athātaḥ saṃpravakṣyāmi sampuṭodghāṭalakṣaṇaṃ
yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt |
sādhyasya nābhimūle tu hastenodghāṭayed vratī |
herukapratiyogenādhyātmakakrūracetasā |
bhāvanāmātrakeṇaiva buddho vinaśyate
dhruvaṃ |
māraṇaṃ kriyate kṛpayā śrāvayitvā gurau munau
sāsanāpakārī ca gurubuddhanāśakas tathā |
yan tu dṛṣṭvā yathārūpam adhomukhaṃ bhāvayet |
raktam udvamahanaṃ caiva prakampantaṃ
muktamūrddhajaṃ |
tasya mārge suciṃ dhyāyāt praviśantīṃ vahnirūpiṇīm |
hṛdaye hutāśanaṃ bījaṃ dṛṣṭvā mārayati tatkṣaṇaṃ |
asmin tantre na hotavyaṃ mudrābandhakriyā na ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati
rahasyaṃ paramaṃ vakṣye śṛṇu devi varānane |
bhavasya śodhanaṃ ramyam avikalpaṃ siddhidāyakaṃ |
paśya devi mahāra
tnaṃ jvālāmālākulaṃ vapuḥ|
ayoga syād aviddhena viddhaṃ śad rucidāyakaḥ |
tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutaṃ |
aviśuddho viṣatāṃ yāti śuddhe pi
yūṣavad bhavet
saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhuṃ |
yena rūpeṇa sambhūtaṃ tam ahaṃ vacmi śṛṇvatāṃ |
kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ |
mokṣāṣṭau śūnyatāḥ ṣoḍaśa bhujāḥ smṛtāḥ |
mātreṇa pañcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ |
mānsena pukkasī
sabarī prakalpi
caṇḍālī śukram ity uktaṃ | ḍombinī majjamedayoḥ |
carmma bodhyaṅgasaptan tu asthi satyacatuṣṭayaṃ |
mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha
ntreṇa jantūnāṃ karmmāṇi yānti siddhitāṃ |
bhagavān āha | mahāvajrī vajrasāravapur mmahān |
śṛṇu devi mahāprājñe | mantraṃ te kathayāmy ahaṃ |
ādau
canaṃ dattvā uṣmāṇān tu caturthakaṃ |
pukkasīśobhanaṃ śūnyākrāntaṃ śuklavarṇṇaṃ svāhāntaṃ
anena lakṣajāpena stambhayej jagataḥ sadā |
ādau varṇṇā
paṃ datvā tata khecarikāṃ tataḥ |
svāhāntaṃ yojitaṃ kṛtvā buddhā vasīkaret |
vedānām ādimaṃ dattvā prathamasya dvitīyakaṃ
saśūnyaṃ svāhāntaṃ yojaye
prājñaḥ | buddhānām apy uccāṭayet |
ādau vairocanaṃ dattvā dvitīyasya tṛtīyakam ||
yuktaṃ svāhāntaṃ mahābhicārukaṃ |
varṇṇajyeṣṭhaṃ punar ddatvā hūṃkāraṃ rakta
nnibhaṃ |
svāhāntaṃ ākarṣayet sadyaṃ rambhādīnāṃ tilottamā |
ādau mohakulaṃ ghuḥkāraṃ saṃprayojayet |
svāhāntaṃ punaḥ kṛtvā mārayet suramānuṣān
|
antasthānāṃ tṛtīyaṃ ghasmarībhūṣitaṃ | prathamasya prathamaṃ | vajrābhūṣitam |
kṣakāraṃ caurībhūṣitaṃ | pratha pañcamasya prathamaṃ | uṣmāṇāñ caturthaṃ vajraḍākinībhūṣitaṃ | śūnyākrāntaṃ triguṇīkṛtaṃ
phaṭsvāhāntaṃ dvibhujasya
nairātmā prathamasya prathamaṃ | dvitīyasya prathamaṃ | tṛtīyasya prathamaṃ | caturthasya prathamaṃ | pañcamasya prathamaṃ | antasthānāṃ prathamaṃ | uṣmāṇāṃ prathamaṃ |
vairocanādi svāhāntaṃ | purakṣobhanamantraṃ lakṣajāpaḥ |
antasthānāṃ dvitīyaṃ kṣakāradvayaṃ | hūṃkāratrayaṃ | vairocanādi phaṭkāravidarbhitaṃ | svāhāntaṃ bhūmiśodhanama
ntra |
vairocanādi tadanu āḥvajrā hūṃkārāntaṃ khānapānādhiṣṭhānaṃ
vairocanādi tadanu ākāro mukhaṃ | uṣmāṇāṃ tṛtīyaṃ antasthānāṃ caturthakaṃ |
upari vahnibhūṣitaṃ | dharmmāṇāṃ tadanu vajrādeyaṃ ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā | sarvvabhautikabalimantraḥ |
mantroddhārapaṭalo nava
maḥ || ||