Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
athāta saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaḥ | yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt || || sādhyasya nābhimūle tu hastenotpāṭayed vratī | herukapratiyogenādhyātmakrūracetasā | bhāvanāmātrakenaiva buddho pi mṛyate dhruvam | maraṇaṃ kriyate kṛpayā srāvayitvā gurau munau | sāsanāpakārī ca gurubuddhanāyakas tathā | jantuṃ dṛṣṭvā yathārūpam adhomukhaṃ tu bhāvayet | raktam udvahantaṃ kaṃpantaṃ muktamūrddhajaṃ | tasya mārgge sucīṃ dhyāyāt pravisantī vahnirūpikāṃ | hṛdaye hutāsanaṃ bījaṃ dṛṣṭvā mā tatkṣaṇāt | asmin tantre na hotavyaṃ mudrābandhakriyā na ca | paṭhitasiddhi mahātantraṃ dhyānamātreṇa siddhyati rahasyaṃ paramaṃ vakṣye sṛṇu devi varānane | bhavasya sodhanaṃ ramyam avikalpaṃ siddhidāyakaṃ | pasya devi mahāratnaṃ jvālāmālākula vapuḥ | ayogyaṃ syād viddhena viddhaḥ san rucidāyakaḥ | tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutaṃ | avisuddho visatāṃ yāti viddhe pīyūṣavad bhavet | saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhum | yena rūpeṇa saṃbhūtaṃ tam ahaṃ vacmi sṛṇvatāṃ | locane rakte kṛṣṇāṅgo maitracittataḥ | saṃgrahavastucatuṣkeṇe catvāro 'ṅghrayas tathā || aṣṭāsya vimokṣāṣṭau bhujā soḍasa śūnyatāḥ | mātreṇa pañca buddhā syuḥ krūddho dṛṣṭivineyataḥ | mānsena pukkasī khyātā raktena sabarī prakīrttitā | caṇḍālī sukram ity uktaṃ ḍombinī majjamedayoḥ | carma bodhyaṃgasaptan tu asthi satyacatuṣṭayaṃ | mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha | yena mantreṇa jaṃtūnāṃ karmmāṇi yānti sidhyatāṃ | bhagavān āha | mahāvajrī vajrasāravapur mmahān | śṛṇu devi mahāprājñā mantran te kathayāmy ahaṃ | ādau vairocanaṃ datvā ūṣmāṇan tu caturthakaṃ | pukkasīsobhanaṃ sūnyākrāntāsuklavarṇṇa | svāhāntā nijojayet | anena lakṣajāpena stambhayej jagat sadā || ādau varṇādhipaṃ datvā tadanu khecarīkān tata | svāhāntaṃ jojitaṃ kṛtvā buddhānām api vasīkaroti | vedanām ādimaṃ kṛtvā prathamasya dvitīyakaṃ | sasūnyaṃ svāhāntaṃ yojayet | prājñaḥ buddhānām apy uccāṭayet | ādau vairocana datvā prathamasya dvitīyasya tṛtīyakaṃ | ayutaṃ vāribhūṣitam | sūnyākrāntaṃ svāhāntasaṃyuktaṃ dveṣayet | sarvamānuṣān | prathamaṃ varṇṇesvaraṃ datvā paṃcamasya tṛtīyakam | sasūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukaṃ | varṇṇajyeṣṭhaṃ punar datvā hūṃkāra raktasannibham | svāhāntam ākarṣat sadyaḥ | rambhādīnāṃ tilottamāṃ | ādau vaicanaṃ datvā ghuḥkāraṃ yojayet | svāhāntaṃ punaḥ kṛtma sādhayet suramān | prathamasya prathaman tu vajraḍākinīyojitam | ādau vairocanaṃ datvā antasthānāṃ dvitīyakam | vajraḍākinīsaṃyuktaṃ punaḥ prathamasyāgrakaṃ | vajraḍākinī tṛtīyakam | punas tenaiva samāyuktam upari caurīvibhūṣitaṃ | antasthānā caturthakam | picu caturthakaṃ | pukkasīvibhūṣitaṃ | sūnyanākrānta triguṇitaṃ paṃcamasya tṛtīyakam | tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayaṃ | vairocanādi jvala 2 yojitam | caturthasya caturthakaṃ | antasthānāṃ prathamena yuktaṃ ghasmarīvibhūṣitaṃ | ūṣmāṇaṃ caturthaṃ vajraḍākinīvibhūṣitaṃ | sūnyākrāntaṃ triguṇitaṃ | pañcamasya dvitīyakaṃ | tṛtītṛyasya pra caturbhujasya mantraḥ | vairocanādi prathamasya prathamaṃ | abhyantare gaurīsobhitam | tṛtīyasya prathamaṃ | abhyantare caurībhūṣitam |

dviguṇitāṃ paṃcamasya tṛtīyakaṃ | dvitīyasya tṛtīyakam | vahnibhūṣitam | hūṁkāratrayayojitaṃ | paṃcamasya dvitīyakam | tṛtīyasya prathamaṃ svāhāntaṃ ṣaḍbhujasya |

vairocanādi caturthasya | prathamaṃ hutāśanasaṃyutam | vettālībhūṣitam | antasthānā tṛtīyakaṃ | ghasmarībhūṣitam | prathamasya prathamaṃ | antasthānā prathamena samāyuktaṃ | vajrāvibhūṣitam |

kṣakāraṃ caurīvibhūṣitaṃ | paṃcamasya prathamaṃ ūṣmāṇañ caturthaṃ vajraḍākinīvibhūṣitam | sūnyākrāntaṃ triguṇitaṃ | phaṭsvāhāntaṃ dvibhujasya |

nairātmyopadesasya prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ | caturthasya prathamaṃ | paṃcamasya prathamaṃ | antasthānāṃ prathamaṃ | ūṣmāṇāṃ prathamaṃ | vairocanādi svāhāntaṃ | purakṣobhamantro lakṣajāpaḥ |

antasthānāṃ dvitīyaṃ kṣakāradvayaḥ | hūṁkāratrayaṃ | vairocanādi phaṭkāravidarbhitaṃ svāhāntaṃ | bhūmisodhanamantraḥ |

vairocanādi tadanu vajrā hūṁkārāntaṃ khānapānādhiṣṭhānam |

vairocanādi tadanu akāro mukham | ūṣmāṇāṃ tṛtīyakaṃ | antasthānāñ caturthakaṃ | upari vahnibhūṣitam | dharmāṇān tadanu vajrādeyaṃ | ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhāntaṃ | sarvabhautikabalimantraḥ |

hevajraḍākinījālasamvare mantroddhārapaṭalo nāma navamaḥ | || ||