National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
athāha tatra sā devī bolakakkolayogataḥ | oṣṭhan dantena saṃpīḍya katamam bhavati pustakaṃ | vajrapadmasamāyo śṛṇu devī mahābhāge pustakaṅ kathayāmy ahaṃ | bhūrjjapatre likhet samayī dvādaśāṅgulapustikāṃ | mahā paśyati | iha janmani na siddhiḥ syāt na vā paralokagocare | saṃpradāyaprayuktasya darśanañ ca kadācit | gopitavyaṃ kace ka khaṃ samāsādya vajrī bhojanam ādiśet | śṛṇu devi viśālākṣi bhojanaṅ gaṇamaṇḍalaṃ | yatra bhuṃkte bhavet siddhiḥ sarvvakāmā ne samudrānte idam bhojanam ācaret | kalpayed āsanan tatra navākhyaṃ śavarūpiṇaṃ | athavā vyāghracarmmaṃ ca śmaśānakarppaṭan tathā | thāpūrvvaṃ diśāsu vidiśāsu ca | vyāghracarmmopari bhuñjīta samayasya mālatīndhanaṃ | bhakṣañ ca bhakṣayet tatra rājaśālīṃ prayatnataḥ syād bhāgineyī ca svasṛkā | pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍalaiḥ | ekakhaṇḍam mahānarakaṃ divyamadanena pūritaṃ || gurave dadyān mahā t tenaiva pāṇinā | muhurmmuhuḥ praṇāmañ ca kurvvanti tatra sādhakāḥ ||

bhojanapaṭalaḥ saptamaḥ || ||