Bhandarkar Oriental Institute MS 109 of 1881-82 Bhartṛhari Helārāja Bhandarkar Oriental Institute Pune India BORI 109 of 1881-82 P 22 C F[24] P This is a paper manuscript of third kāṇḍa of the Vākyapadīya with the commentary by Helārāja. It was acquired by Franz Kielhorn in 1881 for the Government of Bombay. The text extends from the beginning until a few lines into the commentary on verse 51 (counted as 67 in this manuscript) of the Sādhanasamuddeśa. It is strongly correlated with the manuscript from the Bhau Dāji Memorial, which suggests that they descend from the same archetype. This transcription was made from a black and white facsimile. Bhartṛhari Helārāja Dravyasamuddeśa Prakīrṇaprakāśa || śrīgaṇeśāya namaḥ || oṁ namaḥ śrībhagavatpāṇinikātyāyanapataṃjalibhyaḥ || yasmin saṃmukhatāṃ prayāti ruciraḥ ko py aṃtarujjṛṃbhate nedīyānmahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ darśanād anumānād vā tat prāpyam iti kathyate 67 nirvatyakarmaṇi nirvṛtir ātmalābha eva kriyākṛto viśeṣo darśanāt pratyakṣād evāvadhāryate vikārye tu bhasmakruṃmalādau vikāraḥ kviyākṛto viśeṣo vadhāryate pratyakṣeṇa kvacit Sanskrit in Devanāgarī script. 12.7 26.7 Devanāgarī numerals, top-left margin, verso. Devanāgarī numerals, bottom-right margin, verso. Complete, in good condition.

No frame lines.

A stamp, stating Government of Bombay, appears twice on the last folio.

Some marginal corrections.

Cloth cover. An attached flysheet gives the number, title, extent, and page number in the catalogue where the manuscript is described.

19th century India Acquired by the Government of Bombay in 1881. Descriptions of the manuscript Descriptions of the manuscript A catalogue of the collections of manuscripts deposited in the Deccan College Shridhar R. Bhandarkar Poona Government Central Press 1888 202 Descriptive Catalogue of Government MSS at the Bhandarkar Oriental Institute, Vol. II, Part I: Grammar Shripad Krishna Belvalkar Poona Bhandarkar Oriental Institute 1938 251 List of the Sanskrit Manuscripts purchased for Government during the years 1877-78 and 1869-78 and a list of manuscripts purchased from May to November 1881 Franz Kielhorn Poona 1881 22
Charles Li

jā¦tir vā dravyaṃ vā padārthāv ity uktaṃ tatra vājapyāyaṃ tadarthane jātiviśeṣaṇabhūtā padārthatvena vyavasthāpya vyāḍidarśanena viśeṣyabhūtaṃ dravyam api padārthaṃ vyavasthāpayitu yathādarśanaṃ tad eva paryāyāṃtaraisaddiśati

ātmā vastu svabhāvaś ca śarīraṃ tatvam ity api sa dravyam ity asya paryāyās tac ca nityam iti smṛtam 1

ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravarttakam arthināṃ ataś ca śabdena tad evocyate anabhidhīyamānā tu jātir avache¦dikā guṃḍaśabder mādhuryādaya iveti dravyavādinā darśanaṃ dravyaṃ ca dvividhaṃ pāramārthikaṃ sāṃvyavahārikaṃ ca tatra dvitīyaṃ bhedyaṃ bhedakaprastāvena guṇasamuddeśe vakṣyati vasturūpalakṣaṇam ityādinā anena ca dravyeṇa vyāḍidarśane sarve śabdā dravyābhidhāyino bhavaṃti

iha tu pāramārthikaṃ dravya nirūpyate tathā hi ātmādvaitavādibhir ātmaśabdena ta dravyam uktaṃ jātmaiva hy upādhibhinnaṃ pratibhāsamānaṃ dravyaṃ pādānām artha iti teṣāṃ darśanaṃ ihaiva vakṣyamāṇaṃ

vastu svalakṣaṇakriyākāri dravyam i¦ti ślokair uktaṃ

svabhāva iti satādvaitavādibhiḥ svabhāva ātmabhūtā sateti kṛtvā tathā hi kramarūpopasaṃhāre sattaiva satvam iti svasaṃbaṃdhadhibhir upādhir ahitā bhedā sataiva dravyaṃ

