Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛsī | saṃvṛtyākārarūpeṇa | kathayasva sukhaṃdade | bhagavān āha | || nātihrasvā nātighā na ca kṛṣṇā na ca gaurikā | padmapatranibhākārāḥ svāsan tasyāḥ sugandhikaṃ || prasvedañ ca bhabhet sugandhi mṛganābhisamaprabham | padmañ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret | karppūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ | utpalasya bhaved gandhaṃ vāyasāgarusannibhaṃ || dhīrā acalañcalā caiva priyavādinī manoramāḥ | sukesā tṛvalīmadhyā prākṛto padmanī matā | tāṃ prāpya bhavet siddhiḥ sahajānandasvarūpiṇī | athāha nairātmyāyoginī praṇidhānaṃ kīdṛsaṃ karttavyam | bhagavān āha | kule janma anunmādī samayī hevajradesakaḥ | kṛpāvān gurubhaktaś ca bhaveyaṃ janmani janmani | vajraghaṇṭāraṇatpāṇir gambhīradharmapāṭhakaḥ | yoṣicchukrasamāhārī bhaveyaṃ janmani janmani || tatas tuṣṭā sā devī idaṃ vacanam abravīt | durddāntā durdurāḥ satvā vineya yānti kena hi | bhagavān āha | poṣadhaṃ dīyate prathamaṃ | tadanu sikṣāpadaṃ dasa | vaibhāṣyān tatra desyeta sūtrāntaṃ punas tathā | yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diset | sarvamantranayaṃ jñātvā tadanu hevajram ārabhet | gṛhṇīyād ādaraṃ siṣyaḥ sidhyante nātra saṃsayaḥ |

hevajre ḍākinījālasamvare vineyaḥ paṭalaḥ aṣṭamaḥ || ||