Asiatic Society of Bengal MS G1114 Asiatic Society Kolkata India G1114 51 D 6 RASB VI 4320 F[5] K This manuscript, held at the Asiatic Society in Kolkata, extends from the beginning of the Jātisamuddeśa to the end of the Kriyāsamuddeśa. It is very closely correlated with the manuscript from Delhi University Library (D) — it incorporates a marginal gloss from D, āryā, into the body of the main text. Not much is known with regards to the provenance of the manuscript, which forms part of the Government Collection ― Haraprasāda Shāstrī, in the preface to the first volume of his manuscript catalogue, writes that the collection began under the order of Lord Lawrence's Government in 1808 (III). Bhartṛhari Helārāja Dravyasamuddeśa Prakīrṇaprakāśa śrīyaśodānandanāya namaḥ yasmin mukhatāṃ prayāti ruciraṃ sāmānaviśesayoḥ ity aṃtabhedābhāvāt_ sakalaviśeṣarihāreṇa sāmānyarūpānupapatter iti sarvatra siddhiḥ iti śrībhūtirājatanayahelārājakṛte prakīrṇaprakāśe kriyāsamuddeśo ṣṭamaḥ 8 || Sanskrit in Devanāgarī script. 12.1 26.7 Devanāgarī numerals, mid-right margin, verso. Modern numerals, top margin, recto and verso. Complete, in good condition.

Triple black lines framing the left and right margins.

Some inline corrections.

On the recto side of the first folio is written 1114. | prakīrṇaprakāśaḥ in Bengali script; underneath it is G. 1114. The title prakīrṇaprakāśaḥ as well as the number 1114 appear again on the verso side of the last folio.

The stamp of the Asiatic Society of Bengal appears on both the recto side of the first folio and the verso side of the last folio. It reads A.S.B., encircled by Gorvernment Sanscript MS.

Cardboard cover. A flysheet gives some information on the manuscript.

19th century India Acquired by the Asiatic Society of Bengal. Descriptions of the manuscript Descriptions of the manuscript A Descriptive Catalogue of the Sanskrit Manuscripts in the Government collection under the care of the Royal Asiatic Society of Bengal, Vol. VI, Vyākaraṇa Haraprasāda Shāstrī Calcutta 1931
Charles Li

jātir vā dravyaṃ vā padārthāv ity ukta tatra vājapyāyanadarśanena jātiṃ viśeṣaṇabhūtā padārthaṃ vyavasthāpya vyāḍidarśanena viśeṣyarūpa dravyam api padārthaṃ vyavasthāpayituṃ yathādarśanaṃ tad eva paryāyāṃtarair uddiśati ||

|| ātmā vastu svabhāvaḥś ca śarīraṃ tatvam ity api | dravyam ity asyāpardyāyās tac ca nityam iti smṛtaṃ ||

|| ihārthakriyāyāṃ dravyam evopayujyata iti tad eva pravarttakam arthināṃ | ataḥ śabdena tad evocyate | anabhidhīyamānā tu jātir avachedikā guḍaśabde mādhrarmādaya iveti dravyavādināṃ darśanaṃ dravyaṃ ca dvividha pāramārthikaṃ sāṃvyavahārikaṃ ca tatra dvitīyaṃ bhedyabhedakaprahyāvena guṇasamuddeśe vakṣyati vastūpalakṣaṇaṃ yatretyādinā | anena ca dravyeṇa vyāḍidarśane sarve śabdā dvavyābhidhāyino bhavaṃti

iha tu pāramārthikaṃ dravyaṃ nirūpyate | tathā hi ātmādvaitavādibhir ātmaśabdena tad dravyayuktam ātmaiva hy upādhibhinnaṃ pratisabhāsamānaṃ dravya padānām artha iti teṣāṃ darśanam ihaiva vakṣyamāṇaṃ

vastu svalakṣaṇam arthakriyākāri dravyam iti kyair uktaṃ

svabhāvam iti sattādvaitavādibhiḥ svabhāva ātmabhūtā sattaṃti katvā | tathā hi kramarūpopasaṃhāre sattaiva satvam iti svasaṃbaṃdhibhir upādhibhir upahitabhedā saiva dravya

prakṛter ekadeśa cetanaḥ puruṣas tadvāreṇa śarīraśarīrīṇor avyatirekāt_ śarīraṃ dravyaṃ pradhānam eveti prākṛtikaiḥ śarīram evaika ātmā yeṣāṃ taiḥ śarīrātmabhir ucyate

