athāta saṃpravakṣyāmi saṃpuṭodghāṭalakṣa
ṇaḥ |
yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt || ||
sādhyasya nābhimūle tu hastenotpāṭaye
d vratī |
herukapratiyogenādhyātmakrūracetasā |
bhāvanāmātrakenaiva buddho pi mṛyate dhruvam |
maraṇaṃ kriyate kṛpayā srāvayitvā gurau munau |
sāsanāpakārī ca gurubuddhanāyakas tathā |
jantuṃ dṛṣṭvā yathārūpam adhomukhaṃ tu bhāvaye
t |
raktam udvahantaṃ kaṃpantaṃ muktamūrddhajaṃ |
tasya mārgge sucīṃ dhyāyāt pravisantī vahnirūpikāṃ |
hṛdaye hutāsanaṃ
bījaṃ dṛṣṭvā mā tatkṣaṇāt |
asmin tantre na hotavyaṃ mudrābandhakriyā na ca |
paṭhitasiddhi mahātantraṃ dhyānamātreṇa
siddhyati
rahasyaṃ paramaṃ vakṣye sṛṇu devi varānane |
bhavasya sodhanaṃ ramyam avikalpaṃ siddhidāyakaṃ |
pasya devi mahāratnaṃ
jvālāmālākula vapuḥ |
ayogyaṃ syād viddhena viddhaḥ san rucidāyakaḥ |
tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutaṃ |
avisuddho visatāṃ yāti viddhe pīyūṣavad bhavet |
saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhum |
yena rūpeṇa saṃbhūtaṃ tam ahaṃ
vacmi sṛṇvatāṃ |
locane rakte kṛṣṇāṅgo maitracittataḥ |
saṃgrahavastucatuṣkeṇe catvāro 'ṅghrayas tathā ||
aṣṭāsya vimokṣāṣṭau bhujā soḍasa śūnyatāḥ |
mātreṇa pañca buddhā syuḥ krūddho dṛṣṭivineyataḥ |
mānsena pukkasī khyātā raktena saba
rī prakīrttitā |
caṇḍālī sukram ity uktaṃ ḍombinī majjamedayoḥ |
carma bodhyaṃgasaptan tu asthi satyacatuṣṭayaṃ |
mantroddhāraṃ
bhavet kīdṛk kathayasva mahāsukha |
yena mantreṇa jaṃtūnāṃ karmmāṇi yānti sidhyatāṃ |
bhagavān āha | mahāvajrī vajrasāravapu
r mmahān |
śṛṇu devi mahāprājñā mantran te kathayāmy ahaṃ |
ādau vairocanaṃ datvā ūṣmāṇan tu caturthakaṃ |
pukkasīsobhanaṃ sūnyākrāntā
suklavarṇṇa | svāhāntā nijojayet |
anena lakṣajāpena stambhayej jagat sadā ||
ādau varṇādhipaṃ datvā tadanu khecarīkān tataḥ |
svāhāntaṃ jojitaṃ kṛtvā buddhānām api vasīkaroti |
vedanām ādimaṃ kṛtvā prathamasya dvitīyakaṃ |
sasūnyaṃ svāhāntaṃ yojayet |
prājñaḥ buddhānām apy uccāṭayet |
ādau vairocana datvā prathamasya dvitīyasya tṛtīyakaṃ |
ayutaṃ vāribhūṣitam | sūnyākrāntaṃ svāhāntasaṃyuktaṃ
dveṣayet | sarvamānuṣān |
prathamaṃ varṇṇesvaraṃ datvā paṃcamasya tṛtīyakam |
sasūnyaṃ ḍākinīyuktaṃ svāhānta
m abhicārukaṃ |
varṇṇajyeṣṭhaṃ punar datvā hūṃkāraṃ raktasannibham |
svāhāntam ākarṣat sadyaḥ | rambhādīnāṃ tilottamāṃ |
ādau vai
canaṃ datvā ghuḥkāraṃ yojayet |
svāhāntaṃ punaḥ kṛtma sādhayet suramān |
prathamasya prathaman tu vajraḍāki
nīyojitam |
ādau vairocanaṃ datvā antasthānāṃ dvitīyakam |
vajraḍākinīsaṃyuktaṃ punaḥ prathamasyāgrakaṃ |
vajra
ḍākinī tṛtīyakam |
punas tenaiva samāyuktam upari caurīvibhūṣitaṃ |
antasthānā caturthakam |
picu
caturthakaṃ | pukkasīvibhūṣitaṃ |
sūnyanākrānta triguṇitaṃ paṃcamasya tṛtīyakam |
tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayaṃ |
vairocanādi jvala 2 yojitam | caturthasya caturthakaṃ |
antasthānāṃ prathamena yuktaṃ ghasmarīvibhūṣitaṃ |
ūṣmāṇaṃ caturthaṃ vajraḍākinīvibhūṣitaṃ |
sūnyākrāntaṃ triguṇitaṃ | pañcamasya dvitīyakaṃ |
tṛ
tītṛyasya pra caturbhujasya mantraḥ |
vairocanādi prathamasya prathamaṃ | abhyantare gaurīsobhitam |
tṛtīyasya pra
thamaṃ | abhyantare caurībhūṣitam |
dviguṇitāṃ paṃcamasya tṛtīyakaṃ | dvitīyasya tṛtīyakam | vahnibhūṣitam | hūṁkāratra
yayojitaṃ | paṃcamasya dvitīyakam | tṛtīyasya prathamaṃ svāhāntaṃ ṣaḍbhujasya |
vairocanādi caturthasya | prathamaṃ hutāśanasaṃ
yutam | vettālībhūṣitam | antasthānāṃ tṛtīyakaṃ | ghasmarībhūṣitam | prathamasya prathamaṃ | antasthānā prathamena sa
māyuktaṃ | vajrāvibhūṣitam |
kṣakāraṃ caurīvibhūṣitaṃ | paṃcamasya prathamaṃ ūṣmāṇañ caturthaṃ vajraḍākinīvibhūṣi
tam | sūnyākrāntaṃ triguṇitaṃ | phaṭsvāhāntaṃ dvibhujasya |
nairātmyopadesasya prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ | caturthasya prathamaṃ | paṃcamasya prathamaṃ | antasthānāṃ prathamaṃ | ūṣmāṇāṃ prathamaṃ | vairocanādi svāhāntaṃ | purakṣobha
mantro lakṣajāpaḥ |
antasthānāṃ dvitīyaṃ kṣakāradvayaḥ | hūṁkāratrayaṃ | vairocanādi phaṭkāravidarbhitaṃ svāhāntaṃ | bhūmi
sodhanamantraḥ |
vairocanādi tadanu vajrā hūṁkārāntaṃ khānapānādhiṣṭhānam |
vairocanādi tadanu akāro mukham |
ūṣmāṇāṃ tṛtīyakaṃ | antasthānāñ caturthakaṃ | upari vahnibhūṣitam | dharmāṇān tadanu vajrādeyaṃ | ādyanutpannatvāt |
oṁ āḥ hūṁ phaṭ svāhāntaṃ | sarvabhautikabalimantraḥ |
hevajraḍākinījālasamvare mantroddhārapaṭalo nāma navamaḥ |
|| ||