athātaḥ saṃpravakṣyāmi saṃpuṭo
dghāṭalakṣaṇaṃ |
yena vijñānamātreṇa sādhakaḥ siddhim āpnuyāt |
sādhyasya nābhimūle tu hastenodghāṭa || || yed vratī |
herukapratiyogena adhmātmakrūracetasā |
bhāvanāmātrakenaiva buddho pi nasyate dhruvaṃ |
māraṇaṃ kriyate kṛpayāḥ śrāvayitvā gurau munau |
sāsanāpakārī ca gurubuddha tathā
yan tu dṛṣṭvā yathārūpam adhomukhaṃ bhāvayet |
raktam udvamantaṃ caiva kaṃpantaṃ muktamūrddhajaṃ |
tasya mārgge sūcīn dhyāyāt pravisantī vahnirūpakaṃ |
hṛdaye hutāsanaṃ bījaṃ dṛṣṭvā
mārayet tatkṣaṇāt |
asmiṃ tantre na hotavyaṃ mudrābandhakriyā pi ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati |
rahasyaṃ paramaṃ vakṣye śṛṇu devi varānane |
bhavasya
sodhanaṃ ramyam avikalpasiddhidāyakaṃ |
pasya devi mahāratnaṃ jvālāmālākulaṃ vapuḥ |
ayogya syād aviddhena viduḥ sat ruvidāyakaḥ |
tadvat saṃsārakaṃ ratnaṃ pañcakāma
guṇair yuktaṃ |
avisuddho viṣatāṃ yānti suddho pīyūṣavad bhavet |
saṃsāra herukākāraṃ jagaduttāraṇaḥ prabhoḥ |
yena rūpeṇa sadbhūtan tam ahaṃ vacmi sṛṇvatāṃ |
kṛpaā locane rakte kṛṣṇāṃgo maitracittataḥ ||
saṃgrahavastucatuṣkeṇa catvāro 'ṅghrayaḥ smṛtāḥ |
aṣṭāsya vimokṣāṣṭau sūnyatā ṣoḍasa bhujā smṛtāḥ ||
mātreṇa pañcabuddhā
syuḥ kruddho duṣṭavineyataḥ |
māṃsena pukkasī khyātā raktena sabarī kalpitā |
caṇḍālī sukram ity uktaṃ ḍombinī majjamedayoḥ |
carmma bodhyaṃgasaptaṃ tu asthi satyacatuṣṭa
yaṃ ||
nairātmyā āha ||
mantrodhāraṃ bhavet kīdṛsaṃ kathayasva mahāsukha |
yena mantreṇa jantūṇāṃ karmmāṇi yānti siddhidāṃ ||
bhagavān āha || mahāvajrī vajrasāravapur mahān ||
śṛṇu devi mahāprājño mantran te kathayāmy ahaṃ ||
ādau vairocanaṃ dattvā ūṣmāṇaṃ tu caturthakaṃ |
pukkasīsobhanaṃ | sūnyākrāntaṃ śuklavarṇṇaṃ | svāhāntaṃ niyojayet ||
anena lakṣa
jāpena stambhayej jagataḥ sadā
ādau varṇṇaṃ dhīpaṃ datvā tadanu khecarikān tataḥ |
svāhāntaṃ yojitaṃ kṛtvā buddhānām api vaśīkaret ||
vedānām ā prathamasya dvitīyakaṃ |
sasūnyaṃ svāhāntaṃ yojayet prājñaḥ buddhānām apy uccāṭayet ||
ādau vairocanaṃ datvā dvitīyasya tṛtīyakaṃ |
rayuktaṃ vāribhūṣitaṃ sasūnyaṃ svāhā
saṃyuktaṃ
dveṣayet sarvamānuṣān |
prathamavarṇesvaraṃ datvā pañcamasya tṛtīyakaṃ |
sūnyaṃ ḍākinīyuktaṃ svāhāntaṃ mahābhicārukaṃ |
varṇṇajyeṣṭhaṃ punar datvā hūṃkāraraktasanni
bhaṃ