tatvam iti | caturbhūtatatvavādibhiś cārvākair dravyam ucyate pṛthivyaptejovāyur iti tatāni tatsumudāye śaraureṃdriyaviṣayasaṃjñā iti vacantat_ tad evam etaiḥ paramārtha ekam eva vastūcyate |

dravyam ity asyeti dravyaṃ nāma yaḥ padārthaḥ tasyaita eva paryāyāḥ eteṣām eva pāramārthikarūpābhidhāyitvāt_ nānye ghaṭadiśabdāḥ saty api tadabhidhāyitve vakṣyamāṇanayenātmādiśabdānām eva sarvatra ghaṭādāv avyāhataprasaratvaṃ tathā ca bhāṣyaṃ eko yam ātmā udakaṃ nāmeti atrātmaśabda udake praprajyamāno dravyavacanaḥ ākṛtidvāreṇa cānye śabdāḥ dravye vaṃrtate ime tu tatparityāgena mukhyayā vṛttyeti viśeṣaḥ siddhe śabdārthasaṃbandha ity atra dravyaṃ nityam ākatir anyā cānyā ca bhavatīti vadatā bhāṣyakāreṇa nityaṃ dravyaṃ smṛtaṃ saṃgrahoktasya tasyārthasyānuvādāt smṛtam ity āha

yady api śākyādidarśane nityaṃ na bhavati dravyaṃ tathāpi tanmatasyānabhyupagamād adoṣaḥ kevala yad asmākaṃ dravyaṃ tad anyair evam abhidhāyata ity evam atropanyāsaḥ yad vāc ca bhāṣyānusāreṇa svarūpānyathātvānāpattiḥ vikārabhede pi nityatvaṃ vivakṣitam eveti sarvatra tat siddhiḥ

paraṃ darśanāṃtarāśrayaṇenoddiṣṭeṣv api dravyabhedeṣu svasiddhānāṃ śrayeṇa sārvatrikāṃ dravyapapadārthavyavyavasthāṃ kartum āha ||

satyaṃ vastu tadākārair asatyair avadhāryate | asatyopādhibhiḥ śabdaiḥ satyam evābhidhāyate

iha sarvaśabdānāṃ paramārthikaṃ tatva sākṣāt spraṣṭum aśaktānāṃ anekopādhiviṣayanihitapadānāṃ tadbhayāliṃganaṃ vyavahāre samālakṣyate | upādhānāṃ cāgamāpāyavaśavidhuritanijasvarūpāṇām arthisārthasamāśāsaraṇapratihataśaktitvān na tāvaty eva paryavasānam ity upalakṣitarūpapṛṣṭapātinaḥ śabdā vyavasthāpyaṃte avadhṛtarūpaniveśitvāc ca śabdānām avadhāraṇānusāram arthe prakṛti avadhṛtiś cākāradvāreṇa nirākārasya nudhyupārohāyogāt_ yathāpratyayaṃ bhedāvasāyasya badhyamānatvād anuyāyy abhivam eva rūpaṃ paramārthataḥ tad eva brahmarūpaṃ satyaṃ

syād etat | upādhiṣu śabdānāṃ viśrāṃtyabhāve śabdārthopādhitvaṃ teṣāṃ na syāt_ avācyasya tadupādhitvāyogāt_ ity etad vicārayitum āha ||

adhruveṇa nimittena devadattagṛhaṃ yathā gṛhītaṃ gṛhaśabdena śuddham evābhidhāyate ||

ado devadattasya gṛhaṃ yatrāsau kākaḥ prativasatīty atra niyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasya utpatite pi tasminn upalakṣaṇasvakṛtatvād adhruvatvam aniyatasvāmikagṛhopalakṣaṇāyopalakṣaṇabhūtasya kākasya utpatite pi tasminn upalakṣaṇasvakṛtatvād ātyatvam iti tadanādareṇaiva tadupalakṣitaṃ gṛham abhidhāyate gṛhaśabdena thā yathā tathā prakṛtisaṃbaṃdhād asatyopādhyapalakṣitaṃ satyam upādhirūpānādareṇa śabdair abhidhāyamānasyāpy abhidhānaviṣayaniyāmakatvād upalakṣaṇatve saty upādhitvaniṃdarśanena samarthitaṃ tathā hi ktavaktavat_ nisety anubandhasyāprayogasamavāyitvād adhruvasyopalakṣaṇatve tadrahitasya śuddhasya pratyayarūpasya saṃjñāprasaṃga ity atredaṃ bhāṣye darśanam uktaṃ |

