Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
athātaḥ saṃpravakṣyāmi saṃpuṭodghātalakṣaṇaṃ || yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt || sādhyasya nābhimūle tu hastenotpāṭayed vratī || (1) herukapratirūpeṇādhyātmakakrūracetasā bhāvanāmātrakenaiva buddho 'pi naśyate dhruvaṃ || (2) māraṇaṃ kriyate kṛpayā śrāvayitvā gurau munau || śāsanāyāpacārī ca gurubuddhasya nāśakaḥ || (3) yatra dṛṣṭvā yathārūpam adhomukhaṃ tu bhāvayet || raktam udvamantañ caiva kampayantaṃ samūrddhajaṃ || (4) tasya mārge sūcīṃ dhyāyāt praviśantīṃ vahnirūpiṇīṃ || hṛdaye hutāśanabījaṃ dṛṣṭvā mārayet tatkṣaṇāt || (5) asmin tantre na hotavyaṃ mudrābandhakriyā na ca || paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati || (6) rahasyaṃ paramaṃ vakṣye śṛṇu devī varānane || bhavasya śodhanaṃ ramyam avikalpasiddhidāyakaṃ || (7) paśya devī mahāratnaṃ jvālāmālākulaṃ vapuḥ || ayogyaḥ syād aviddhena viddhaḥ san rucidāyakaḥ || (8) tadvat saṃsārakaṃ ratnaṃ pañcakāmagunaiḥ yutaṃ || aviśuddhaṃ viṣatāṃ yāti viśuddhaṃ pīyūṣavad bhavet || (9) saṃsāraṃ herukākāraṃ jagaduttāraṇam prabhuṃ || yena rūpeṇa saṃbhūtaṃ tad ahaṃ vacmi śṛṇvatāṃ || (10) kṛpayā locane rakte kṛṣṇāṅgo maitricittataḥ || saṃgrahavastucatuṣkena catvāraś caraṇāḥ smṛtāḥ || (11) aṣṭāsyāṃ vimokṣā aṣṭau śūnyatā ṣoḍaśa bhujāḥ || mudreṇa pañcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ || (12) māṃsena pukkasī khyātā śavarī raktena kalpitā || caṇḍālī śukram ity uktaṃ ḍombī ca medamajjayoḥ || carma bodhyaṅgasaptan tu asthi satyacatuṣṭayaṃ || (13) devy uvāca | mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha || yena mantreṇa jantūnāṃ karmāṇi yānti siddhitāṃ || (14) bha[ga]vān āha mahāvajrī vajrasāravapur mahān || śṛṇu devi mahābhāge mantraṃ te kathayāmy ahaṃ || (15) ādau vairocanaṃ dattva uṣmāṇāñ ca caturthakaṃ || pukkasīśobhanaṃ divyaṃ śūnyākrāntaṃ śuklavarṇaṃ || svāhāntaṃ niyojayet || anena lakṣajāpena stambhayej jagat sarvadā || (16) ādau varṇādhipaṃ dattva tadanu khecariṃ tataḥ || svāhāntaṃ yojitaṃ kṛtvā buddhān api vaśīkaret || (17) vedānām ādimaṃ dattvā prathamasya dvitīyakaṃ || śūnyaṃ svāhāntaṃ yojayed buddhānām apy uccāṭayet || (18) ādau vairocanaṃ dattva dvitīyasya tṛtīyakaṃ || rayuktaṃ vāribhūṣitaṃ śūnyaṃ svāhāntasaṃyuktaṃ || dveṣayet sarvamānuṣān || (19) ādau varṇeśvaraṃ dattvā pañcamasya tṛtīyakaṃ || saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukaṃ || (20) varṇajyeṣṭaṃ punar dattvā hūṃkāraraktasaṃnibhaṃ || svāhāntaṃ kārṣayet sadya rambhādīnān tilottamām || (21) ādau mohakulaṃ dattva ghukāraṃ saṃprayojayet || svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣān || (22) prathamasya prathaman tu vajraḍākinīyogitaṃ || ādau vairocanaṃ dattvā antasthānāṃ dvitīyakaṃ || (23) vajraḍākinīsaṃyuktaṃ punaḥ prathamasyāgrakaṃ || vajraḍākinīsaṃyuktaṃ antasthānāṃ tṛtīyakaṃ || (24) punas tenaiva saṃyuktam upari caurībhūṣitaṃ || hrīḥkāraṃ yojayet tatra svāhāntaṃ punar ācaret || kurukullāmantraḥ || (25) oṃkārādicaturthasya tṛtīyaṃ caurībhūṣitaṃ || antasthānāṃ caturthakaṃ picuvajraprayojitaṃ || (26) uṣmānāñ ca caturthakaṃ pukkāsyāś ca vibhūṣitaṃ || śūnyakrāntaṃ triguṇitaṃ pañcamasya dvitīyakaṃ || tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayaṃ | (27) vairocanādijvalajvalayojitaṃ | pañcamasya caturthaṃ tu antasthānāṃ prathamena yuktaṃ ghasmarībhūṣitaṃ || (28) uṣmānāñ ca caturthakaṃ vajraḍākinībhūṣitaṃ | śūnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakaṃ | tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ | (29) vairocanādi prathamasya <ca> prathamam abhyantaragaurīśobhitaṃ || tṛtīyasya <ca> prathamam abhyantaragaurībhūṣitaṃ || (30)

dviguṇīkṛtya pañcamasya tṛtīyaṃ dvitīyasya tṛtīyaṃ vahnibhūṣitaṃ hūṃkāratrayayojitaṃ | pañcamasya dvitīyaṃ tṛtīyasya prathamaṃ svāhāntaṃ ṣaḍbhujasya mantraḥ | (31)

vairocanādicaturthasya prathamaṃ hutāśanasaṃyuktaṃ vetālīvibhūṣitaṃ | antasthānāṃ tṛtīyakaṃ ghasmarībhūṣitaṃ | prathamasya prathamam antasthānāṃ prathamena yuktaṃ vajrābhūṣitaṃ | (32)

kṣakāraṃ caurībhūṣitaṃ | pañcamasya prathamaṃ | uṣmāṇāṃ caturthakaṃ vajraḍākinībhūṣitaṃ | śūnyākrāntaṃ triguṇitaṃ phaṭ svāhāntaṃ dvibhujasya | (33)

nairātmyā prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathamam antasthānāṃ prathamam uṣmāṇāṃ prathamaṃ vairocanādisvāhāntaṃ | purakṣobhanamantro lakṣajāpaḥ | (34)

antasthānāṃ dvitīyan tu kṣakāradvayaṃ | madhye punar antasthānāṃ dvitīyakaṃ | hūṃkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntaṃ | bhūmiśodhanamantraḥ | (35)

vairocanādi tadanu vajrā hūṃkārāntaṃ khānapānādhiṣṭhānamantraḥ | (36)

vairocanādi tadanu akāro mukhaṃ | uṣmāṇān tritīyakaṃ | antasthānāñ caturthakam upari vahnibhūṣitaṃ || dharmāṇāṃ | tadanu vajrā cādyanutpannatvāt oṃ āḥ hūṃ phaṭ svāhā sarvabhautikabalimantraḥ | (37)

mantroddhārapaṭalo navamaḥ ||