svāhāntaṃ karṣayet sadyaṃ rambhādīnān tilottamaṃ |
ādau mohakulaṃ datvā ghuḥkāraṃ saṃprayojayet |
svāhāntaṃ punaḥ kṛtvā sādhayet suramānuṣān |
prathamasya pra
thaman tu vajraḍākiniyojitaṃ |
ādau vairocanaṃ datvā antasthānān dvitīyakaṃ |
vajraḍākinisaṃyuktaṃ punaḥ prathamasyāgrakaṃ |
vajraḍākinisamāyuktaṃ anta
sthānān tṛtīyakaṃ |
punas tenaiva samāyuktaṃ upari vibhūṣitaṃ |
hrīḥkāraṃ yojayet tadanu svāhāntasvāhāntaṃ punar ācaret ||
kurukullāyā mantraḥ ||
oṁoṁkārādi caturthasya tṛtīyaṃ caurībhūṣitaṃ
antasthānāc caturthakaṃ picuvajrayojitaṃ |
ūṣmāṇāṃ caturthakaṃ pukkasīvibhūṣitaṃ |
sūnyenākrāntaṃ tṛguṇitaṃ pañcamasya
dvitīyakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ | hevajrasya hṛdayam || ||
vairocanādi jvala 2 yojitaṃ | pañcamasya caturtha
antasthānān prathamena yukta ghasmarībhūṣitaṃ
ūṣmāṇāñ ca caturthakam vajraḍākinipukkasībhūṣitaṃ |
sūnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ || caturbhujasya mantra ||
vairoca
nādi prathamasya prathamam gaurīsobhitaṃ |
tṛtīyasya prathamaṃ abhyantaragaurīvāsitaṃ |
dviguṇitaṃ pañcamasya tṛtīyaṃ dvitīyasya tṛtīyaṃ | vahnibhūṣitaṃ hūṃkā
ratrayayojitaṃ | pañcamasya dvitīyaṃ | tṛtīyasya prathamaṃ svāhāntaṃ | ṣaḍbhujasya mantraḥ || ||
vairocanādi caturthasya prathamaṃ | hutāsanasaṃyuktaṃ vettālībhūṣitaṃ antasthānān tṛtīyakaṃ ghasmarībhūṣitaṃ | prathamasya prathamaṃ | antasthānāt prathamaṃ vajrībhūṣitaṃ |
kṣakā
ra caurībhūṣitaṃ | pañcamasya prathamaṃ ūṣmāṇāṃ caturthakaṃ vajraḍākinibhūṣitaṃ | śūnyākrāntaṃ triguṇitaṃ phaṭsvāhāntaṃ | dvibhujasya mantraḥ || ||
nairātmyā
prathamasya prathamaṃ | dvitīyasya prathamaṃ | tṛtīyasya prathamaṃ | caturthasya prathamaṃ | pañcamasya prathamaṃ | antasthānān prathamam | ūṣmāṇāṃ prathamaṃ | vairocanā
di svāhāntaṃ || purakṣobhanamantro lakṣajāpaḥ || ||
antasthānān dvitīyaṃ kṣakārasya | padadviguṇitaṃ | hūṁkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhā
ntaṃ | bhūmisodhanamantraḥ ||
vairocanādi tadanu vajra hūṃkārāntam || khānapānādhiṣṭhānaṃ ||
vairocanādi tadanu akāro mukham ūṣmāṇaṃ tṛtīyakaṃ | antasthānāc caturthakaṃ upari vahnibhūṣitaṃ | dharmāṇān tadanu vajrādeyaṃ dyanutpannatvāt | oṁ āḥ hūṃ phaṭ svāhā || sarvabhau
tikabalimantraḥ || ||
hevajre mantroddhārapaṭalaḥ nāma navamaḥ || ||