NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaṃ | yena vijñānamātreṇa sādhakaḥ siddhim āpnuyāt | sādhyasya nābhimūle tu hastenodghāṭa || || yed vratī | herukapratiyogena adhmātmakrūracetasā | bhāvanāmātrakenaiva buddho pi nasyate dhruvaṃ | māraṇaṃ kriyate kṛpayāḥ śrāvayitvā gurau munau | sāsanāpakārī ca gurubuddha tathā yan tu dṛṣṭvā yathārūpam adhomukhaṃ bhāvayet | raktam udvamantaṃ caiva kaṃpantaṃ muktamūrddhajaṃ | tasya mārgge sūcīn dhyāyāt pravisantī vahnirūpakaṃ | hṛdaye hutāsanaṃ bījaṃ dṛṣṭvā mārayet tatkṣaṇāt | asmiṃ tantre na hotavyaṃ mudrābandhakriyā pi ca | paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati | rahasyaṃ paramaṃ vakṣye śṛṇu devi varānane | bhavasya sodhanaṃ ramyam avikalpasiddhidāyakaṃ | pasya devi mahāratnaṃ jvālāmālākulaṃ vapuḥ | ayogya syād aviddhena viduḥ sat ruvidāyakaḥ | tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yuktaṃ | avisuddho viṣatāṃ yānti suddho pīyūṣavad bhavet | saṃsāra herukākāraṃ jagaduttāraṇaḥ prabhoḥ | yena rūpeṇa sadbhūtan tam ahaṃ vacmi sṛṇvatāṃ | kṛpaā locane rakte kṛṣṇāṃgo maitracittataḥ || saṃgrahavastucatuṣkeṇa catvāro 'ṅghrayaḥ smṛtāḥ | aṣṭāsya vimokṣāṣṭau sūnyatā ṣoḍasa bhujā smṛtāḥ || mātreṇa pañcabuddhā syuḥ kruddho duṣṭavineyataḥ | māṃsena pukkasī khyātā raktena sabarī kalpitā | caṇḍālī sukram ity uktaṃ ḍombinī majjamedayoḥ | carmma bodhyaṃgasaptaṃ tu asthi satyacatuṣṭayaṃ || nairātmyā āha || mantrodhāraṃ bhavet kīdṛsaṃ kathayasva mahāsukha | yena mantreṇa jantūṇāṃ karmmāṇi yānti siddhidāṃ || bhagavān āha || mahāvajrī vajrasāravapur mahān || śṛṇu devi mahāprājño mantran te kathayāmy ahaṃ || ādau vairocanaṃ dattvā ūṣmāṇaṃ tu caturthakaṃ | pukkasīsobhanaṃ | sūnyākrāntaṃ śuklavarṇṇaṃ | svāhāntaṃ niyojayet || anena lakṣajāpena stambhayej jagataḥ sadā ādau varṇṇaṃ dhīpaṃ datvā tadanu khecarikān tataḥ | svāhāntaṃ yojitaṃ kṛtvā buddhānām api vaśīkaret || vedānām ā prathamasya dvitīyakaṃ | sasūnyaṃ svāhāntaṃ yojayet prājñaḥ buddhānām apy uccāṭayet || ādau vairocanaṃ datvā dvitīyasya tṛtīyakaṃ | rayuktaṃ vāribhūṣitaṃ sasūnyaṃ svāhāsaṃyuktaṃ dveṣayet sarvamānuṣān | prathamavarṇesvaraṃ datvā pañcamasya tṛtīyakaṃ | sūnyaṃ ḍākinīyuktaṃ svāhāntaṃ mahābhicārukaṃ | varṇṇajyeṣṭhaṃ punar datvā hūṃkāraraktasannibhaṃ svāhāntaṃ karṣayet sadyaṃ rambhādīnān tilottamaṃ | ādau mohakulaṃ datvā ghuḥkāraṃ saṃprayojayet | svāhāntaṃ punaḥ kṛtvā sādhayet suramānuṣān | prathamasya prathaman tu vajraḍākiniyojitaṃ | ādau vairocanaṃ datvā antasthānān dvitīyakaṃ | vajraḍākinisaṃyuktaṃ punaḥ prathamasyāgrakaṃ | vajraḍākinisamāyuktaṃ antasthānān tṛtīyakaṃ | punas tenaiva samāyuktaṃ upari vibhūṣitaṃ | hrīḥkāraṃ yojayet tadanu svāhāntasvāhāntaṃ punar ācaret || kurukullāyā mantraḥ || oṁoṁkārādi caturthasya tṛtīyaṃ caurībhūṣitaṃ antasthānāc caturthakaṃ picuvajrayojitaṃ | ūṣmāṇā caturthakaṃ pukkasīvibhūṣitaṃ | sūnyenākrāntaṃ tṛguṇitaṃ pañcamasya dvitīyakaṃ | tṛtīyasya prathamaṃ svāhāntaṃ | hevajrasya hṛdayam || || vairocanādi jvala 2 yojitaṃ | pañcamasya caturtha antasthānān prathamena yukta ghasmarībhūṣitaṃ ūṣmāṇāñ ca caturthakam vajraḍākinipukkasībhūṣitaṃ | nyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakaṃ | tṛtīyasya prathamaṃ svāhāntaṃ || caturbhujasya mantra || vairocanādi prathamasya prathamam gaurīsobhitaṃ | tṛtīyasya prathamaṃ abhyantaragaurīvāsitaṃ |

dviguṇitaṃ pañcamasya tṛtīyaṃ dvitīyasya tṛtīyaṃ | vahnibhūṣitaṃ hūṃkāratrayayojitaṃ | pañcamasya dvitīyaṃ | tṛtīyasya prathamaṃ svāhāntaṃ | ṣaḍbhujasya mantraḥ || ||

vairocanādi caturthasya prathamaṃ | hutāsanasaṃyuktaṃ vettālībhūṣitaṃ antasthānān tṛtīyakaṃ ghasmarībhūṣitaṃ | prathamasya prathamaṃ | antasthānāt prathamaṃ vajrībhūṣitaṃ |

kṣakāra caurībhūṣitaṃ | pañcamasya prathamaṃ ūṣmāṇāṃ caturthakaṃ vajraḍākinibhūṣitaṃ | śūnyākrāntaṃ triguṇitaṃ phaṭsvāhāntaṃ | dvibhujasya mantraḥ || ||

nairātmyā prathamasya prathamaṃ | dvitīyasya prathamaṃ | tṛtīyasya prathamaṃ | caturthasya prathamaṃ | pañcamasya prathamaṃ | antasthānān prathamam | ūṣmāṇāṃ prathamaṃ | vairocanādi svāhāntaṃ || purakṣobhanamantro lakṣajāpaḥ || ||

antasthānān dvitīyaṃ kṣakārasya | padadviguṇitaṃ | hūṁkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntaṃ | bhūmisodhanamantraḥ ||

vairocanādi tadanu vajra hūṃkārāntam || khānapānādhiṣṭhānaṃ ||

vairocanādi tadanu akāro mukham ūṣmāṇaṃ tṛtīyakaṃ | antasthānāc caturthakaṃ upari vahnibhūṣitaṃ | dharmāṇān tadanu vajrādeyaṃ dyanutpannatvāt | oṁ āḥ hūṃ phaṭ svāhā || sarvabhautikabalimantraḥ || ||

hevajre mantroddhārapaṭalaḥ nāma navamaḥ || ||