tatra pṛcchanti yoginyo mahāmudrā tu
nātihrasvā nātidīrghā na ca kṛṣṇā na ca gaurikā |
padmapatranibhākārā svāsan tasyā sugandhikaṃ |
prasvedañ ca bhavet sugandhi mṛganābhisamapra
gandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasāgurusannibhaṃ |
dhīrā ācañcalā caiva priyavādī manoramā |
sukeśā trivalīmadhyā prākṛtai
thāha nairātmyayoginī praṇidhānaṃ kīdṛśaṃ karttavyaṃ |
bhagavān āha |
kule janma anunmādī samayī hevajradeśakaḥ |
kṛpāvān gu
pāṭhakaḥ |
yoṣicchukrasamāhārī bhaveyaṃ janmani janmani ||
tatas tuṣṭā sā devī idam vacanam abravīt |
dundāntā durddarāḥ
thamaṃ tadanu śikṣāpadaṃ daśa |
vaibhāṣyan tato diśyeta | sūtrāntaṃ punas tathā |
yogācāran tatpaścāt tadanu madhyamakan diśet |
sidhyate nātra saṃśayaḥ ||
vineyapaṭalo 'ṣṭamaḥ || ||