prakṛter ekadeśaś cetanaḥ puruṣaḥ tadvāreṇa śarīraśarīriṇor avyatirekāc charīraṃ dravyapradhānam eveti prākṛtikaiḥ śarīram eva ātmā yeṣāṃ taiḥ śarītmabhir ucyete

tatvam iti catubhūtatatvavādibhiḥ ārvākais tatvam ucyate pṛthivīvyaptejovāyur īti tatvābhiḥ tatsamudāye śarīredriyaviṣayasaṃjñā iti vacanāt tad evam etaiḥ paramārthata ekam eva vastūcyate

dravyam ity asyaiti dravyaṃ nāma yaḥ padārthaḥs tasyaita eva paryāyāḥ eteṣām eṣi pāramārthikarūpābhidhāyitvāt nānye ghaṭādiśabdaḥ saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv apy āhatasya pratyakṣyatvaṃ tathā ca bhāṣyeaeko yam ātmā udakaṃ nāmeti atrātmaśabda udake prayujyamāno dravyavacanaḥ ākṛtidvāreṇa cānye śabdāḥ dravye varttate ime tu tatparityāgena mukhyayā dravyavṛtyeti viśeṣaḥ siddhe śabdārthasaṃbaṃdha ity atra dravyaṃ nityam ākṛtir anyā cānyā ca bhavatīti vadatā bhāṣyakāreṇa nityaṃ dravyaṃ smṛtaṃ saṃgrahoktasya tasyārthasyānuvādātasyatam ity āha

yady api ca śaktyādidarśane nityaṃ na bhavati dravyaṃ tathāpi tanmatasyānabhyupagamān adoṣaḥ kevalaṃ yad asmākaṃ dravyaṃ tad anyair abhidhīyata ity evam atropanyāsaḥ yad vā bhāṣyānusāreṇa svarūpānyathātvārnāpatir vikārabhede pi nityatvaṃ vivakṣitam ity atreti sarvatra tat siddhiḥ

evaṃ darśanāṃtareṣv api¦ śrayaṇoddiṣṭeṣv api dravyabhedeṣu svasiddhāṃtāśrayeṇa svabhāvikāṃ dravyapadārthavyavasthā kartum āha |

| satyaṃ vastu tadākārair asatyair avadhāryate asatyopādhibhiḥ śabdaiḥ satyam evabhidhīyate 2

iha sarvaśabdānāṃ pāramārthikaṃ tatvaṃ sākṣāt spraṣṭu2bh aśabdānām anekopādhiviṣayanihitapadānāṃ tadrūpāliṃgānāṃ vyavahāre samālakṣya upādhīnāṃ cāgamāpāya eva śabdavidhur iti nijasvarūpāṇām arthisārthasamāśāpūraṇaprati|hataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpapṛṣṭhapātitaḥ śabda vyavasthāpyaṃte avadhūtarūpaniveśitvāc ca śabdānām avadhāraṇānusāramye rthe pratipattiḥ avadhṛtisvākāradvāreṇa nirākārasya budhyupārohāyogāt yathāpratyayaṃ ca bhedāvasāyasya bādhyamānatvād anupādhy abhinnam eva rūpaṃ paramārthatas tad eva brahmarūpaṃ satyaṃ satyaṃ

syād eta¦t upādhiṣu śabdānāṃ viśrāṃtyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt avācyasya tadupādhitvāyogād ity etad vicārayitum āha

adhruveṇa nimittena devadattagrahaṃ yathā grahītaṃ gṛhaśabdena śuddham evābhidhīyate3

ādau devadattasya gṛhaṃ yatrāsau kākaḥ prasatīty atra niyatasvāmikagrahopa¦lakṣaṇabhūtasya kākasya utpatite pi tasmin_ upalakṣaṇasya kṛtatvād adhruvatvam anityatvam iti tadādareṇaiva tadupalakṣaṇagṛhītam abhidhīyate¦ gṛhasaṃbaṃdhena yathā tathā prakṛtasaṃbaṃdhād asatyopādhyupalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhīyata iti abhidhīyamānasyābhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhidarśanena samarthitaṃ tathā hi ktaktavas tu niṣṭety ananubaṃdhasyāprayogasamavāyitvād adhyupalakṣaṇatvena tadrahitasya śuddhasya pratyayarūpasya saṃjñāprasaṃga ity atredaṃ bhāṣye darśanam upakṣaṃ

