National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaṃ | yena vijñātamātreṇa sā dhmātakrūracetasā | bhāvanāmātrakeṇaiva buddho pi na dṛśyate dhruvaṃ | māraṇaṃ kriyate kṛpayā śrāvayitvā raktam udvamantañ caiva kaṃpantaṃ muktamūrddhajaṃ | tasya mārge sūcīn dhyātvā praviśantīm vahnirūpikāṃ | hṛdayyaṃ hutā na ca | paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati | rahasyam paramaṃ vakṣye śṛṇu devī varānane | bhavasya śodhanaṃ ramyam avikalpaṃ siddhi na viddha śat rucidāyakaḥ | tadvat saṃsārakaṃ ratna pañcakāmaguṇair yutaṃ | aviśuddho viṣatāṃ yāti | śuddhe pīyūṣavad bhavet | śṛṇvatāṃ kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ | saṃgrahavastucatuṣkeṇa catvāro 'ṅghrayaḥ smṛtāḥ | aṣṭāsya ddho duṣṭavineyataḥ || māṃsena pukkasī khyātā raktena śabarī tathā | caṇḍālī śukram ity uktaṃ ḍombinī majjamedayoḥ | carmma sva mahāsukhaṃ | yena mantreṇa jantūnāṃ karmmāṇi yānti siddhitāṃ | bhagavān āha | mahāvajrī vajrasāravapum mahān śṛṇu devi mahāprājñe mantra śobhanaṃ śūnyākrāntaṃ śuklavarṇṇaṃ | svāhāntaṃ niyojayet | anena lakṣajāpena stambhayej jagataḥ sadā | ādau varṇṇādhipan datvā tadanu vedānām ādiman datvā prathamasya dvitīyakaṃ | saśūnyaṃ svāhāntaṃ niyojayet prājñaḥ buddhānām apy uccāṭayet | ādau vairocanan datvā dvi t sarvvamānuṣān | prathamam varṇṇeśvaran datvā pañcamasya tṛtīyaka | saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukaṃ | varṇṇajyeṣṭhaṃ punar datvā hūṁkā mohakulan datvā puḥkāraṃ saṃprayojayet | svāhāntaṃ punaḥ kṛtvā mārayet suramānuṣān | prathamasya prathaman tu vajraḍā kinīsaṃyuktaṃ punaḥ prathamasyāgrakaṃ | vajraḍākinīsamāyuktaṃ antaḥsthānāṃ tṛtīyakaṃ | punas tenaiva samāyuktaṃ upari kurukullāyā mantraṃ oṃkārādi caturthasya tṛtīyaṃ caurībhūṣitaṃ | antasthānāñ caturthaṃ picuvajrayojitaṃ | ūṣmāṇā yakaṃ | tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayaṃ vairocanādi jvalajvalayojitaṃ | pañcamasya caturthan tu antasthānāṃ prathame dvitīyakaṃ | tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ | vairocanādi prathamasya prathamam abhyantaragaurī

taṃ | hūṁkāratrayayojitaṃ pañcamasya dvitīyakaṃ | tṛtīyasya pra

gha prathamasya prathamaṃ | antasthānāṃ prathamaṃ samāyuktaṃ vajrāvibhūṣitaṃ |

pañcamasya prathamaṃ ū

thamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathamaṃ antasth

ñ ca hūṁkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ | svāhāntaṃ bhūmiśodhanamantraḥ |

vai

antasthānāñ caturthakaṃ | upari vahnibhūṣitaṃ | dharmmāṇān tadanu vajradeyam ādyanu