nanu kāko sti vilakṣaṇād gahāta bhedenāvadhāryamāṇo mā bhūd gahaśabdābhidheyaḥ ghaṭādayas tv ākārāḥ pṛthaganupalabhyamānatatvā katham iva tachabdair nābhidhāyeran_ anyo py upādhirūpalakṣaṇabhūtaḥ sāmānādhikaraṇyenāvachedakaḥ tad yathā iti harir ity atra paśuḥ anyat tu viśeṣaṇam apṛthak_śabdavācyam uparajaṃkaṃ tad yavyā cāneyam udakam iti vanasaṃbabadhopayādhāyamānarūpaviśeṣaṇam abhidhāyata iti vanaśarīrasabaṃdho viśeṣaṇam uparaṃjakataryabhidheyakam āpadyata iti tathā coktaṃ | āryā arthaviśeṣa upādhis tadanuvācyaḥ samānaśabdo yaḥ anupādhir ato nyaḥ syāt_ ślāghādiviśeṣaṇaṃ yadvad ity āśaṃkya sadṛśataram atra nidarśanam āha ||

suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ | hacakādyabhidhānānāṃ śuddham evaiti vācyatāṃ |

rucakakuṃḍalādyākāraviśeṣopādhāyamānarūpābhedamam api suvarṇam ity eva sarvatropādhirūpaṃ satyam iti upādhibhi ākāraviśeṣais tatsādhyārthakriyākaraṇān na tatraiva rucakādiśabdāḥ kṛtapadasaṃbaṃdhāḥ kituṃ tadatiricyamānam arthavasty abhidhayakatvena samāviśaṃti tadvat prakṛtisaṃbaṃdhād āropahitanānātvam api paratatvaṃ śabdagovara ity arthaḥ tatra cāpāyibhir iti hetunirddeśaḥ śākyasamakakṣyatayā kataḥ tataś copādhānām avācyatvam asatyatvaṃ ca sidhyati asatyatvād evārthakriyākaraṇāt tadarthaṃ ca śabdavyavahārād avācyatvaṃ teṣām ity arśaḥ

nanu va kāryādau prakṛtyanvayo vadhāryata eva ihāpi vastūnāṃ jāyamānatvena satvāt_ jñānasya vaikalpikākārānavasthānān nirākāraśuddhasaṃvinmātrānugamasya svasaṃvitsiddhatvād adoṣaḥ nanu viśeṣaṇoparaktaṃ viśeṣyābhidhānam ity upasarjanābhūtasyābhidhāne kā kṣatiḥ na kācit kevalam upādhiṣv evātra tātparyadṛṣṭyā padabaṃdho nivāryate | guṇatvena tv anidhānam astu na tāvaty eva viśrāṃtir iti dravyanimutāsiddhiḥ

ata eva viśeṣaṇoparāgāt sāṃkaryadoyaṃ pariharttam āha ||

ākāraiś ca vyavachedāt sārvārthyam avarudhyate | yathaiva cakṣurādīnāṃ sāmarthyaṃ nāḍikādibhiḥ

sarvabhāveṣu brahmaṇo dravyalakṣaṇasyābhedāt tadabhidhāyitve śabdānāṃ sarvatra tasya bhāvāt sārvārthyaṃ śabdāṃtarābhidhāyamānārthatvaṃ sāṃkarya prasajyetety atredam ucyate pratiniyatākāraparichinnavṛttitvāt sarvārthatvapratibaṃdhād asaṃkara ity arthaḥ

ghaṭākādopadhānapuraḥsaraṃ ghaṭaśabdena brahmadravyam abhimukhīkriyate paṭākāropadhānena tu paṭaśabdenetvādy upādhirūpopahitavivekitvam abhidhānīyaṃ | tad yathā nāḍikāśuṣiravartmanihitanayanās tadavakāśāvaschitam evārthabhāgaṃ paśyaṃti tathāvidyāvachinnapṛthak_śaktibhir ākārabhedair eva vastūpalakṣyate tathaiva ca yathādhyavasāyaṃ śabdaniveśāchabdair abhidhāyata ity arthaḥ

