athāha tatra sā devī bolakakkolayogataḥ |
oṣṭhan dantena saṃpīḍya katamam bhavati pustakaṃ |
vajrapadmasamāyo
śṛṇu devī mahābhāge pustakaṅ kathayāmy ahaṃ |
bhūrjjapatre likhet samayī dvādaśāṅgulapustikāṃ |
mahā
paśyati |
iha janmani na siddhiḥ syāt na vā paralokagocare |
saṃpradāyaprayuktasya darśanañ ca kadācit |
gopitavyaṃ kace ka
khaṃ samāsādya vajrī bhojanam ādiśet |
śṛṇu devi viśālākṣi bhojanaṅ gaṇamaṇḍalaṃ |
yatra bhuṃkte bhavet siddhiḥ sarvvakāmā
ne samudrānte idam bhojanam ācaret |
kalpayed āsanan tatra navākhyaṃ śavarūpiṇaṃ |
athavā vyāghracarmmaṃ ca śmaśānakarppaṭan tathā |
thāpūrvvaṃ diśāsu vidiśāsu ca |
vyāghracarmmopari bhuñjīta samayasya mālatīndhanaṃ |
bhakṣañ ca bhakṣayet tatra rājaśālīṃ prayatnataḥ
syād bhāgineyī ca svasṛkā |
pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍalaiḥ |
ekakhaṇḍam mahānarakaṃ divyamadanena pūritaṃ ||
gurave dadyān mahā
t tenaiva pāṇinā |
muhurmmuhuḥ praṇāmañ ca kurvvanti tatra sādhakāḥ ||
bhojanapaṭalaḥ saptamaḥ || ||