athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaṃ |
yena vijñātamātrena sādhakaḥ siddhim āpnuyāt ||
sādhyasya nābhimūle tu hastenotpāṭayed vratī |
śrīherukapratiyogena ādhmātakrūracetasā ||
bhāvanāmātrakenaiva buddho pi nasyate dhruvaṃ |
māraṇa kriyate kṛpayā śrāvayitvā gurau munau ||
śāsanāpakārī ca gurubuddhanāśa
kas tathā |
yan tum dṛṣṭvā yathārūpam adhomum bhāvayet ||
raktam udvamantaṃ caiva kaṃpantaṃ muktamūrddhajaṃ |
tasya mārge sūcī dhyāyāt pra
viśāntī vahnirūpakāṃ ||
hṛdaye hutāsanaṃ bījaṃn dṛṣṭvā mārayet tatkṣaṇāt |
asmin tantre na hotavyaṃ mudrābandhaṃ kriyā
na ca ||
paṭhitasiddhiṃ mahātantra dhyānamātreṇa sidhyati |
rahasyaṃ paramaṃ vakṣye śṛṇu devī varāṇane ||
bhavasya sodhanaṃ ramyam a
vikalpaṃ siddhidāyakaṃ |
paśya devi mahāratnaṃ jvālāmālākulaṃ vapuḥ ||
ayogyaḥ syād aviddhena viddha sat ruvidāyakaṃ |
taddharmmaṃsārakaṃ ratnaṃ paṃcakāmaguṇair yutaḥ ||
aviśuddho viṣayatāṃ yāti suddhaḥ pīyūṣavad bhavet |
saṃsāra herukākāraṃ jagaduttāraṇaṃ prabhuḥ ||
yena rūpeṇa saṃbhūtaṃ tam ahaṃ varmmi śṛṇvatāṃ |
kṛpayā locane rakte kṛṣṇāṅgo maityacittataḥ ||
saṃgrahavastucatuṣkeṇa catvāra apaḥ smṛtāḥ |
a
ṣṭāsyaṃ vimokṣāṣṭau bhujāḥ ṣoḍaśa sūnyatāḥ ||
mātreṇa paṃcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ |
mānsena pukkasī kuryāt
rakṣe sabarī prakalpitā ||
caṇḍālī śukram ity uktaṃ ḍombinī majjamedayoḥ |
carmma bodhyaṅgasaptan tu asthi satyacatuṣṭayaṃ || ||
devyovāca ||
mantroddhāraṃ bhavet kīdṛk kathaya mahāsukha |
yena mantreṇa jaṃtūnāṃ karmāṇi siddhatāṃ ||
bhagavān āha ||
mahāvajrī vajrasāravapur mahān |
śṛṇu devi mahāprājñe mantraṃ te kathayāmy ahaṃ ||
ādau vairocanaṃ datvā ūṣmāṇān tu
caturthakaṃ |
pukkasīsobhanaṃ nyākrāntaṃ śuklavarṇṇaṃ svāhāntan niyojayet |
anena lakṣajāpeṇa stambhaye
j jagataḥ sadā ||
ādau varṇṇādhipaṃ datvā tadanu khecarikān tataḥ |
svāhāntan niyojitaṃ kṛtvā buddhānn api vaśīkaret ||
vedānām ādimaṃ datvā prathamasya dvitīyakaṃ |
saśūnya svāhānta niyojayet prājño buddhānām apy uccāṭayet ||
ādau vairocanan datvā dvitīya
sya tṛtīyakaṃ |
rayuktaṃ vāribhūṣitan saśūnyaṃ svāhāntaṃ
dveṣayet sarvvamānuṣān ||
prathamaṃ varṇṇesvaraṃ datvā pañca
masya tṛtīyakaṃ |
saśūnyaṇ ḍākinīyuktaṃ svāhāntaṃ mahābhicārukaṃ ||
