Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
tatra pṛcchanti yoginyo mahāmudrān tu kīdṛśī | saṃvṛtyākārarūpeṇa kathayasva sukhaṃdada || nātihrasvā na dīrghā ca na ca kṛṣṇā na ca gaurikā | padmapatranibhākārā svāsan tasyāḥ sugandhakaṃ || prasvedañ ca bhavet sugandhi mṛganābhisamaprabhaṃ | padma cendrīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret || karppūraśihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ | utpalasya bhaved gandhaṃ vāyasāgarusannibhaṃ || dhīrā acañcalā caiva priyavādinī manoramā | sukeśā trivalīmadhyā prākṛtaiḥ padminī matāḥ || tāṃ prāpya bhagavet siddhiḥ sahajānandarūpiṇī | athāha nairātmāyoginī praṇidhānaṃ kīdṛśam karttavyaṃ || bhagavān āha || kule jatma anunmānmādī samayī hevajradeśakaḥ | kṛpāvān gurubhaktaś ca bhaveyaṃ jatmajatmani || vajraghaṇṭāraṇatpāṇir gambhīradharmapāṭhakaḥ | yoṣicchukrasamāhārī bhaveyaṃ jatmajatmani || tatas tuṣṭā tu sā devī idam vacanam abravīt | durdāntā durddurāḥ satvā vineya yāṃnti kena vai || bhagavān āha || poṣaṣaṃdhan dīyate prathaman tadanu śikṣāṣyāpadan daśa | vaibhāṣyan tatra deśeyet sūtrāntaṃ punas tathā || yogācāran tataḥ paścāt tadanu mādhyamakan diśet | sarvvamantranayayaṃ jñātvā tadanu hevajram ādiset || gṛhṇīyāt mādaraṃ śiṣyaḥ śidhyate nātra sanaśayaḥ || ||

iti vineyapaṭalo 'ṣṭamaḥ || ||