yathā''varaṇādineṃdriyasyaiva prakāśaśakti pratibadhyate na viṣayo vikriyate tathā'nādyavidyāvachedaprakalpitavibhāgānāṃ jīvānām evaṃ savedanaśaktir niyamyate yena vichinnārdyābhidhānena bhedaviṣayāṇy abhidhānāni prayuyaṃte na tu tatvam avidyayāvilīkriyate iti nāḍikānidarśanena sūcavati nāḍikādibhir ity ādigrahaṇād avadhānapratighātamūrtyabhijanādyavarodhaḥ yatraiva hy avadhānaṃ tad eva hy avadhāryate mūrtyabhijano rūpasaudaryaṃ tenāpahato nyaṃ na paśyati

rya tarhy ākāramātranirdeśataḥ saṃniveśādiśabdāḥ te dharmamātram abhidadhyuḥ iti sārvatrikā dravyapadārthavyavasthā viśāryetety āśaṃkyāha ||

teṣv ākāreṣu ya śabdas tathābhūteṣu vartate | tatvātmakatvāt tenāpi nityam evābhidhāyate ||

upādhimātrasvabhāveṣv api saṃniveśādyākāreyu saṃniveśādiśabda vartamānā paramārthatas tatvād avyatirekād upādhīnāṃ tanniṣkarṣe svarūpasyāsvarūpatvād ātmanaiva satvāt tad eva nityam upādhimallīnatā tadā dravyam evam apy abhidhāne bhihitaṃ bhavāti tatvam ātmā hy apādhānāṃ na tu tevalasyātmāna iti vyāpakatvāt sarva evopādhayas tadātmanā saṃtas tathaivābhidhāyaṃte dā hy upādhimallānatā tadopādheya dhayo na bhavaṃti tatas tu nimerṣe dharmāṃtarāśrayatayā svātaṃtryād upādhimatvam eva nopādhitvam ity āśayaḥ

yady evaṃ dharmāṇām avasthāṃtare dharmirūpatvān nityatve satyatve cākārīṇām asatyatvaṃ dravyasya tu satyatvam ity etasya niyamasyānupapattir ity āśaṃkyāha ||

na tatvātatvayor bheda iti vṛddhebhya āgamaḥ atatvam iti manyaṃtve tatvam evā'vivāritaṃ ||

ayam atrārthaḥ nehādvaitanaye satyāsatye dve rūpe stuḥ advaitahāniprasaṃgāt_ kiṃ tu pāramārthikam ekam evādvayaṃ tac cānādisiddhāviyāvilasitasahayamāpramātṛviṣayatayā yathātatvam atadhabhāsamānam anekavikalpaparighaṭitākārarūpatayā vyavahāram avatarati tathā va tad evākāranānātvonnīyamānasvarūpabheda cakāsti nānyat_ tadyatiriktasyānyasyābhāvāt_

tatra ca yo yaṃ praṃkāśaḥ sa vidyā aprakāśas tu tamo vidyā na ca prakāśābhāvo prakāśo nāma kaścit pramāṇasiddho nirūpyaḥ tataś ca yo yaṃ bhedaprakāśaḥ saivaikaghānaprakāśābhāvaḥ prakāśavichedo vidyā tatra ca vichinnānvayo vachedo vadhāryate iti vichinnaprakāśaḥ satyo vidyaiva vichedamātraṃ tv apradhānasvabhāvaṃ na kiṃcid avidyeti paramārthatvavicāre kiṃcid atatvaṃ vyavatiṣṭate tatvam eva yathāpratibhāsaṃ bhedena cakāsad avicāritaramaṇāyaṃ prapaṃco tatvam iti vyavahriyata iti brahmavidaḥ tathā cāvicāritaramaṇīyaṃ parākṣayā vyavasthitaṃ tatvam evābhinnaṃ tīrthikā bhedadarśanavyavasthitā bhedātmakam atatvaṃ manyaṃta iti vicāreṇa vidyāvilaye brahmaikaniṣṭatā darśanaṃ | tad uktaṃ satyā viśuddhis tatroktā vidyaivetyādi |

evaṃ tena tena rūpeṇa brahmaiva vikalpitaṃ bhavatīti sarvaviśabdānāṃdyānāṃ tadupādhimukhaṃ tad eva viṣayaḥ siddha ity āha ||

vikalparūpaṃ bhajate tatvam evāvikalpita | na cātra kālabhedo sti kālabhedaś ca gṛhyate