nanu kāko sti vilakṣaṇo grahād bhedenāvadhāryamāṇo mā bhūd gṛhaśabdābhidheyaḥ ghaṭādayaḥ svākārā pṛthaganupaladabhyamānatatvāt katham iva tac chabdair nābhidhīyeran anyo hy upādhir upalakṣaṇabhūtaḥ sāmānyenādhir u¦palakṣaṇabhūtaḥ samādhikaraṇyenāvachedakaḥ tad yathā iti hariḥ paśur ity atra paśu anyatra viśeṣaṇam aprathamaśabdavācyam uparaṃjakaṃ tad yathā vāneyam udakam iti vanasaṃbaṃdhopādhiyamānarūpaviśeṣam udakam abhidhīyata iti vanasaṃbaṃdho viśeṣaṇam uparaṃjakatayābhidheyakam āpadyata iti tathā coktaṃ arthaviśeṣa upādhis tadaṃtavācyasamānaśabde yaḥ anupādhir ato nyaḥ syā¯ghādiviśeṣaṇaṃ ya|dvad itir āśaṃkya sadṛśataram ity atra nidarśanam āha

suvarṇādi yathā yuktaṃ svair ākārair upādibhiḥ rucakādhyabhidhānānā śuddhaṃ mavaiti vācyatām4

rucakakuṃḍalachyākāraviśeṣopādhīyamānarūpabhedam api suvarṇam ity eva sarvatropādhirūpaṃ satyam ity apāyibhir ākāraviśeṣais tatsādhyārthakriyākāraṇān na tatraiva rucakādiśabdāḥ kṛtapadabaṃdhā kiṃ tu tadatiricyamāne śarīram arthyād vasty abhidhāyakena saptāviśaṃti tadvat prakṛtisaṃbaṃdhād āropāhitanāvātvam api paratatvaṃ śabdagocara ity arthaḥ atraivopā¦dhibhir iti hetunirddeśaḥ sādhyasamakakṣatayā kṛtaḥ tataś copādhīnām atyatvam avācyatvaṃ ca sidhyati asatyatvād evārthakriyākāraṇā tadartha ca śabdavyavahārād avācyatvam atas teṣām ity arthaḥ

nanu rucakādau prakṛtyanvayo vadhāryate evam ihāpi vastunāṃ jñāyamānatvena satvāt jñānasya vaikalpikākārasyānavasthānā nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitasiddhatvād adoṣaḥ nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānayuktam ity upasarjjanībhūtasyābhidhāne kā kṣatiḥ na kevalam upādhiṣv evātrāpi tātparyaṃ dṛṣṭvā padabaṃdho nivāryate guṇatvena tv abhidhānam astu na ca tāvaty eva viśrāṃtir iti dravyaniṣṭatāsiddhiḥ

ata e¦va viśeṣaṇopaśamarāgāt sāṃkaryadoṣaṃ pariharttum āha |

| ākāraiś ca vyavachedāt sārvārthyam avarudhyata yathaiva cakṣurādīnā sāmarthyaṃ nālikādibhiḥ5

sarvabhāveṣu brahmaṇo dravyalakṣaṇasyābhedāt tadabhidhāyitve śabdānāṃ sarvatra tasya bhāvāt sarvārthyaṃ śabdāṃtarābhidhīyamānārthatvaṃ sāṃkaryaṃ prasajyata ty atredam ucyate pratiniyatākāraparichinnavṛtitvāt sarvārthatvaṃ pratibaṃdhād asaṃkara ity arthaḥ

ghaṭākāropadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate ghaṭākāropadhānena tu paṭaśabdene tur upādhirūpopahitavivekītvam abhidhānīyaṃ tad yathā nālikāsuṣiravartmanī hitanayanās tadavakāśāvasthitam evārthabhāgaṃ paśyaṃti tathāvidyāvachinnapṛthak_śaktibhir ākārabheaidair eva vastupalakṣyate tathaiva ca yathādhyavasāyaṃ śabdaniveśāc chabdair abhidhīyata īty arthaḥ

