Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇam | yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt | sādhyasya nābhimūle tu hastenotpāṭayed vratī || 1 || herukapratiyogena ādhmātakrūracetasā | bhāvanāmātrakeṇaiva buddho 'pi naśyate dhruvam || 2 || māraṇaṃ kriyate kṛpayā śrāvayitvā gurau munau | śāsanāpakārī ca gurubuddhanāśakas tathā || 3 || yaṃ tu dṛṣṭvā yathārūpam adhomukhaṃ tu bhāvayet | raktam udvamantaṃ caiva kampantaṃ muktamūrdhajam || 4 || tasya mārge sucīṃ dhyāyāt praviśantīṃ vahnirūpiṇīm | hṛdaye hutāśanaṃ bījaṃ dṛṣṭvā mārayet tatkṣaṇāt || 5 || asmin tantre na hotavyaṃ mudrābandhakriyā na ca | paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati || 6 || rahasyaṃ paramaṃ vakṣe śṛṇu devi varānane | bhavasya śodhanaṃ ramyam avikalpaṃ siddhidāyakam || 7 || paśya devi mahāratnaṃ jvālāmālākulaṃ vapuḥ | ayogyaṃ syād aviddhena viddhaṃ sad rucidāyakam || 8 || tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutam | aviśuddho viṣatāṃ yāti śuddhe pīyūṣavad bhavet || 9 || saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhum | yena rūpeṇa sambhūtaṃ tam ahaṃ vacmi śṛṇvatām || 10 || kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ | saṅgrahavastucatuṣkeṇa catvāro 'ṅghrayaḥ smṛtāḥ || 11 || aṣṭāsyā vimokṣā aṣṭau śūnyatāḥ ṣoḍaśabhujāḥ | mudreṇa pañcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ || 12 || māṃsena pukkasī khyātā raktena śabarī kalpitā | caṇḍālī śukram ity uktaṃ ḍombinī majjamedayoḥ || carma bodhyaṅgasaptaṃ tu asthi satyacatuṣṭayam || 13 || nairātmyāha— mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha | yena mantreṇa jantūnāṃ karmāṇi yānti siddhitām || 14 || bhagavān āha mahāvajrī vajrasāravapur mahān | śṛṇu devi mahāprājñe mantraṃ te kathayāmy aham || 15 || ādau vairocanaṃ dattvā ūṣmāṇāṃ tu caturthakam | pukkasīśobhanaṃ śūnyākrāntaṃ śuklavarṇam svāhāntaṃ niyojayet | anena lakṣajāpena stambhayej jagataḥ sadā || 16 || ādau varṇādhipaṃ dattvā tadanu khecarikāṃ tataḥ | svāhāntaṃ yojitaṃ kṛtvā buddhān api vaśīkaret || 17 || vedānām ādimaṃ dattvā prathamasya dvitīyakam | śūnyaṃ svāhāntaṃ yojayed buddhānām apy uccāṭayet || 18 || ādau vairocanaṃ dattvā dvitīyasya tṛtīyakam | rayuktaṃ vāribhūṣitaṃ saśūnyaṃ svāhāsaṃyuktam || dveṣayet sarvamānuṣān || 19 || ādau varṇeśvaraṃ dattvā pañcamasya tṛtīyakam | saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukam || 20 || varṇajyeṣṭhaṃ punar dattvā hūṁkāraṃ raktasannibham | svāhāntam ākarṣayet sadyo rambhādīnāṃ tilottamām || 21 || ādau mohakulaṃ dattvā ghuḥkāraṃ saṃprayojayet | svāhāntaṃ punaḥ kṛtvā mārayet suramānuṣān || 22 || prathamasya prathamaṃ tu vajraḍākinīyojitam | ādau vairocanaṃ dattvā antasthānāṃ dvitīyakam || 23 || vajraḍākinīsaṃyuktaṃ punaḥ prathamasyāgrakam | vajraḍākinīsamāyuktaṃ antasthānāṃ tṛtīyakam || 24 || punas tenaiva samāyuktam upari caurīvibhūṣitam | hrīḥkāraṃ yojayet tadanu svāhāntaṃ punar ācaret | kurukkulāyā mantraḥ || 25 || oṁkārādi caturthasya tṛtīyaṃ caurībhūṣitam | antasthānāṃ caturthakaṃ picuvajraprayojitam || 26 || ūṣmāṇāṃ caturthakaṃ pukkasīvibhūṣitam | śūnyenākrāntaṃ triguṇitaṃ pañcamasya dvitīyakam | tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayam || 27 || vairocanādi jvalajvalayojitaṃ pañcamasya caturthaṃ tu | antasthānāṃ prathamena yuktaṃ ghasmarībhūṣitam || 28 || ūṣmāṇāṃ caturthakaṃ vajraḍākinīvibhūṣitaṃ śūnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakaṃ tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ || 29 || vairocanādi prathamasya prathamam abhyantaragaurīśobhitaṃ tṛtīyasya prathamam abhyantaragaurīvāsitam || 30 ||

dviguṇitaṃ pañcamasya tṛtīyaṃ dvitīyasya tṛtīyaṃ vahnibhūṣitaṃ hūṁkāratrayayojitaṃ pañcamasya dvitīyaṃ tṛtīyasya prathamaṃ svāhāntaṃ ṣaḍbhujasya mantraḥ || 31 ||

vairocanādicaturthasya prathamaṃ hutāśanasaṃyuktaṃ vetālīvibhūṣitam | antasthānāṃ tṛtīyakaṃ ghasmarībhūṣitam | prathamasya prathamam antasthānāṃ prathamena yuktaṃ vajrābhūṣitam || 32 ||

kṣakāraṃ caurībhūṣitam | pañcamasya prathamam | ūṣmāṇāṃ caturthakaṃ vajraḍākinībhūṣitam | śūnyākrāntaṃ triguṇitaṃ phaṭ svāhāntaṃ dvibhujasya || 33 ||

nairātmyā prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathamam antasthānāṃ prathamam ūṣmāṇāṃ prathamaṃ vairocanādi svāhāntam | purakṣobhanamantro lakṣajāpaḥ || 34 ||

antasthānāṃ dvitīyaṃ tu kṣakāradvayam | madhye punar antasthānāṃ dvitīyakam | hūṃkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntam | bhūmiśodhanamantraḥ || 35 ||

vairocanādi tadanu vajrā hūṃkārāntam | khānapānādhiṣṭhānamantraḥ || 36 ||

vairocanādi tadanu akāro mukham | ūṣmāṇāṃ tritīyakam | antasthānāṃ caturthakaṃ upari vahnibhūṣitam | dharmāṇāṃ tadanu vajrādeyam dyanutpannatvāt oṃ āḥ hūṃ phaṭ svāhā | sarvabhautikabalimantraḥ || 37 ||

mantroddhārapaṭalo navamaḥ ||