paramārthato 'vikalpitaṃ vikalpānām aviṣayo yat tattvaṃ tad eva vyavahāre nyasyābhāvād vikalpamānaṃ vikalparūpaṃ nānātridhabhedāvabhāsamānādisiddhāvidyāvaśāt samavalaṃbate jīvātmabhedenāvatiṣṭamānaṃ tadgatatveneti mūrttivivarttāśrayadik_śaktinibhaktadeśanānātvaṃ nimittapaurvāparyāvalaṃbanasahaṃ evam akālakalitam api tatvam anādinidhanaṃ kālākhyasvataṃtraśaktiviniveśitapratibaṃdhābhyanujñāvaśāj janmādibhāvavikārābhidhāyamānapaurvāparyaṃ cakāstāty arthaḥ

nanv avidyamānasya tatve pratibhānam ayuktam ity āśaṃkā dṛṣṭāṃtenopapādayati ||

yathā viṣayadharmāṇāṃ jñāne tyaṃtam asaṃbhava tadātmeva va tat siddham atyaṃtam atadātmakaṃ ||

| vijñānavāde viṣayākārasya tāvato satyatvān nīlādis tadgato dharmo jaḍā 'jaḍe jñāne saṃbhavo 'tyaṃtam iti jaḍājaḍayor na kenacid aṃśena sārūpyam ity āha tathā coktaṃ ekadeśena sārūpye sarvaṃ syāt sarvavedanaṃ | sarvātmanā tu sārūpye jñānam ajñānatā vrajed iti |

athavā saṃbhavidharmo kṣuritaṃ viśuddhabodhasvabhāvam apy anujñāyā vyavahāre vabhāsata iti itthaṃ | nidarśanāṃtaram āha ||

|| tathā vikārarūpāṇāṃ tatve tyaṃtam asaṃbhavaḥ tadātmeva ca tat tatvam atyaṃtam atadātmakaṃ ||

sāṃkhyāvikṛtaṃ pradhānatatvaṃ sarvavikāragraṃthi bījāvastham abhinnam anupasṛṣṭam eva mahādādivikārarūpaiḥ paramārthataḥ tad dhi mahadādivikāraśaktiyuktaṃ guṇasāmyāvasthātmakaṃ guṇavaiṣamyavimardavaśopajāyamānavikāranānātvād vilakṣaṇam eva ayaṃ ca vyavahāre mahadādivikārarūpāvadhāraṇena vinā tadupalaṃbhāsaṃmava iti saveddeśeṣv avidyānvavinī evam asatyākāro pradhānena tatvapratibhāsaḥ siddha iti sādhyānvayo gṛhītaḥ

kathaṃ punar etad avagamyate ākārā asatyās tato nyat satyam ity āha ||

satyam ākṛtisaṃhāre yad aṃte vyavatiṣṭate | tan nityaṃ śabdavācyaṃ tachabdāṃt tatvaṃ na bhidyate ||

tad eva hi nityaṃ yasmiṃs tatvaṃ na vihanyate iti bhāṣyanusāreṇaitad ucyate | tathā hy atroktaṃ kanakam ity ava satyaṃ punar aparayākṛtyā yuktaṃ khadirāṃgāraḥ suvarṇakuṃḍale bhavata ity anenaiva dṛṣṭāṃtena vikārāpekṣayā bhinnasya brahmaṇaḥ satyatocyate tathā hi tatra rucakādyākāropamardena suvarṇam ity eva satyaṃ evam anaṃtavikāragrāmāpāṃye sarvāṃte vatiṣṭamānam anapāṃyi brahmarūpaṃ satyaṃ tad eva ca bhāvato nitya āpettyaṃ tu jātyādīnāṃ sarvavyavahāre nityatvam ucyate | tathā hi vyaktyapāye jātir avatimumānā gotvādikā nityā tatrāpy aśvatvādibhedatyāge pṛthivīty ava satyaṃ tatrāpy atyyādibhebhedāpāye vastv ity eva satyaṃ sarvanāmapratyāyyaṃ tatrāpi saṃvidrūpasyāṃ nayāyino nugamād aviṣayākāraviveke tad eva pāramārthikaṃ satyam iti neti nety upāsīteti bhāvanayā codyate saṃvic ca paśyaṃtīrūpā parār vāk_ śabdabrahmamayīti brahmatatvaṃ śabdāt pāramārthikān na bhidyatte vivarttadaśāyāṃ tu vaiśvaryātmanā bheda tatra ca tad eva nityaṃ jātyādirūpeṇa śabdavācyaṃ tatrāṃtare pādānaviśrāṃtyā vācakatvasya vyavasthāpanāt sarūpāṃtargatasyārthasya vācyatvād vācyavācakayor avibhāgaḥ siddhaḥ iti prathamakāṃḍe niṇātaṃ ata evānaṃtaram ihābhidhāsyati tasya śabdārthasaṃbaṃdhaṃ rūpam ekasya dṛśyata iti

