athāha tatra sā devī kakkolayogataḥ |
oṣṭhaṃ dantena saṃpīḍya kata
maṃ bhavati pustakaṃ ||
vajrapadma|| ||samāyogāt tuṣṭo devaḥ prakāsate |
sṛṇu devi mahābhāge pustakaṃ
kathayāmy aham |
bhūryapatre likhet samayī dvāsāṃgulapustakāṃ |
mahāmadhu masī kṛtvā lekhanyā manuṣāsthibhiḥ |
pustakañ ca yadi vā durdduraḥ pasyati |
iha vā janmani na siddhiḥ syā na vā paralokagocare ||
saṃpra
dāyayuktasya darśanaṃ ca kadācit |
gopitavyaṃ kace kakṣe pustakam adhvagocare |
bhage liṅge pratiṣṭhāpya cumbayitvā muhurmmuhuḥ ||
mahāsukhaṃ samāsādya vajrī bhojanam ādiset |
sṛṇu devi visākṣi bhojanaṃ gaṇamaṇḍale |
yatra bhukte
bhavet siddhirthasādhakī |
smasāne girikuñjeṣu ca amānuṣyapure tathā |
athavā vijane samudrānte idaṃ bhojana
m ācaret ||
kalpayed āsanamantra navā savarūpiṇam |
athavā vyāghracarmmañ ca smasānakarppaṭan tathā |
madhye hevajrarūpā
tmā yoginīnāṃ tato nyaset |
sthānaṃ jñātvā pūrvāsu disāsu vidisāsu ca ||
vyāghracarmopari bhuñjīta samayasya māla
ndhanaḥ |
bhakṣañ ca bhakṣayet tatra rājasāli prayatnataḥ |
bhuktvā bhuktvā punas tatra bhujante tatra mātaraḥ |
yadi mātā bhaginī pū
rvavat syāt bhāgineyī ca svasṛkā ||
pūjayen nirbharaṃ tāsāṃ siddhyante gaṇamaṇḍale |
ekakhaṇḍaṃ mahānarakaṃ divyamada
nena pūritam |
gurave dadyān mahābhāge vandayitvā svayaṃ pibet |
gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā |
muhurmmuhuḥ || pramāṇaṃ ca kurvanti tatra sādhakaḥ ||
hevajre ḍākinījālasamvare bhojanavidhipaṭalaḥ saptamaḥ || ||