varṇṇajyeṣṭhaṃ punar ddatvā hūṁkāraṃ raktasannibhaṃ |
svāhāntam ākarṣayet sadyo rambhādīnān tilottamāṃḥ ||
ādau mohakulan datvā ghuḥkāra saṃprayojayet |
svāhāntaṃ
punaḥ kṛtvā mārayet suramānuṣān ||
prathamasya prathama vajraḍākinīyojitaṃ |
ādau vairocanaṃ datvā antasthā
nān dvitīyakaṃ ||
vajraḍākisaṃyuktaṃ punaḥ prathamasyāgrakaṃ |
vajraḍākinisamāyuktam antasthānā tṛtīyakaṃ ||
pu
nas tenaiva saṃyuktam upari caurīvibhūṣitaṃ |
hrīḥkāra yojayet tadanu svāhāntaṃ punar ācaret ||
kurukullāyāḥ ||
oṁkārādi caturthasya tṛtīya caurīvibhūṣitaṃ |
antasthānāṃ caturthan tu picuvajraprayojitaṃ ||
uṣmāṇāṃ caturthakaṃ pukkasīvibhūṣitaṃ |
śūnya
nākrānta triguṇitaṃ paṃcamasya dvitīyakaṃ |
tṛtīyasya prathamaṃ svāhānta hevajrasya hṛdayaṃ ||
vairocanādi jvalajvala
yojitaṃ | paṃcamasya caturthakam
antasthānāṃ prathamena yuktaṃ | ghasmarībhūṣitaṃ
uṣmāṇān tra caturthan tu vajraḍākinīvi
bhūṣitaṃ |
śūnyākrāntan tiguṇitam paṃcamasya dvitīyaṃ |
tṛtīyasya prathamaṃ | svāhāntaṃ caturbhujasya mantraḥ |
vairo
canādi prathamasya prathamaṃ abhyantaragaurīśobhitaṃ |
tṛtīyasya prathamam abhyantaragaurīvāśitaṃ
dviguṇīkṛtaṃ paṃca
masya tṛtīyakaṃ dvitīyasya tṛtīyakaṃ vahnibhūṣitaṃ || hūṁkāratrayayojitaṃ | paṁcamasya dvitīyakaṃ | tṛtīyasya prathamaṃ svāhāntaṃ || ṣaḍbhusya ||
vairocanādi caturthasya prathama hutāśanaṃ saṃyuktaṃ | vetālībhūṣitaṃ | antasthānāṃ tṛtīyakaṃ ghasmarībhūṣitaṃ | prathamasya prathamaṃ a
ntasthānaṃ prathamayojitā vaijravibhūṣitaṃ |
kṣakāraṃ caurīvibhūṣitaṃ paṃcamasya prathamaṃ | uṣmāṇāṃ caturtha vajraḍāki
nīvibhūṣitaṃ | sūnyākrāntaṃ triguṇitaṃ phaṭsvāhāntaṃ || dvibhujasya ||
nairātmyā prathamasya prathamaṃ dvitīyasya pratha
maṃ tṛtīyasya prathamañ caturthasya prathamaṃ pañcamasya prathamaṃ | antasthānāṃ prathamaṃ ūṣmāṇāṃ prathamaṃ | vairocanādi
svāhāntaṃ purakṣobhaḥ || lakṣajāpaḥ ||
antasthānāṃ dvitīyaṃkaṃ kṣakāradvayaṃ hūṁkāratrayaṃ vairocanādi phaṭkāra
vidarbhitaṃ svāhāntaṃ | bhūmisodhanamantraḥ ||
vairocanādi tadanu āḥhūṁkārāntaṃ khānapānādyadhisthānamantraḥ ||
vairocanādi tadanu akāro mukha uṣmāṇāṃ tṛtīyakaṃ antasthānāṃ caturthakaṃ | upari vahnibhūṣitaṃ | dharmmāṇāṃ tadanu vajrādeyam ādyanu
tpannatvāt || oṁ āḥ hūṁ phaṭ svāhā || sarvabhautikabalimantraḥ || ||
iti maṃtroddhārapaṭalo navamaḥ || ||