yad uktaṃ tadātmeva ca tat tavam atyaṃtam atadātmakam iti tatrātyaṃtam atadātmakatāṃ tāvad vyācaṣṭe ||

|| na tad asti na tan nāsti na tad ekanaṃ tat pṛthak | na saṃsṛṣṭaṃ vibhaktaṃ vā na vikṛtaṃ na va nānyathā ||

|| vaikārikasarvavyavahārātītatvāt pāramārthikena rūpeṇa vikārātmakaṃ tatvaṃ na bhavati tathā hi astāti na śakyate vyavaharttuṃ satvopādhikasya svarūpasya tatvasya bhāvayogāt tenātmanā yavahārānavatārāt | nāpi nāstīty abhāvopādhikasyāpy atathātvāt pramāṇena bhāvātmakasya tattvasyāveditatvād

ekasaṃkhyopādhāyamānasvarūpam aviśeṣaṃ tatvaṃ na bhati nihayādhitaḥ tatvasya vastuto bhinnatvāt tathā caikam ity apratīteḥ nāpi pṛthaktvāhitaviśeṣaṃ tadbhinnasyāsatvāt_

nāpi saṃsargopādhikaṃ vā tato dvitīyasya kramāṇenānupapatteḥ kuto bhinnaṃ vibhaktaṃ ca kena vā saṃsṛṣṭaṃ syāt

pariṇāmaniṣedhena vivarttābhyupagamān na vikṛtaṃ anekabhāvagrāmarūpatayā vādbhutayā vṛtyā vivartanād avikṛtam ity api na śakyate vyavaharvam iti sarvavyapadeśātītatvaṃ paraṃ brahma

atha ca tadātmaivāvidyāyām avadhāryata ity āha ||

|| tan nāsti vidyate tac ca tad ekaṃ tat pathak_ pṛthak | saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā ||

|| bhāvāvavikārāvabhāsajananaśakti tad evāsti ca sattāsattopādhikavyavahāramahāram ahebhāvas tu niḥsattāsattaṃ niḥsadasat paraṃ brahma rvyavahārikaṃ caikānekavyavahāraṃ jātivyaktyātmanā tad eva vartayati saṃkhyopādhikam api ca evaṃ saṃyogopādhikam api anyasaṃsargitayāvabhāsanāt | evaṃ vivekāvasāyas tatra tathā samastavikārātmanā janyamānam ivākāśādyātmanāt kṛṭasthatayā tad evāvabhāsa iti tadātmaiva tatvam ity uktaṃ

evaṃ ca kṛtvā sarvasya tanmayatvād virodhino pi vyavahārās tatraivopalīyaṃta ity āha ||

|| tasya śabdārthasaṃbaṃdharūpam ekasya dṛśyate tad dṛśyaṃ darśanaṃ draṣṭā darśane va prayojanaṃ ||

vācyavācakasaṃbaṃdhānā bhāvato dvayarūpatā tatra hy āṃtare tatvayujyarthaśaktī saṃsajyete iti vivartadaśāyāṃ śrutyarthaśākhātmanā tasyaiva vikāsād vācyavācakarūpatayā bhedāvabhāsau jñānajñeyaivāvidyeti brahmakāṃḍa eva prapaṃcenāyam artho smābhir nirṇāta iti tata evāvadhāryaṃ |

dṛśyarūpatayā va tasyaiva vivartaḥ tathā hi dṛśyaṃ tāvad bhāvajātaṃ saṃcidupārūṭaṃ vedyamānaṃ veyatvād eva vedam anekam aparārthaprakāśasya prakāśamānatāyogād iti pūrvakāṃḍaṃ dvitīyasiddhau ca vitatya vicāritaṃ ṣṭāpi jāvātmā avidyākṛtāvachedo niyataḥ satvaṃ sārī bhoktā brahmaiva cetanatvād bhāvato bhedānupapatter iti tatraivāveditaṃ anena ca pradhānakartṛkarmarūpakārakaniścayena kārakāṃtarasyāpekṣaṇāt siddharūpo vivarttaḥ pratipāditaḥ

