Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
athātaḥ saṃpravakṣyāmi sampuṭodghāṭalakṣaṇaṃ yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt | sādhyasya nābhimūle tu hastenodghāṭayed vratī | herukapratiyogenādhyātmakakrūracetasā | bhāvanāmātrakeṇaiva buddho vinaśyate dhruvaṃ | māraṇaṃ kriyate kṛpayā śrāvayitvā gurau munau sāsanāpakārī ca gurubuddhanāśakas tathā | yan tu dṛṣṭvā yathārūpam adhomukhaṃ bhāvayet | raktam udvamahanaṃ caiva prakampantaṃ muktamūrddhajaṃ | tasya mārge suciṃ dhyāyāt praviśantīṃ vahnirūpiṇīm | hṛdaye hutāśanaṃ bījaṃ dṛṣṭvā mārayati tatkṣaṇaṃ | asmin tantre na hotavyaṃ mudrābandhakriyā na ca | paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati rahasyaṃ paramaṃ vakṣye śṛṇu devi varānane | bhavasya śodhanaṃ ramyam avikalpaṃ siddhidāyakaṃ | paśya devi mahāratnaṃ jvālāmālākulaṃ vapuḥ| ayoga syād aviddhena viddhaṃ śad rucidāyakaḥ | tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutaṃ | aviśuddho viṣatāṃ yāti śuddhe piyūṣavad bhavet saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhu | yena rūpeṇa sambhūtaṃ tam ahaṃ vacmi śṛṇvatāṃ | kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ | mokṣāṣṭau śūnyatāḥ ṣoḍaśa bhujāḥ smṛtāḥ | mātreṇa pañcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ | mānsena pukkasī sabarī prakalpi caṇḍālī śukram ity uktaṃ | ḍombinī majjamedayoḥ | carmma bodhyaṅgasaptan tu asthi satyacatuṣṭayaṃ | mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha ntreṇa jantūnāṃ karmmāṇi yānti siddhitāṃ | bhagavān āha | mahāvajrī vajrasāravapur mmahān | śṛṇu devi mahāprājñe | mantraṃ te kathayāmy ahaṃ | ādau canaṃ dattvā uṣmāṇān tu caturthakaṃ | pukkasīśobhanaṃ śūnyākrāntaṃ śuklavarṇṇaṃ svāhāntaṃ anena lakṣajāpena stambhayej jagataḥ sadā | ādau varṇṇāpaṃ datvā tata khecarikāṃ tataḥ | svāhāntaṃ yojitaṃ kṛtvā buddhā vasīkaret | vedānām ādimaṃ dattvā prathamasya dvitīyakaṃ saśūnyaṃ svāhāntaṃ yojaye prājñaḥ | buddhānām apy uccāṭayet | ādau vairocanaṃ dattvā dvitīyasya tṛtīyakam || yuktaṃ svāhāntaṃ mahābhicārukaṃ | varṇṇajyeṣṭhaṃ punar ddatvā hūṃkāraṃ raktannibhaṃ | svāhāntaṃ ākarṣayet sadyaṃ rambhādīnāṃ tilottamā | ādau mohakulaṃ ghuḥkāraṃ saṃprayojayet | svāhāntaṃ punaḥ kṛtvā mārayet suramānuṣān |

antasthānāṃ tṛtīyaṃ ghasmarībhūṣitaṃ | prathamasya prathamaṃ | vajrābhūṣitam |

kṣakāraṃ caurībhūṣitaṃ | pratha pañcamasya prathamaṃ | uṣmāṇāñ caturthaṃ vajraḍākinībhūṣitaṃ | śūnyākrāntaṃ triguṇīkṛtaṃ phaṭsvāhāntaṃ dvibhujasya

nairātmā prathamasya prathamaṃ | dvitīyasya prathamaṃ | tṛtīyasya prathamaṃ | caturthasya prathamaṃ | pañcamasya prathamaṃ | antasthānāṃ prathamaṃ | uṣmāṇāṃ prathamaṃ | vairocanādi svāhāntaṃ | purakṣobhanamantraṃ lakṣajāpaḥ |

antasthānāṃ dvitīyaṃ kṣakāradvayaṃ | hūṃkāratrayaṃ | vairocanādi phaṭkāravidarbhitaṃ | svāhāntaṃ bhūmiśodhanamantra |

vairocanādi tadanu āḥvajrā hūṃkārāntaṃ khānapānādhiṣṭhānaṃ

vairocanādi tadanu ākāro mukhaṃ | uṣmāṇāṃ tṛtīyaṃ antasthānāṃ caturthakaṃ | upari vahnibhūṣitaṃ | dharmmāṇāṃ tadanu vajrādeyaṃ ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā | sarvvabhautikabalimantraḥ |

mantroddhārapaṭalo navamaḥ || ||