Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaṃ | yena vijñātamātrena sādhakaḥ siddhim āpnuyāt || sādhyasya nābhimūle tu hastenotpāṭayed vratī | śrīherukapratiyogena ādhmātakrūracetasā || bhāvanāmātrakenaiva buddho pi nasyate dhruvaṃ | māraṇa kriyate kṛpayā śrāvayitvā gurau munau || śāsanāpakārī ca gurubuddhanāśakas tathā | yan tum dṛṣṭvā yathārūpam adhomum bhāvayet || raktam udvamantaṃ caiva kaṃpantaṃ muktamūrddhajaṃ | tasya mārge sūcī dhyāyāt praviśāntī vahnirūpakāṃ || hṛdaye hutāsanaṃ bījaṃn dṛṣṭvā mārayet tatkṣaṇāt | asmin tantre na hotavyaṃ mudrābandhaṃ kriyā na ca || paṭhitasiddhiṃ mahātantra dhyānamātreṇa sidhyati | rahasyaṃ paramaṃ vakṣye śṛṇu devī varāṇane || bhavasya sodhanaṃ ramyam avikalpaṃ siddhidāyakaṃ | paśya devi mahāratnaṃ jvālāmālākulaṃ vapuḥ || ayogyaḥ syād aviddhena viddha sat ruvidāyakaṃ | taddharmmaṃsārakaṃ ratnaṃ paṃcakāmaguṇair yutaḥ || aviśuddho viṣayatāṃ yāti suddhaḥ pīyūṣavad bhavet | saṃsāra herukākāraṃ jagaduttāraṇaṃ prabhuḥ || yena rūpeṇa saṃbhūtaṃ tam ahaṃ varmmi śṛṇvatāṃ | kṛpayā locane rakte kṛṣṇāṅgo maityacittataḥ || saṃgrahavastucatuṣkeṇa catvāra apaḥ smṛtāḥ | aṣṭāsyaṃ vimokṣāṣṭau bhujāḥ ṣoḍaśa sūnyatāḥ || treṇa paṃcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ | mānsena pukkasī kuryāt rakṣe sabarī prakalpitā || caṇḍālī śukram ity uktaṃ ḍombinī majjamedayoḥ | carmma bodhyaṅgasaptan tu asthi satyacatuṣṭayaṃ || || devyovāca || mantroddhāraṃ bhavet kīdṛk kathaya mahāsukha | yena mantreṇa jaṃtūnāṃ karmāṇi siddhatāṃ || bhagavān āha || mahāvajrī vajrasāravapur mahān | śṛṇu devi mahāprājñe mantraṃ te kathayāmy ahaṃ || ādau vairocanaṃ datvā ūṣmāṇān tu caturthakaṃ | pukkasīsobhanaṃ nyākrāntaṃ śuklavarṇṇaṃ svāhāntan niyojayet | anena lakṣajāpeṇa stambhayej jagataḥ sadā || ādau varṇṇādhipaṃ datvā tadanu khecarikān tataḥ | svāhāntan niyojitaṃ kṛtvā buddhānn api vaśīkaret || vedānām ādimaṃ datvā prathamasya dvitīyakaṃ | saśūnya svāhānta niyojayet prājño buddhānām apy uccāṭayet || ādau vairocanan datvā dvitīyasya tṛtīyakaṃ | rayuktaṃ vāribhūṣitan saśūnyaṃ svāhāntaṃ dveṣayet sarvvamānuṣān || prathamaṃ varṇṇesvaraṃ datvā pañcamasya tṛtīyakaṃ | saśūnyaṇ ḍākinīyuktaṃ svāhāntaṃ mahābhicārukaṃ || varṇṇajyeṣṭhaṃ punar ddatvā hūṁkāraṃ raktasannibhaṃ | svāhāntam ākarṣayet sadyo rambhādīnān tilottamāṃ || ādau mohakulan datvā ghuḥkāra saṃprayojayet | svāhāntaṃ punaḥ kṛtvā mārayet suramānuṣān || prathamasya prathama vajraḍākinīyojitaṃ | ādau vairocanaṃ datvā antasthānān dvitīyakaṃ || vajraḍākisaṃyuktaṃ punaḥ prathamasyāgrakaṃ | vajraḍākinisamāyuktam antasthānā tṛtīyakaṃ || punas tenaiva saṃyuktam upari caurīvibhūṣitaṃ | hrīḥkāra yojayet tadanu svāhāntaṃ punar ācaret || kurukullāyāḥ || oṁkārādi caturthasya tṛtīya caurīvibhūṣitaṃ | antasthānāṃ caturthan tu picuvajraprayojitaṃ || uṣmāṇāṃ caturthakaṃ pukkasīvibhūṣitaṃ | śūnyanākrānta triguṇitaṃ paṃcamasya dvitīyakaṃ | tṛtīyasya prathamaṃ svāhānta hevajrasya hṛdayaṃ || vairocanādi jvalajvalayojitaṃ | paṃcamasya caturthakam antasthānāṃ prathamena yuktaṃ | ghasmarībhūṣitaṃ uṣmāṇān tra caturthan tu vajraḍākinīvibhūṣitaṃ | śūnyākrāntan tiguṇitam paṃcamasya dvitīyaṃ | tṛtīyasya prathamaṃ | svāhāntaṃ caturbhujasya mantraḥ | vairocanādi prathamasya prathamaṃ abhyantaragaurīśobhitaṃ | tṛtīyasya prathamam abhyantaragaurīvāśitaṃ

dviguṇīkṛtaṃ paṃcamasya tṛtīyakaṃ dvitīyasya tṛtīyakaṃ vahnibhūṣitaṃ || hūṁkāratrayayojitaṃ | paṁcamasya dvitīyakaṃ | tṛtīyasya prathamaṃ svāhāntaṃ || ṣaḍbhusya ||

vairocanādi caturthasya prathama hutāśanaṃ saṃyuktaṃ | vetālībhūṣitaṃ | antasthānāṃ tṛtīyakaṃ ghasmarībhūṣitaṃ | prathamasya prathamaṃ antasthānaṃ prathamayojitā vaijravibhūṣitaṃ |

kṣakāraṃ caurīvibhūṣitaṃ paṃcamasya prathamaṃ | uṣmāṇāṃ caturtha vajraḍākinīvibhūṣitaṃ | sūnyākrāntaṃ triguṇitaṃ phaṭsvāhāntaṃ || dvibhujasya ||

nairātmyā prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamañ caturthasya prathamaṃ pañcamasya prathamaṃ | antasthānāṃ prathamaṃ ūṣmāṇāṃ prathamaṃ | vairocanādi svāhāntaṃ purakṣobhaḥ || lakṣajāpaḥ ||

antasthānāṃ dvitīyaṃkaṃ kṣakāradvayaṃ hūṁkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntaṃ | bhūmisodhanamantraḥ ||

vairocanādi tadanu āḥhūṁkārāntaṃ khānapānādyadhisthānamantraḥ ||

vairocanādi tadanu akāro mukha uṣmāṇāṃ tṛtīyakaṃ antasthānāṃ caturthakaṃ | upari vahnibhūṣitaṃ | dharmmāṇāṃ tadanu vajrādeyam ādyanutpannatvāt || oṁ āḥ hūṁ phaṭ svāhā || sarvabhautikabalimantraḥ || ||

iti maṃtroddhārapaṭalo navamaḥ || ||