Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
athāha tatra sā devī kakkolayogataḥ | oṣṭhaṃ dantena saṃpīḍya katamaṃ bhavati pustakaṃ || vajrapadma|| ||samāyogāt tuṣṭo devaḥ prakāsate | sṛṇu devi mahābhāge pustakaṃ kathayāmy aham | bhūryapatre likhet samayī dvāsāṃgulapustakāṃ | mahāmadhu masī kṛtvā lekhanyā manuṣāsthibhiḥ | pustakañ ca yadi vā durdduraḥ pasyati | iha vā janmani na siddhiḥ syā na vā paralokagocare || saṃpradāyayuktasya darśanaṃ ca kadācit | gopitavyaṃ kace kakṣe pustakam adhvagocare | bhage liṅge pratiṣṭhāpya cumbayitvā muhurmmuhuḥ || mahāsukhaṃ samāsādya vajrī bhojanam ādiset | sṛṇu devi visākṣi bhojanaṃ gaṇamaṇḍale | yatra bhukte bhavet siddhirthasādhakī | smasāne girikuñjeṣu ca amānuṣyapure tathā | athavā vijane samudrānte idaṃ bhojanam ācaret || kalpayed āsanamantra navā savarūpiṇam | athavā vyāghracarmmañ ca smasānakarppaṭan tathā | madhye hevajrarūpātmā yoginīnāṃ tato nyaset | sthānaṃ jñātvā pūrvāsu disāsu vidisāsu ca || vyāghracarmopari bhuñjīta samayasya mālandhanaḥ | bhakṣañ ca bhakṣayet tatra rājasāli prayatnataḥ | bhuktvā bhuktvā punas tatra bhujante tatra mātaraḥ | yadi mātā bhaginī pūrvavat syāt bhāgineyī ca svasṛkā || pūjayen nirbharaṃ tāsāṃ siddhyante gaṇamaṇḍale | ekakhaṇḍaṃ mahānarakaṃ divyamadanena pūritam | gurave dadyān mahābhāge vandayitvā svayaṃ pibet | gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā | muhurmmuhuḥ || pramāṇaṃ ca kurvanti tatra sādhakaḥ ||

hevajre ḍākinījālasamvare bhojanavidhipaṭalaḥ saptamaḥ || ||