yathā āvaraṇādidriyasyaiva prakāśaśakti pratibadhyate tena viṣayo vikriyate tathānādyāvidyāvachaṃdaprakalpitavibhāgānāṃ jīvā¦nām eva saṃvedanaśaktir niyamyate yena vichinnārthābhimānena bhedaviṣayāny abhidhānāni prayujyate na tu tatvam avidyayā āvilīkriyate iti nāti¦ nālikānidarśanena sucayati nālikādibhir ity ādigrahaṇād avadhānapratighātamūrttyabhijanādyavarodhaḥ yatraiva vyavadhānaṃ tad evāvadhāryate mūrtyabhijano rūpasaudaryaṃ tenāpahṛto nya na paśyati

yena tarhy ākāramātraniveśinaḥ sanniveśādiśabdās te dharmamātram abhidadhyur iti na sārvatrikī dravyapadārthavyavasthābhidhīyatety āśaṃkyāha

teṣv āokāreṣu yaḥ śabdaḥs tathābhūteṣu varttate tatvātmakatvāt tenāpi nityam evābhidhīyate 6

upādhiṣv abhāveṣv api sanni¦veśādyākāreṣu sanniveśādiśabdo varttamānaḥ paramārthatas tatvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyātmasvarūpatvād ātmany eva satvā tad eva nityam upādhīmallīnatā tadā dravyam apy ubhidhāne nihitaṃ bhavati tatvam ātmāṃ hy upādhīnāṃ na tu kevalasyātmāna iti vyāpakatvāt sarva evopādhayaḥ 6 tadātmanā satayaivabhidhīyaṃte tadā hy upādhīmallinatā tadopādheya upādhayo na bhavaṃti tatas tu niṣkarṣe dharmāṃtarāśrayatayā svātaṃtryād upādhitvam eva nopadhitvam iti bhāvaḥ

yady evaṃ dharmāṇām apy avasthāṃtare dhamirūpatvān nityatve satyatve cākārāṇām anityatvaṃ avayavadravyasya tu satyatve nityatve tasya niyamasyā¦nupapattir ity āśaṃkyāha |

| na tatvātatvayor bheda iti vṛddhebhya āgataḥ atatvam iti manyaṃte tatvam evāvicāritam 7 |

| asyāyam atrārthaḥ na hi dvaitanaye¦ satyāsatye dvarūpe staḥ advaitahāniprasaṃgāt kiṃ tu pāramārthikam evādvayaṃ tatvaṃ tac cānādisiddhāvidyāvilasitasahapramātṛviṣayatayā tathātvam anavabhāsamānam iti anekavikalpaparighaṭitākārarūpatayā vyavahāram anusarati tathā ca tad evākāranānātvonnīyamānasvarūpabhedaṃ cakāsti nānyat_ tadvyatiriktasyānyasyābhāvāt

tathā ca yo yaṃ prakāśaḥ sā vidyā aprakāśas tu tamo vidyā na ca prakāśābhyā prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ tata¦ś ca yo yaṃ bhedaprakāśaḥ saivaiyanaprakāśakabhāvaḥ prakāśavichedo vidyā tatra ca vichedānvachinnānvayo vichedo vadhāryata iti vichitiprakāśaḥ sato vidyaiva chedamātratvaṃ pradhāsvabhāvaṃ kiṃcid avidyeti paramārthatatve kiṃcid yat tatvaṃ vyavatiṣṭhate tatvam eva yathāpratibhāsaṃ bhedena cāvakāśād iti vicāritaramaṇīyaṃ prapaṃco tatvam iti vyavahriyata iti brahmavidaḥ tathā cāvicāritaramaṇīyaṃ parīkṣayā vyavasthitaṃ tatvam evātyaṃtatīrthīkā bhedadarśanavyavasthitā bhedātmakaṃ ta¦tvaṃ manyaṃta iti vicāreṇāvidyāvīlaye brahmaikaniṣṭhatayā darśanānāṃ tad uktaṃ satyā viśuddhis tatrokta vidyaivetyādi

evaṃ tena tena rūpeṇa brahmaiva vikalpitaṃ bhavatīti sarvaśabdānāṃ tata upādhimukhaṃ tad eva viṣayaḥ siddha ity āha

vikalparūpaṃ bhajate tatvam evāvikalpitam na cātra kālabhedo sti kālabhedaś ca gṛhyate 8 |

