Critical Edition of Wilhelm Rau (kārikās only) Bhartṛhari's Vākyapadīya: Die Mūlakārikās nach den Handschriften herausgegeben und mit einem Pāda-Index versehen Wilhelm Rau 1977 Steiner Wiesbaden REd This is a transcription of the Drayvasamuddeśa from the 1977 edition by Wilhelm Rau. Bhartṛhari Dravyasamuddeśa Sanskrit in IAST transliteration. Prefatory material in German. XXI + 338. 9 6 Arabic numerals, top-left or top-right corner. Hardbound. 1977 CE Germany A C G d m p q r s H J L M4 M5 M6 M11 M12 M13 M14 M16 Charles Li III, 2 dravyasamuddeśaḥ ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api | dravyam ity asya paryāyās paryāyā paryāyas tac ca nityam iti smṛtam || 1 || 111 satyaṃ vastu satyavastu tadākārair asatyair avadhāryate | asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate || 2 || 112 adhruveṇa nimittena devadattagṛhaṃ yathā | gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate || 3 || 113 suvarṇādi yathā yuktaṃ thābhinnaṃ svair ākārair apāyibhiḥ | rucakādyabhidhānānāṃ śuddham evaiti vācyatām || 4 || 114 ākāraiś ca vyavacchedāt sārvārthyam avarudhyate | yathaiva cakṣurādīnāṃ sāmarthyaṃ nālikādibhiḥ || 5 || 115 teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate | tattvātmakatvāt tenāpi nityam evābhidhīyate || 6 || 116 na tattvātattvayor bheda bhedā bhedaṃ bhede iti vṛddhebhya āgamaḥ | atattvam iti manyante tattvam evāvicāritam || 7 || 117 vikalparūpaṃ bhajate tattvam evāvikalpitam | na cātra kālabhedo 'sti kālabhedaś ca gṛhyate || 8 || 118 yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ | tadātmeva tmaiva ca tat siddham atyantam atadātmakam || 9 || 119 tathā yathā vikārarūpāṇāṃ tattve 'tyantam asaṃbhavaḥ | tadātmeva ca tat tattvam atyantam atadātmakam || 10 || 120 satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate | tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bdāt tattvaṃ na bhidyate || 11 || 121 na tad asti na tan nāsti na tad ekaṃ na tat pṛthak | na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na na cānyathā ktaṃ vā vikṛtaṃ na ca nānyathā || 12 || 122 tan nāsti vidyate tac ca tad ekaṃ tat pṛthak pṛthak | saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā || 13 || 123 tasya śabdārthasaṃbandharūpam ekasya dṛśyate | tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanam || 14 || 124 vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā | vikārāpagame satyāṃ tathāhuḥ tadāhuḥ tām āhuḥ prakṛtiṃ parām || 15 || 125 vācyā sā savācyā sā savācyātmā savācyāśā sasā vācyā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ | apṛthaktve ca saṃbandhas tayor nānātmanor iva || 16 || 126 ātmā paraḥ priyo paripriyo parapriyo dveṣyo vaktā vācyaṃ prayojanam | viruddhāni yathaikasya svapne rūpāṇi cetasaḥ || 17 || 127 ajanmani tathā nitye paurvāparyavivarjite | tattve janmādirūpatvaṃ viruddham upalabhyate || 18 || 128

|| iti dravyasamuddeśaḥ ||