tatra pṛcchanti yoginyo mahāmudrā tu kīdṛsī |
saṃvṛtyākārarūpeṇa | kathayasva sukhaṃdade |
bhagavān āha | ||
nātihrasvā nātidīghā na ca kṛṣṇā na ca gaurikā |
padmapatranibhākārāḥ svāsan tasyāḥ sugandhikaṃ ||
prasvedañ ca bha
bhet sugandhi mṛganābhisamaprabham |
padmañ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret |
karppūrasihlayos tasyāḥ suga
ndhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasāgarusannibhaṃ ||
dhīrā acalañcalā caiva priyavādinī manoramāḥ |
su
kesā tṛvalīmadhyā prākṛto padmanī matā |
tāṃ prāpya bhavet siddhiḥ sahajānandasvarūpiṇī |
athāha nairātmyāyo
ginī praṇidhānaṃ kīdṛsaṃ karttavyam |
bhagavān āha |
kule janma anunmādī samayī hevajradesakaḥ |
kṛpāvān guru
bhaktaś ca bhaveyaṃ janmani janmani |
vajraghaṇṭāraṇatpāṇir gambhīradharmapāṭhakaḥ |
yoṣicchukrasamāhārī bhaveyaṃ janma
ni janmani ||
tatas tuṣṭā sā devī idaṃ vacanam abravīt |
durddāntā durdurāḥ satvā vineya yānti kena hi |
bhagavān āha |
po
ṣadhaṃ dīyate prathamaṃ | tadanu sikṣāpadaṃ dasa |
vaibhāṣyān tatra desyeta sūtrāntaṃ punas tathā |
yogācāraṃ tataḥ paścāt tada
nu madhyamakaṃ diset |
sarvamantranayaṃ jñātvā tadanu hevajram ārabhet |
gṛhṇīyād ādaraṃ siṣyaḥ sidhyante nātra saṃsayaḥ |
hevajre ḍākinījālasamvare vineyaḥ paṭalaḥ aṣṭamaḥ || ||