paramārthato vikalpitaṃ vikalpānām aviṣayaḥ yad eva tatvaṃ vyavahāre py asti svabhāvād vikalpamānaṃ vikalparūpaṃ vikalparūpaṃ nānāvidhabhedāvabhāsamā|nādisiddhāvidyāvaśāt sarvam avalaṃbate jīvātmabhedenāvatiṣṭhamānaṃ tadgatatveneti nivivarttādiśrayādik_śaktipravibhakte nānātvanimittapaurvāparyālaṃbanasahaṃ evaṃ kālakalpitaṃm api tatvam anādhinidhānaṃ kālākhyaṃ svātaṃtryaśaktiviniveśitapratibaṃdhābhyanujñāvaśāj janmādibhāvavikārāvidhīyamānapaurvāparyaṃ castity arthaḥ

nanv avidyamānasya tatvena pratibhānam ayuktam ity āśaṃkya dṛṣṭāṃtenopapādayati |

| yathā viṣayadharmāṇāṃ ¯¯ tyaṃtam asaṃbhavaḥ tadātmeva ca saṃsiddham atyaṃtyamahadātmakam 9 |

vijñānavāde bāhyākārasya bhāvato satyatvān nītvādi tadgato dharmo jaḍo jaḍe asaṃbhavo tyaṃtam iti jaḍā¦jaḍar na kenacid aṃśena sārūpyam ity āha tathā coktaṃ ekadeśena sārūpya saṃvit syāt sarvavedanaṃ sarvātmanā tu sārūpyā saṃvit syāt sajñānatāṃ vrajed iti

athavā saṃbhavidharmāchuritaṃ vijñāna viśuddhabodhasvabhāvam apy avidyāyāṃ vyavahāre vabhāsata iti dṛṣṭuṃ nidarśanāṃm āha pyā |

| yathā vikārarūpāṇāṃ yatve tyaṃtyam asaṃbhavaḥ tadātmaiva ca tatra tvam atyaṃtam adātmakam 10 |

| saṃkhyasyāvikṛtapradhānatvaṃ sarvavikāragraṃthi bījāvastham abhinnam anuspṛṣṭam eva mahadādirūpaiḥ paramārthata tad dhi mahadādivikāraśaktiyuktuṃ guṇasāmyāvasthātmakaṃ guṇavaiśamyavaśopajāyamānāvikāragraṃthibījāvasthanānād vilakṣyaṇam eva atha ca vyavahāre mahadādirūpavikārarūpāvadhāraṇena tadupalaṃbhāsaṃbhava iti sarvadarśaneṣv avidyānvayinī evam asatyākāro pradhānena ca tatvaprati¦bhāsaḥ siddha iti sādhyānvayo gṛhītaḥ

kathaṃ punar etad avagamyate ākārā asatyās tato nyata satyam ity āha |

| satyam ākṛtisaṃhāro yad aṃte vyavatiṣṭate tan nityaṃ śabdavācyaṃ tachabdātatvaṃ na vidyatai 11 |

| tad ava hi nityaṃ yasmis tatvaṃ nya vihinyata iti bhāṣyāśrayanusāreṇaitad ucyate || tathā hi kanakam ity eva satyaṃ punar aparayā ākṛtyā yukta khadirāṃgārasavarṇaḥ kuṃḍale bhavata ity anenaiva nityasya brahmaṇaḥ satyatocyate tathā hi tatra stvakā¦dyākāropamarddanena suvarṇam ity eva satyaṃ e|vam anaṃtavikāragrāmāpāye savato te vatiṣṭhamānopādhirūpaṃ satyaṃ tad eva ca bhavato nityaṃ āpekṣita tu jātyādīnāṃ vyavahāre nityatvam ucyate tathā hi vyaktyapāye jātir avatiṣṭhamānā gotvādikā ditikā tatrāpy aśvatyāpāye dibhedāpāye pṛthivīty eva satyaṃ tatrāpy aśvatvādibhedopāye vastv ity eva satyaṃ sarvanāmamapratyāyyam tatrāpi saṃvidrūpasyānupāyinānavagamād viṣayākāraviveke tad eva paāramā¦rthikaṃ satya|m iti netī netīty upāsīteti bhāvanayā codyate saṃviśya paśyaṃtī parār vāk aśabdabrahmamayīti brahmatatvaṃ śabdāt pāramārthika na bhidyata iti vivarttadaśāyāṃ tu vaivaryātmanā bhedaḥ tatra ca tad eva nityaṃ jātyādirūpeṇeti śabdavācyaṃ tatrāṃtaropādānaśabdaviṣayaviśrāntyā vācakasya vyavasthāpanāt svarūpāṃtargatasyārthasya vācyatvād vācyavācakayoḥr avibhāgaḥ siddha iti prathamakāṃḍe nirṇītam a evānaṃtaram ihābhidhāyati tasya śabdārthasaṃbaṃdharūpam ekasya dṛśyata iti