darśanaśabdena ca pradhānakriyānirdeśakena kriyāṃtarasyāpekṣāt sādhyasvabhāvakriyāvivartto py uktaḥ kālaśaktyavachinnā hi kriyāvivartaḥ dik_śaktyavachinnasya mūrtivivartta iti mūrttikriyāvivartarūpaṃ viśvaṃ pratipāditaṃ |

prayojanaśabdena ca saṃmatikriyāphala iti nidarśa iti sādhyasādhanaphalarūpatayā viśvasaṃkalānāyām aśeṣavivartānuguṇyaṃ brahmaṇaḥ pratipāditaṃ ekasya sarvabījasya ceyam anekadhā bhoktṛbhoktavyarūpeṇa bhogarūpeṇa sthitir iti brahmakāṃḍe pratipāditaṃ tatraiva va satatvanirṇayo smābhi vyavadhāyi prācyopākhyātmakatvāt_ ca vyavahārasya dvitve śabdārthasaṃbaṃdharūpaṃ tad dṛśyadarśanaṃ ceti bhedenātra nirdeśaḥ etac cāvidyāmayaṃ rūpaṃ kathyate pāramārthikaṃ tu praśātakāśātaprapaṃcarūpaṃ vakṣyati yatra draṣṭā ca dṛśyaṃ va darśanaṃ cāvikalpitaṃ tasyaivārthasya satyatvaṃ śritās trayyaṃtavedina iti

yuktam idaṃ ākṛtisaṃhāre ṃte yad avatiṣṭhate tat satyam iti tatraitat syād atre na kiṃcid avatiṣṭate asadam apadam evaitad viśvam āvirbhavatīty āśaṃkyāpi hetunābhinnakāraṇasarvakatvam anvayamukhena dṛṣṭāntomakramaṃ sādhayitum āha ||

| vikārāpagame satyaṃ satyaṃ suvarṇaṃ kuṃḍale yathā vikārāpagame saṃtyāṃ tathāhuḥ prakṛtipaṃrāṃ ||

kuṃḍalasvātmavikārāpāye dve kuṃḍale suvarṇam ekaṃ satyam avatiṣṭate yathā tathā pṛthivyādivikāravigame nvayinī prakṛtir abhinnā saty avatiṣṭata ity apeyaṃ āhur ity āgamapramāṇasiddhatāṃ dhvanati brahmaṇaḥ tathā coktaṃ ekam eva yad āmnātam iti ātmaivedaṃ satyam iti hi śrutiḥ upodbalamātraṃ cānumānaṃ tathā hi nirūpākhyād asato parāt prādurbhāvo na yuktaḥ abhāvasya bhāvarūpatvavirodhān na hi śaśaśṛṃgāt kasyacid udbhavo dṛśyate | asti ca vijñānarūpatayā jagaty anvaya iti tatpūrvam evaivakṣyatat | tathā ca vati nābhāvo jāyate bhāvo naikabhāvo nupākhyatām iti lasya cidbhūyasya cichaktir apariṇāminīti vikārābhāvān nedaṃ sāṃkhyanayavatpariṇāmadarśanaṃ api tu vivarttapakṣaḥ viśeṣaś cānayo vokyapadīye smābhir vyākhyātam iti tata evāvadhāryaṃ ihāpi saṃbaṃdhasamudeśe vakṣyate kāraṇāṃtadravyadāsaś cādvayabhiddhau abhihita iti saty arthitve tata evāvagaṃtavyaḥ

tad evam ātmaśabdābhidheyasya brahmaṇaḥ padārthaparamārtharūpatvād adravyarūpatvam upapādya sarvaśabdavācyatvaṃ tasyaiva nigamamitum āha ||

| vidyā sā sarvaśabdānāṃ śabdāś ca na pṛthak_ tataḥ apṛthaktve ca saṃbaṃdhas tayor nānātmanor iva |

