tatra pṛcchanti
yoginyo mahāmudrān tu kīdṛśī |
saṃvṛtyākārarūpeṇa kathayasva sukhaṃdada ||
nātihrasvā na dīrghā ca na ca kṛṣṇā na ca
gaurikā |
padmapatranibhākārā svāsan tasyāḥ sugandhakaṃ ||
prasvedañ ca bhavet sugandhi mṛganābhisamaprabhaṃ |
padma cendrī
varaṃ gandhaṃ kṛṣṇāt padmam ivācaret ||
karppūraśihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasā
garusannibhaṃ ||
dhīrā acañcalā caiva priyavādinī manoramā |
sukeśā trivalīmadhyā prākṛtaiḥ padminī matāḥ ||
tāṃ prāpya bhagavet si
ddhiḥ sahajānandarūpiṇī |
athāha nairātmāyoginī praṇidhānaṃ kīdṛśam karttavyaṃ ||
bhagavān āha ||
kule jatma anunmānmādī samayī
hevajradeśakaḥ |
kṛpāvān gurubhaktaś ca bhaveyaṃ jatmajatmani ||
vajraghaṇṭāraṇatpāṇir gambhīradharmapāṭhakaḥ |
yoṣicchu
krasamāhārī bhaveyaṃ jatmajatmani ||
tatas tuṣṭā tu sā devī idam vacanam abravīt |
durdāntā durddurāḥ satvā vineya yāṃ
nti kena vai ||
bhagavān āha ||
poṣaṣaṃdhan dīyate prathaman tadanu śikṣāṣyāpadan daśa |
vaibhāṣyan tatra deśeyet sūtrāntaṃ punas ta
thā ||
yogācāran tataḥ paścāt tadanu mādhyamakan diśet |
sarvvamantranayayaṃ jñātvā tadanu hevajram ādiset ||
gṛhṇī
yāt mādaraṃ śiṣyaḥ śidhyate nātra sanaśayaḥ || ||
iti vineyapaṭalo 'ṣṭamaḥ || ||