yad uktaṃ tadātmevava ca tat tatvam atyaṃtam atadātmakam iti tatrātyaṃtam atadātmakatāṃ tāvad vyācaṣṭe |

| na tad asti na tan nāsti na tad ekaṃ na tat_ pṛthak na saṃsṛṣṭaṃ vibhaktaṃ vivākṛtaṃ na ca nānyathā 12 |

| vaikārīkasarvavyavahārātītatvā pāramārthikena rūpeṇa vikārātmakaṃ tatvaṃ na bhavati tathā hi astīti na śakyate vyavaharttuṃ satvopādhikasya svarūpasya tatvasvabhāvayogā tenātmanā vyavahārānavatārāt_ nāpi nāstīty atyaṃtābhāvopādhikasyāpy anyatvāt pramāṇena bhāvātmakasya tatvasyāveditatvād

ekasaṃkhyopādhiyamānarūpaviśeṣa tatvaṃ na bhavati nirupādhitatvasya vastuto bhinnatvāt tathā caikam ity apratīter nāpi pṛthaktvāhitaviśeṣaṃ tadbhinnasyāsatyatvād

nāpi saṃsargopādhikaṃ vā tato dvitīyasya pramā¦ṇenānupapateḥ kuto bhinnavibhaktaṃ ca kena vā visṛṣṭaṃ syāt

parīṇāmaniṣedhena vivarttābhyupagamān na vikṛtaṃ anekam āvagrāmarūpatayā vātyadbhu¦tayā vṛtyā vivartanād avikṛtam ity api na śakyate vyavaharttum iti sarvavyapadeśātītatvaṃ paraṃ brahma

atha ca tadātmaivāviṣam avām avadhāryata ity āha |

| tan nāstī vidyate tac ca tad ekaṃ tat_ pṛthak_ pṛthak saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛta ta tad anyathā 13 |

| bhāvābhāvavikārāvabhāsajananaśakti tad evāsti nāsti ca satāsatopādhikavyavahārasad bhāvatas tan niḥsattāsatvaṃ niḥsadasat paraṃ brahma vyāvahārikaṃ caikānakavyavahāraṃ jātivyaktyātmanā tad eva varttayati saṃkhyopādhikam api ca evaṃ saṃyogopādhikam api ca anyasaṃsargitayāvabhāsanāt evaṃ vivekāvasāyaḥ tatra yathā sa¦mastavikārātmakā janyamānam ivākāśādyātmanā kūṭastha tad evāvabhāsata iti tadātmaiva tatvam ity uktaṃ

evaṃ ca kṛtvā tanmayatvāvirodhino pi vyavahāras tatraivopalīyata ity āha

tasya śabdārthasaṃbaṃdharūpam ekaṃ hi dṛśyate tad dṛśyadarśanaṃ dṛṣṭā darśane ca prayojanam 14 |

| vācyavācakasaṃbaṃdhānāṃ bhāvato dvayarūpato tatra hy āṃtarataḥ śrutyarthaśakti saṃsṛjyete iti vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedavatāsau jñānajñeyaivaṃ vidhaṃti brahmāṃḍa eva prapaṃcam artho smābhi nirṇīta iti tata evācadhāryaṃ

tatra sa rūpatayā ca tasyaiva vivarttaḥ tathā hi dṛśya tāvad bhāvajātaṃ saṃvidrūpaṃ vaidyatvāt evaṃ cedam anekaprakāśaparamārthasya prakāśayogād itiḥ pūrvakāṃḍaitasiddhau ta vītatya vicāritaṃ dṛ¦ṣṭā jīvātmā 'pi cākṛtāvachedo niyataḥ satvasaṃsārī bhoktā brahmaiva cetanatvāt tato bhedo nupapatter iti traivopapāditaṃ anena ca pradhānakartṛkarmarūpakārakaniścayena kārakātasyārūpasiddharūpo vivartapāditaḥ

