tatra pṛcchaṃ
ti yoginyo mahāmudrā tu kīdṛsī |
saṃvṛtyākārarūpeṇa kathayasva sukhandada ||
bhagavān āha ||
nātihrasvā nātidīrghā ca na kṛṣṇā na ca gauri || || kā |
padma
patranibhākārā svāsaṃ tasyāḥ sugandhakaṃ |
prasvedañ ca bhavet sugandhi mṛganābhisamaprabhaṃ |
padmañ caindīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret |
karppūrasihlayos tasyaḥ
sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyusāgarusannibhaṃ |
dhīrā acaṃcalā caiva priyavādī manoramā |
sukeśī tṛvalīmadhyā prākṛtaiḥ padminī matā |
tāṃ
prāpya bhavet siddhiḥ sahajānandarūpiṇī ||
athāha nairātmyayogiṇī bhagavan praṇidhānaṃ kīdṛsaṃ karttavyaṃ ||
bhagavān āha ||
kule janmam anunmādī samayī hevajradesakaḥ |
kṛpāvān gurubhaktiś ca bhaveyaṃ janmani janmani |
vajraghaṇṭāraṇatpāṇi gaṃbhīradharmabhāvakaḥ |
yoṣicchukra
samohārī bhaveyaṃ janmani janmani ||
tatas tuṣṭā tu sā devī idaṃ vacanam abravīt |
durdāntā durddurāḥ sattvā vineyaṃ yānti kena hi ||
bhagavān āha ||
poṣadhaṃ dīyate
prathamaṃ tadanu sikṣāpadan dasa |
vaibhāsyaṃ tatra desyeta punaḥ sūtrāntakaṃ tathā |
yogācāran tataḥ paścāt tadanu mādhyamakaṃ diśet ||
sarvataṃtranayaṃ jñātvā tadanu hevajra
m ārabhet |
gṛhṇīyād ādaraṃ śiṣyaḥ sidhyante nātra saṃsayaḥ || ||
hevajre vineyapaṭalo nāmāṣṭamaḥ || ||