athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaṃ |
yena vijñātamātreṇa sā
dhmāta
krūracetasā |
bhāvanāmātrakeṇaiva buddho pi na dṛśyate dhruvaṃ |
māraṇaṃ kriyate kṛpayā śrāvayitvā
raktam udvamantañ caiva kaṃpantaṃ muktamūrddhajaṃ |
tasya mārge sūcīn dhyātvā praviśantīm vahnirūpikāṃ |
hṛdayyaṃ hutā
na ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati |
rahasyam paramaṃ vakṣye śṛṇu devī varānane |
bhavasya śodhanaṃ ramyam avikalpaṃ siddhi
na viddha śat rucidāyakaḥ |
tadvat saṃsārakaṃ ratna pañcakāmaguṇair yutaṃ |
aviśuddho viṣatāṃ yāti | śuddhe pīyūṣavad bhavet |
śṛṇvatāṃ
kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ |
saṃgrahavastucatuṣkeṇa catvāro 'ṅghrayaḥ smṛtāḥ |
aṣṭāsya
ddho duṣṭavineyataḥ ||
māṃsena pukkasī khyātā raktena śabarī tathā |
caṇḍālī śukram ity uktaṃ ḍombinī majjamedayoḥ |
carmma
sva mahāsukhaṃ |
yena mantreṇa jantūnāṃ karmmāṇi yānti siddhitāṃ |
bhagavān āha | mahāvajrī vajrasāravapum mahān
śṛṇu devi mahāprājñe mantra
śobhanaṃ śūnyākrāntaṃ śuklavarṇṇaṃ | svāhāntaṃ niyojayet |
anena lakṣajāpena stambhayej jagataḥ sadā |
ādau varṇṇādhipan datvā tadanu
vedānām ādiman datvā prathamasya dvitīyakaṃ |
saśūnyaṃ svāhāntaṃ niyojayet prājñaḥ buddhānām apy uccāṭayet |
ādau vairocanan datvā dvi
t sarvvamānuṣān |
prathamam varṇṇeśvaran datvā pañcamasya tṛtīyaka |
saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukaṃ |
varṇṇajyeṣṭhaṃ punar datvā hūṁkā
mohakulan datvā puḥkāraṃ saṃprayojayet |
svāhāntaṃ punaḥ kṛtvā mārayet suramānuṣān |
prathamasya prathaman tu vajraḍā
kinīsaṃyuktaṃ punaḥ prathamasyāgrakaṃ |
vajraḍākinīsamāyuktaṃ antaḥsthānāṃ tṛtīyakaṃ |
punas tenaiva samāyuktaṃ upari
kurukullāyā mantraṃ
oṃkārādi caturthasya tṛtīyaṃ caurībhūṣitaṃ |
antasthānāñ caturthaṃ picuvajrayojitaṃ |
ūṣmāṇā
yakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayaṃ
vairocanādi jvalajvalayojitaṃ | pañcamasya caturthan tu
antasthānāṃ prathame
dvitīyakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ |
vairocanādi prathamasya prathamam abhyantaragaurī
taṃ | hūṁkāratrayayojitaṃ pañcamasya dvitīyakaṃ | tṛtīyasya pra
gha prathamasya prathamaṃ | antasthānāṃ prathamaṃ samāyuktaṃ vajrāvibhūṣitaṃ |
pañcamasya prathamaṃ ū
thamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathamaṃ antasth
ñ ca hūṁkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ | svāhāntaṃ bhūmiśodhanamantraḥ |
vai
antasthānāñ caturthakaṃ | upari vahnibhūṣitaṃ | dharmmāṇān tadanu vajradeyam ādyanu