Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛśī | saṃvṛtyākārarūpeṇa kathayasva sukhaṃdada || 1 || bhagavān āha— nātidīrghā nātihrasvā na kṛṣṇā na ca gaurikā | padmapatranibhākārā śvāsas tasyāḥ sugandhakaḥ || 2 || prasvedaṃ ca sugandhi syān mṛganābhisamaprabham | padmaṃ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret || 3 || karpūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ | utpalasya bhaved gandhaṃ vāyasāgurusannibham || 4 || dhīrā acañcalā caiva priyavādī manoramā | sukeśā trivalīmadhyā prākṛtaiḥ padminī matā | tāṃ ca prāpya bhavet siddhiḥ sahajānandarūpiṇī || 5 || athāha nairātmyāyoginī bhagavan praṇidhānaṃ kīdṛśam | bhagavān āha— kulajanmā anunmādī samayī hevajradeśakaḥ | kṛpāvān gurubhaktaś ca bhaveyaṃ janmajanmani || 6 || vajraghaṇṭāraṇatpāṇir gambhīra dharmapāṭhakaḥ | yoṣicchukrasamāhārī bhaveyaṃ janmajanmani || 7 || tatra tuṣṭā tu sā devī idaṃ vacanam abravīt | durdāntā dundurāḥ sattvā vineyaṃ yānti kena hi || 8 || bhagavān āha— poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśam | vaibhāṣyaṃ tatra deśeta sūtrāntaṃ vai punas tathā || 9 || yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diśet | sarvamantranayaṃ jñātvā tadanu hevajram ārabhet | gṛhṇīyāt sādaraṃ śiṣyaḥ sidhyate nātra saṃśayaḥ || 10 ||

vineyapaṭalo nāmāṣṭaḥ ||