Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛśī || saṃvṛtyākārarūpeṇa kathayasva sukhaṃdada || (1) bhagavān āha || nātidīrghā nātihrasvā na kṛṣṇā na ca gaurikā || padmapatranibhākārā śvāsaḥ tasyāḥ sugandhakaḥ || (2) prasvedaṃ ca sugandhi syān mṛganābhisamaprabhaṃ || padmaṃ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret || (3) karpūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ || utpalasya bhaved gandhaṃ vāyasāgurusannibhaṃ || (4) dhīrā acañcalā caiva priyavādī manoramā || sukeśā trivalīmadhyā prākṛtaiḥ padminī matā || tāṃ ca prāpya bhavet siddhiḥ sahajānandarūpiṇī || (5) athāha nairātmyāyoginī bhagavan praṇidhānaṃ kīdṛśaṃ kartavyaṃ || bhagavān āha || kulajanmā anunmādī samayī hevajradeśakaḥ || kṛpavān gurubhaktaś ca bhaveyaṃ janmajanmani || (6) vajragaṇṭhāraṇatpāṇir gambhīradharmapāṭhakaḥ || yoṣicchrukrasamāhārī bhaveyaṃ janmajanmani || (7) tatra tuṣṭā tu sā devī idaṃ vacanam abravīt || durdāntā dundurāḥ sattvā vineyaṃ yānti kena hi || (8) bhagavān āha || poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśaṃ | vaibhāṣyaṃ tatra deśeta sūtrāntaṃ vai punas tathā || (9) yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diśet | sarvamantranayaṃ jñātvā tadanu hevajram ārabhet | gṛhnīyāt sādaraṃ śiṣyaḥ sidhyate nātra saṃśayaḥ || (10)

vineyapaṭalo nāmāṣṭaḥ ||