Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛśī | samvṛtyākārarūpeṇa kathayasva sukhaṃdadaḥ | nātidīrghā na hrasvā na ca kṛṣṇā na ca gaurikā | padmapatranibhākārā svāsaṃ tasyāḥ sugandhikaṃ | praśvedañ ca bhavet sugandhiḥ mṛganābhisamaprabhaṃ | padmañ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret | karppūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ | utpalasya bhaved gandhaḥ vāyasāgurusannibhaṃ | dhīrā acañcalā caiva priyavādinī manoramā | sukeśā tṛvalīmadhyā prākṛtaiḥ padminī matā | tāṃ prāpya bhavet siddhiḥ sahajānandarūpiṇī | athāha nairātmāyoginī praṇidhānaṃ kīdṛśaṃ karttavyaṃ | bhagavān āha | kule janma anunmādī samayī hevajradeśakaāḥ | kṛpāvān gurubhaktaiś ca bhaveya janmani janmani | vajraghaṇṭāraṇatpāṇī gambhīradharmmapāṭhaka yoṣitśukrasamāhārī bhavetaṃ janmani 2 | tatra tuṣṭā sā devī idam vacanam abravīt | durdāntā durddurāḥ sattvā vaineyaṃ yānti kena hi | bhagavān āha | poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśa || vaibhāṣyan tatra deśyet | sūtrāntaṃ punas tataḥ | yogācāraṃ punaḥ paścāt tadanu mādhyamiakaṃ diśet | sarvvatantranayaṃ jñātvā tadanu hevajram ārabhet | gṛhṇīyād ādaraṃ śiṣyaḥ sidhyate nātra saṃśayaḥ ||

vineyapaṭalo aṣṭamaḥ ||