National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
tatra pṛcchanti yoginyo mahāmudrā tu nātihrasvā nātidīrghā na ca kṛṣṇā na ca gaurikā | padmapatranibhākārā svāsan tasyā sugandhikaṃ | prasvedañ ca bhavet sugandhi mṛganābhisamapra gandhaṃ lakṣayed budhaḥ | utpalasya bhaved gandhaṃ vāyasāgurusannibhaṃ | dhīrā ācañcalā caiva priyavādī manoramā | sukeśā trivalīmadhyā prākṛtai thāha nairātmyayoginī praṇidhānaṃ kīdṛśaṃ karttavyaṃ | bhagavān āha | kule janma anunmādī samayī hevajradeśakaḥ | kṛpāvān gu pāṭhakaḥ | yoṣicchukrasamāhārī bhaveyaṃ janmani janmani || tatas tuṣṭā sā devī idam vacanam abravīt | dundāntā durddarāḥ thamaṃ tadanu śikṣāpadaṃ daśa | vaibhāṣyan tato diśyeta | sūtrāntaṃ punas tathā | yogācāran tatpaścāt tadanu madhyamakan diśet | sidhyate nātra saṃśayaḥ ||

vineyapaṭalo 'ṣṭamaḥ || ||