tattadupādhiparikalpitabhevadabahutayā vyavahārasyāpi vidyābhūyastve pratiniyatākāro sthāyamānarūpabhedaṃ brahmaiva sarvaśabdaviṣaya ity ukto rthaḥ ātmā brahma tatvam ity udaye pi hi śabdāḥ samavalaṃbitopādhayo thātmānam ana parivartaṃte nihapādhito vāgviṣayātītatvād vā manasātītaṃ hi tatvam ity upadiśaṃti brahmavidaḥ yadi śabdāpekṣeyā tv ātmādiśabdāḥ pratyāsannāḥ sarvasya va tanmayatvāchabdā api tadātmikāḥ yathāvibhaktaṃ prāk_ abhede pi va pāramārthikasaṃvato lokayātrāyāṃ bhedo satya itīvaśabdaḥ ata eva dviṣṭasaṃbaṃdhopapattiḥ

nanu cedraṃjālam idaṃ yad avavṛtarūpabhedānām api bhāvānām anāvṛtya tatvam avasīyamānāparamārthatopadeśanam ity āśaṃkya dṛṣṭāṃtenaitat sādhayitum āha ||

ātmā para priyo dveṣyo vaktā vācyaṃ prayojanaṃ | viruddhāni yathaikasya sapne rūpāṇi vetasaḥ atanmatti tathā nitye paurvāparyavivarjite | tatve janmādirūpatvaṃ viruddham upalabhyate ||

|| svapnāvasthāgataḥ prapaṃco jāgarayā bādhyamānatvād asatya iti sarvavādyabhyupagamaḥ tenaiva dṛṣṭāṃtena jāgarāyām api bhāvabhedas turāyadaśāyām ananuvṛtter asatyo vasthāpyate yat kitma sarvāvasthāsv anugataṃ tad eva satyaṃ tac ca saṃvinmātraṃ rūpam abādhyamānaṃ avasthābhedas tv āgamāpāyitvād bādhitaḥ sat sukhaduḥkhādivat_ lathā hi rāgādayaḥ sukhādayaś cāsvabhāvatvāt saṃvinmātraṃ rūpaṃ na vikurvaṃti tathāvasthābhedo py anekākārabudhyopahataḥ

tatra svapnaṃ viruddhakārollekho vaikalpikā dṛṣṭiḥ pratimātṛniyatā vaikalpikīti ko bhimāno vyāpārānusarī saṃsārī bhoktā sa ca bhāvatad acetanatvāt_ brahmaiva tathā ca tāvati svātaṃtryānimitāpāśvaro nanyopādānābhāvāt_ nābhāsyāyat tu priyāpriyarūpatayā rāgadveyādimayena saṃsāramohena paravibhāgābhāgānusārī parasaṃkathādiṣu tadāhuḥ vedāṃtatatvanipuṇāḥ pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān_ pṛthagvidhān sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate iti bhokteti pratyagātmasṛṣṭir iyam uktā tasya ca sarveśvaratvāt_ brahmarūpatve sṛṣṭisāmarthyam uktaṃ sarvamayatvāc cānanyopādānavicitrabhāvasvanām ātmopājñānām āhuḥ ata eva pravibhajyātmanātmānam iti kartṛkarmabhedābhāvāc ca vaikalpikatvam asya sṛṣṭeḥ sphuṭaktaṃ bāhyopādānā tu jāgarāyām aiśvarī sṛṣṭir viśvaśabdavācya sarvapramātṛsādhāraṇā

sthiratvāsthiratvagrahāvedānimittas tu bhedaḥ avidyāpravṛttirūpatvāt_ punar asatyatā samānaiva kevalaṃ satyām avidyām aparo mohaś cichakter āvārako nidrā nāma tadvaśād atraiva matatvābhimāne rvāgdṛśāṃ paramārthadṛśāṃ tuṃ jananamaraṇarahitaiḥ pravibhakte kūṭasthe parasmin brahmaṇi cidānaṃdarūpe sarvam eva jagaj jāgratsvapnādyavasthāgaṃta mūrttikriyāvivartarūpaṃ sa sṛtsapram anvayicitsāmānyamātraṃ tu paramārtha iti siddhaṃ viruddham apalabhyata iti vadann avidyāyāṃ virodham abhyupaiti etad eva hy avidyāyāḥ svarūpaṃ yad anupapadyamānam apy āsopagamaṃ nayati upapannacce vidyaiva styāt_ tasmād asatyaprapaṃcaprakāśanaśaktir brahmaṇo nādisiddhā grāhyagrāhakayugalasvānurūpam uparacayā jagalādyam ātanotīty avicāritaramaṇāyām imām apanayaṃti tatvadṛśaḥ ||

iti bhūtirājatanayahelārājakṛte prakārṇaprakāśe dravyasamuddeśo dvitīyaḥ || || śubhaṃ