Cambridge University Library, MS Add.1697.2
Cambridge University Library
C
MS Add.1697.2
A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.
HevajratantraSanskrit in Bengali.
6-8 lines per page. String single string hole that breaks two to three lines.
String
Donated by Wright, Daniel
IAST transliteration.
First version.
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛśī |
samvṛtyā
kārarūpeṇa kathayasva sukhaṃdadaḥ |
nātidīrghā na hrasvā na ca kṛṣṇā na ca gaurikā |
padmapatranibhākārā svāsaṃ tasyāḥ sugandhikaṃ |
praśvedañ ca bhavet sugandhiḥ mṛganābhisama
prabhaṃ |
padmañ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret |
karppūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaḥ vāyasāgurusannibhaṃ |
dhīrā
acañcalā caiva priyavādinī manoramā |
sukeśā tṛvalīmadhyā prākṛtaiḥ padminī matā |
tāṃ prāpya bhavet siddhiḥ sahajānandarūpiṇī |
athāha nairātmāyo
ginī praṇidhānaṃ kīdṛśaṃ karttavyaṃ |
bhagavān āha |
kule janma anunmādī samayī hevajradeśakaāḥ |
kṛpāvān gurubhaktaiś ca bhaveyaṃ janmani janmani |
vajragha
ṇṭāraṇatpāṇī gambhīradharmmapāṭhaka
yoṣitśukrasamāhārī bhavetaṃ janmani 2 |
tatra tuṣṭā sā devī idam vacanam abravīt |
durdāntā durddurāḥ sattvā vaineyaṃ yānti
kena hi |
bhagavān āha |
poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśa ||
vaibhāṣyan tatra deśyet | sūtrāntaṃ punas tataḥ |
yogācāraṃ punaḥ paścāt tadanu mādhyamiakaṃ diśet |
sarvvatantranayaṃ jñātvā tadanu hevajram ārabhet |
gṛhṇīyād ādaraṃ śiṣyaḥ sidhyate nātra saṃśayaḥ ||
vineyapaṭalo aṣṭamaḥ ||