athāha tatra sā devī bolakakkolayogataḥ |
oṣṭhaṃ dantena saṃpīḍya katamaṃ bhavati pustakam ||
bhagavān āha || vajrapadmasamāyogāt tuṣṭo devaḥ prakāśa
te ||
śṛṇu devi mahābhāge pustakaṃ kathayāmy ahaṃ |
bhūrjjapatre likhet samayī dvādaśāṅgulapustakaṃ |
mahāmadhu masiṅ kṛtvā lekhanyā mānuṣāsthi
bhiḥ |
pustakaṃ ca paṭaṃ caiva yadi vā durdduraḥ pasyati |
iha janmani na siddhir nna vā paralokagocare |
saṃpradāyaprayuktasya darśanañ ca kadācit |
gopitavyaṃ kare kakṣe pustakaṃ tvacagocare |
bhage liṃgaṃ pratiṣṭhāpya cumbayitvā muhurmuhuḥ |
mahāsukhaṃ samāsādya vajrī bhojanam ādiśet ||
śṛṇu devi viśālākṣi bhojana
gaṇamaṇḍalaṃ |
yatra bhuṃkte bhavet siddhiḥ sarvakāmārthasādhakī |
smaśāna girikuṃje ca amānuṣyapure tathā |
athavā vijane samudrānte idaṃ bhojanam ācaret |
kalpayed ā
sanaṃ tatra navākhyaṃ savarūpiṇaṃ ||
athavā vyāghracarmaṃ ca smasānakarppaṭan tathā |
madhye hevajrarūpātmā yoginīnāṃ tato nyaset |
sthānaṃ jñātvā yathāpūrvaṃ disā
su ca |
vyāghracarmopari bhuṃjet samayasya mālatīndhanaṃ |
bhakṣaṃ ca bhakṣayet tatra rājasālī prayatnataḥ |
bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ |
yadi vā mātā bhaginī
syāt bhāgineyī ca svasṛkā |
pūjayen nirbhara tāsāṃ sidhyante gaṇamaṇḍaleḥ ||
ekakhaṇḍam mahānarakaṃ divyaṃ madanapūritaṃ |
gurave dadyān mahābhāge vandayitvā svayaṃ pibet |
gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā |
muhurmuhuḥ praṇāmaṃ ca kurvanti tatra sādhakaḥ || ||
bhojanapaṭalaḥ saptamaḥ || ||