athātaḥ saṃpravakṣyāmi saṃpuṭodghātalakṣaṇam |
yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt |
sādhyasya nābhimūle tu hastenotpāṭayed vratī || 1 ||
herukapratirūpeṇādhyātmaka krūracetasā |
bhāvanāmātrakenaiva buddho 'pi naśyate dhruvam || 2 ||
māraṇaṃ kriyate kṛpayā śrāvayitvā gurau munau |
śāsanāyāpacārī ca gurubuddhasya nāśakaḥ || 3 ||
yatra dṛṣṭvā yathārūpam adhomukhaṃ tu bhāvayet |
raktam udvamantaṃ caiva kampayantaṃ samūrdhajam || 4 ||
tasya mārge sūcīṃ dhyāyāt praviśantīṃ vahnirūpiṇīm |
hṛdaye hutāśanabījaṃ dṛṣṭvā mārayet tatkṣaṇāt || 5 ||
asmin tantre na hotavyaṃ mudrābandhakriyā na ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati || 6 ||
rahasyaṃ paramaṃ vakṣye śṛṇu devi varānane |
bhavasya śodhanaṃ ramyam avikalpasiddhidāyakam || 7 ||
paśya devī mahāratnaṃ jvālāmālākulaṃ vapuḥ |
ayogyaḥ syād aviddhena viddhaḥ san rucidāyakaḥ || 8 ||
tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutam |
aviśuddhaṃ viṣatāṃ yāti viśuddhaṃ pīyūṣavad bhavet || 9 ||
saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhum |
yena rūpeṇa saṃbhūtaṃ tad ahaṃ vacmi śṛṇvatām || 10 ||
kṛpayā locane rakte kṛṣṇāṅgo maitricittataḥ |
saṃgrahavastucatuṣkena catvāraś caraṇāḥ smṛtāḥ || 11 ||
aṣṭāsyā vimokṣā aṣṭau śūnyatāḥ ṣoḍaśabhujāḥ |
mudreṇa pañcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ || 12 ||
māṃsena pukkasī khyātā śavarī raktena kalpitā |
caṇḍālī śukram ity uktaṃ ḍombī ca medamajjayoḥ ||
carma bodhyaṅgasaptaṃ tu asthi satyacatuṣṭayam || 13 ||
devy uvāca—
mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha |
yena mantreṇa jantūnāṃ karmāṇi yānti siddhitām || 14 ||
bhagavān āha mahāvajrī vajrasāravapur mahān |
śṛṇu devi mahābhāge mantraṃ te kathayāmy aham || 15 ||
ādau vairocanaṃ dattvā ūṣmāṇāṃ ca caturthakam |
pukkasīśobhanaṃ divyaṃ śūnyākrāntaṃ śuklavarṇam |
svāhāntaṃ niyojayet |
anena lakṣajāpena stambhayej jagat sarvadā || 16 ||
ādau varṇādhipaṃ dattvā tadanu khecarīṃ tataḥ |
svāhāntaṃ yojitaṃ kṛtvā buddhān api vaśīkaret || 17 ||
vedānām ādimaṃ dattvā prathamasya dvitīyakam |
śūnyaṃ svāhāntaṃ yojayed buddhānām apy uccāṭayet || 18 ||
ādau vairocanaṃ dattvā dvitīyasya tṛtīyakam |
*rayuktaṃ vāribhūṣitaṃ śūnyaṃ svāhāntasaṃyuktam ||
dveṣayet sarvamānuṣān || 19 ||
*ādau varṇeśvaraṃ dattvā pañcamasya tṛtīyakam* |
saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukam || 20 ||
varṇajyeṣṭhaṃ punar dattvā hūṃkāraraktasannibham |
svāhāntaṃ kārṣayet sadya rambhādīnāṃ tilottamām || 21 ||
ādau mohakulaṃ dattvā ghukāraṃ saṃprayojayet |
svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣān || 22 ||
prathamasya prathamaṃ tu *vajraḍākinīyogitam |
ādau vairocanaṃ dattvā antasthānāṃ dvitīyakam || 23 ||
vajraḍākinīsaṃyuktaṃ punaḥ prathamasyāgrakam* |
vajraḍākinīsaṃyuktaṃ antasthānāṃ tṛtīyakam || 24 ||
punas tenaiva saṃyuktam upari caurībhūṣitam |
hrīḥkāraṃ yojayet tatra svāhāntaṃ punar ācaret |
kurukullāmantraḥ || 25 ||
oṃkārādi caturthasya tṛtīyaṃ caurībhūṣitam |
antasthānāṃ caturthakaṃ picuvajraprayojitam || 26 ||
ūṣmāṇāṃ ca caturthakaṃ pukkasyāś ca vibhūṣitam |
śūnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakam |
tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayam || 27 ||
vairocanādi jvalajvalayojitaṃ pañcamasya caturthaṃ tu |
antasthānāṃ prathamena yuktaṃ ghasmarībhūṣitam || 28 ||
uṣmāṇāṃ ca caturthakaṃ vajraḍākinībhūṣitam |
śūnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakam |
tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ || 29 ||
vairocanādi
prathamasya ca prathamam abhyantaragaurīśobhitam |
tṛtīyasya ca prathamam abhyantaragaurībhūṣitam || 30 ||
dviguṇīkṛtya pañcamasya tṛtīyaṃ dvitīyasya tṛtīyaṃ vahnibhūṣitam | hūṃkāratrayayojitam | pañcamasya dvitīyaṃ tṛtīyasya prathamaṃ svāhāntaṃ ṣaḍbhujasya mantraḥ || 31 ||
vairocanādi caturthasya prathamaṃ hutāśanasaṃyuktaṃ vetālīvibhūṣitam | antasthānāṃ tṛtīyakaṃ ghasmarībhūṣitam | prathamasya prathamam antasthānāṃ prathamena yuktaṃ vajrābhūṣitam || 32 ||
kṣakāraṃ caurībhūṣitam | pañcamasya prathamam | ūṣmāṇāṃ caturthakaṃ vajraḍākinībhūṣitam | śūnyākrāntaṃ triguṇitaṃ phaṭ svāhāntaṃ dvibhujasya || 33 ||
nairātmyā prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathamam antasthānāṃ prathamam ūṣmāṇāṃ prathamaṃ vairocanādi svāhāntam | purakṣobhanamantro lakṣajāpaḥ || 34 ||
antasthānāṃ dvitīyaṃ tu kṣakāradvayam | *madhye punar antasthānāṃ dvitīyakam* |
hūṃkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntam | bhūmiśodhanamantraḥ || 35 ||
vairocanādi tadanu vajrā hūṃkārāntam | khānapānādhiṣṭhānamantraḥ || 36 ||
vairocanādi tadanu akāro mukham | ūṣmāṇāṃ tṛtīyakam | antasthānāṃ caturthakaṃ upari vahnibhūṣitam | dharmāṇāṃ tadanu vajrā cādyanutpannatvāt oṃ āḥ hūṃ phaṭ svāhā | sarvabhautikabalimantraḥ || 37 ||
mantroddhārapaṭalo navamaḥ ||