NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
tatra pṛcchaṃti yoginyo mahāmudrā tu kīdṛsī | saṃvṛtyākārarūpeṇa kathayasva sukhandada || bhagavān āha || nātihrasvā nātidīrghā ca na kṛṣṇā na ca gauri || || kā | padmapatranibhākārā svāsaṃ tasyāḥ sugandhakaṃ | prasvedañ ca bhavet sugandhi mṛganābhisamaprabhaṃ | padmañ caindīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret | karppūrasihlayos tasyaḥ sugandhaṃ lakṣayed budhaḥ | utpalasya bhaved gandhaṃ vāyusāgarusannibhaṃ | dhīrā acaṃcalā caiva priyavādī manoramā | sukeśī tṛvalīmadhyā prākṛtaiḥ padminī matā | tāṃ prāpya bhavet siddhiḥ sahajānandarūpiṇī || athāha nairātmyayogiṇī bhagavan praṇidhānaṃ kīdṛsaṃ karttavyaṃ || bhagavān āha || kule janmam anunmādī samayī hevajradesakaḥ | kṛpāvān gurubhaktiś ca bhaveyaṃ janmani janmani | vajraghaṇṭāraṇatpāṇi gaṃbhīradharmabhāvakaḥ | yoṣicchukrasamohārī bhaveyaṃ janmani janmani || tatas tuṣṭā tu sā devī idaṃ vacanam abravīt | durdāntā durddurāḥ sattvā vineyaṃ yānti kena hi || bhagavān āha || poṣadhaṃ dīyate prathamaṃ tadanu sikṣāpadan dasa | vaibhāsyaṃ tatra desyeta punaḥ sūtrāntakaṃ tathā | yogācāran tataḥ paścāt tadanu mādhyamakaṃ diśet || sarvataṃtranayaṃ jñātvā tadanu hevajram ārabhet | gṛhṇīyād ādaraṃ śiṣyaḥ sidhyante nātra saṃsayaḥ || ||

hevajre vineyapaṭalo nāmāṣṭamaḥ || ||