Provisional edition
The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon
Ryan Conlon
2022
Universität
EdC
This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.
Sanskrit in IAST transliteration.
2020 CE
Germany
Ryan Conlon
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛśī |
saṃvṛtyākārarūpeṇa kathayasva sukhaṃdada || 1 ||
bhagavān āha—
nātidīrghā na hrasva ca na kṛṣṇā na ca gaurikā |
padmapatranibhākārā śvāsaṃ tasyāḥ sugandhikam || 2 ||
prasvedaṃ ca bhavet sugandhi mṛganābhisamaprabham |
padmaṃ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret || 3 ||
karpūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasāgurusannibham || 4 ||
dhīrā acañcalā caiva priyavādī manoramā |
sukeśā trivalīmadhyā prākṛtaiḥ padminī matā |
tāṃ prāpya bhavet siddhiḥ sahajānandarūpiṇī || 5 ||
athāha nairātmyayoginī praṇidhānaṃ kīdṛśaṃ kartavyam |
bhagavān āha—
kule janma anunmādī samayī hevajradeśakaḥ |
kṛpāvān gurubhaktaś ca bhaveyaṃ janmani janmani || 6 ||
vajraghaṇṭāraṇatpāṇir gambhīradharmapāṭhakaḥ |
yoṣicchukrasamāhārī bhaveyaṃ janmani janmani || 7 ||
tatas tuṣṭā tu sā devī idaṃ vacanam abravīt |
durdāntā dundurāḥ sattvā vineyaṃ yānti kena hi || 8 ||
bhagavān āha—
poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśa |
vaibhāṣyaṃ tatra deśyeta sūtrāntaṃ punas tathā || 9 ||
yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diśet |
sarvamantranayaṃ jñātvā tadanu hevajram ārabhet |
gṛhṇīyād ādaraṃ śiṣyaḥ sidhyate nātra saṃśayaḥ || 10 ||
vineyapaṭalo 'ṣṭamaḥ ||