darśanaśabdena ca pradhānakriyāni|rddeśenaikakriyāntasyākṣepekṣā sādhyasvabhāvaḥ kriyāvivartto py uktaḥ kāraṇaśaktyavacchinnā hi kriyāvivartā divaśatayāvacchinnasya mūrttir vivarta iti vivartarūpaṃ viśvaṃ pratipāditaṃ

prayojanaśabdena ca samābhikriyāphala iti nirdeśa iti sādhyāsādhanaphalarūpatayā viśvasakalanāyām aśeṣavivartānuguṇyaṃ brahmaṇa pratipāditasyaikasya sarvabījasya ceyam anekadhā bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitir iti brahmakāṃḍe pratipāditaṃ tatraiva ca satattvanirṇayo smābhir vyavadhāyi prakhyoyātmakatvāt vyavahārasya nitye śabdārthasaṃbaṃdharūpaṃ dṛśyadarśana ceti bhedenātra nirdeśaḥ etac cāvidyāmayaṃ rūpa kathyate paramārtha¦kaṃ tu praśāṃtaḥ prapaṃcarūpaṃ vakṣyati yatra dravyāvaśāt dṛśyaṃ ca darśanaṃ cāpi | kalpitaṃ tasyaivārthasya nityatvaṃ śritās tyetyaṃtavedina iti

yuktam idaṃ ākṛtasaṃhāre yad avatiṣṭhate tat satyam iti tatraitasmāt tad anena kiṃcid avatiṣṭhate āsad apadam evaitad viśvam āvirbhatīvy āśaṃkyāpi hetubhinnakāraṇapūrvakatvam anvayamukhena dṛṣṭāṃtopakramaṃ saṃdhāyitum āha |

vikārāpagame satyasuvarṇair kuṃḍalair yathā vikārāpagame satyāṃ tathāhuḥ prakṛtiparāṃ¦ 15 |

| kuṃḍalaṃ svātmavikārāpāye dve kuṇḍale suvarṇam ekasatyaṃm avatiṣṭhate yathā tathā vikārāpagame pṛthivyādivikārādigame tv ayinī prakṛtir abhinnā saty avatiṣṭhata ity abhyupeyam āhur īti āgamasiddhatā dhanati brahmaṇaḥ tathā coktaṃ ekam eva ya|d āmnātam iti ātmaivedaṃ satyam iti śrutiḥ upodbalamātra cārumāna tathā hi nirupākhyād asato parāt prādurbhāvo na yuktaḥ ābhāvasya bhāvarūpatvavirodhāt na hi śaśaśṛṃgāt kasyacid udbhavo vidyate asti ca vijñānarūpatayā jagaty envaya iti pūrvam evaitat tathā vakṣyati nābhāvo vijāyate bhāvo naikabhāvo hy upākhyatām iti cidrūpasya cichaktiḥ pariṇāminīti vikāratvābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanaṃ api tu vivarttapakṣaḥ viśeṣaś cānayor vākyapadīye smābhir vyākhyātām iti tata eva vādhāyī iha pi saṃbaṃdhasamuddeśe vakṣyati kāraṇātaravyudāsaś cādvayasiddhau abhihita iti saty arthitve tata evāvagaṃtavyaḥ

tad evam ātmaśabdābhidheyasya brahmaṇaḥ padārthaparamārtharūpatvāt dravyarūpatvam upapādya sarvaśabdavācyatvaṃ tasyaiva nigamayitum āha |

| vācyā sā sarvaśabdānāṃ śa¦bdāś ca na pṛthak_ tataḥ apṛthaktve ca saṃbaṃdhas tayor nānātmanār iva 16 |

| tadupādhiparikalpitkaṃtabhedabahutayā vyavahārasyāpi vidyābhūyastve pratini¦yatākāro hīyam ānarūpabrahmaiva bhedaṃ brahmaiva sarvavidyāviṣaya ity ukto rthaḥ ātmā brahma tatvam ity ukte pi hi śabdaḥ samabalaṃvitopādhayo py ātmā¦nam anu parivarttate nirupādhino vā viṣayātītahitatvam ity upadiśaṃti brahmavidas tu yadi śabdo pekṣayā tv ātmādiśabdāḥ pratyāsannāḥ sarvasya ca tanmayatvāchabdā api tadātmakāḥ yathācittaṃ ¯¯śakyabhede pi ca pāramārthikaṃ saṃsṛṣṭato traikayātrāyāṃ bhedā satya itīvaśabdaḥ ata eva dvisaṃbaṃdhopapatiḥ

nanu ceṃdrajālam idaṃ yad avadhṛtam upabhedānām api saṃbhāvanāsādhyasaṃbhāvanām anādṛtya tatvam avasīyamānāparamārthatopanadeśanam ity āśaṃkya dṛṣṭāṃtenaitat sādhayitum āha |

| ātmā paraḥ priyo dveṣyoau vaktā vācyaṃ prayojanā viruddhāni yaethaikasya svapne rūpāṇi cetasaḥ 17 ājanmani tathā nitye paurvāparyavivarjite tatve janmādirūpatvaṃ viruddham upalabhyate 18 |

| svapnāvasthāgataḥ prapaṃco jāgarayā bādhyamānatvāt satya iti sarvabādhābhyupagamaḥ tenaiva dṛṣṭāṃtena jāgarīyām api bhāvabhedaḥ turīyadaśāyām anananavṛter asatyo vyavasthāpyate yat kila sarvavasthāsv anugataṃ tad eva satyaṃ tac ca sa¦vinmātraṃ rūpam avādhyamānam avasthābhedas tv āgamāyitvād bādhito sat sukhaduḥkhādivat tathā hi rāgādayaḥ sukhādayaś ca svabhāvatvāt savinmātraṃ rūpaṃ na kurvaṃti tathā bhedo py anekākāratuṣṭyopahataḥ

tac ca svapne viruddhakārochekhe sārvatrikī dṛṣṭiḥ pratimātraniyat_ vaikalpikiti ko bhimāno vyāpārānusārī saṃsārī bhoktā su ca bhāvatad eva tanāt brahmaiva ca tathā ca tāvati svātaṃtryam ity apīśvaro naṃtyopādānābhāvāt nābhyāsyāyat_ priyāpriyarūpatayā rāgadveṣādimayena saṃsāramohena paraṃ vibhāgānusārī parasaṃkathanād iti tathāhur vedāṃtatattvanipuṇāḥ pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthavidhān_ sarveśvaraḥ sarvamayāḥ sarvabhoktā pravarttaṃte iti bhokteti pratyagātmasiddhir iyam uktā tasya ca sarveśvaratvāt brahmarūpatve sṛṣṭisāmarthyam uktaṃ sarvaviṣayatvāc cānanyopādānavicitrasvabhāvam āho pajñānam āhuḥ jaata eva pravibhajyātmānātmānam iti kartṛkarmabhedābhāvād vaikalpikatvam asvasṛṣṭeḥ sphuṭam uktaṃ bāhyopādanā tu jāgarāyām aiśvarīr sṛṣṭir viśvaśabdavācya sarvapramātṛviṣayī¦ṇi

sthiratvāsthiratvagrahāvedanānimitas tu bhedaḥ avidyāpravṛttirūpatvāt punar asya satyatā samānaiva kevalam asatyām avidyā paramo mohaś cichakter āvarako nidrā nāma tadvaśād atraiva bhrāṃtatvābhimāne yā dṛśaṃ nanu jananamaraṇarahitaiḥ pravibhakte kūṭasthair vāsmin_ brahmaṇi cidānaṃdarūpasarvam eva jagaj jāgratsvapnādyavasthāgataṃ mūrtikriyāvivarttasaṃsṛtsam anvayicitsāmānyamātraṃ tu paramārtha iti siddhaṃ viruddham upalabhyate iti vedanavidyāyāṃ virodham abhyupaiti yat tad eva hy avidyāyā svarūpaṃ ya tad anupapadyamānam apy apagamaṃ nāpaiti upapannatve vidhaiva syāt tasmād asatyaprapaṃcaprakāśaśaktir brahmaṇo nādisiddhā grāhagrāhakayugena svānurūpam upacāratayā jagannāṭyam ātanotītavicārītaramaṇīyam āmanaṃti tatvadṛśaḥ ||

| iti bhūtirājatanayahelārājakṛte prakīrṇakāṇḍaprakāśe sam__dravyasamuddeśo dvitīyaḥ | 2 | 121 śrīkṛṣṇo vijayatetarām |