NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
athāha tatra sā devī bolakakkolayogataḥ | oṣṭhaṃ dantena saṃpīḍya katamaṃ bhavati pustakam || bhagavān āha || vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate || śṛṇu devi mahābhāge pustakaṃ kathayāmy ahaṃ | bhūrjjapatre likhet samayī dvādaśāṅgulapustakaṃ | mahāmadhu masiṅ kṛtvā lekhanyā mānuṣāsthibhiḥ | pustakaṃ ca paṭaṃ caiva yadi vā durdduraḥ pasyati | iha janmani na siddhir nna vā paralokagocare | saṃpradāyaprayuktasya darśanañ ca kadācit | gopitavyaṃ kare kakṣe pustakaṃ tvacagocare | bhage liṃgaṃ pratiṣṭhāpya cumbayitvā muhurmuhuḥ | mahāsukhaṃ samāsādya vajrī bhojanam ādiśet || śṛṇu devi viśālākṣi bhojana gaṇamaṇḍalaṃ | yatra bhuṃkte bhavet siddhiḥ sarvakāmārthasādhakī | smaśāna girikuṃje ca amānuṣyapure tathā | athavā vijane samudrānte idaṃ bhojanam ācaret | kalpayed āsanaṃ tatra navākhyaṃ savarūpiṇaṃ || athavā vyāghracarmaṃ ca smasānakarppaṭan tathā | madhye hevajrarūpātmā yoginīnāṃ tato nyaset | sthānaṃ jñātvā yathāpūrvaṃ disāsu ca | vyāghracarmopari bhuṃjet samayasya mālatīndhanaṃ | bhakṣaṃ ca bhakṣayet tatra rājasālī prayatnataḥ | bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ | yadi vā mātā bhaginī syāt bhāgineyī ca svasṛkā | pūjayen nirbhara tāsāṃ sidhyante gaṇamaṇḍaleḥ || ekakhaṇḍam mahānarakaṃ divyaṃ madanapūritaṃ | gurave dadyān mahābhāge vandayitvā svayaṃ pibet | gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā | muhurmuhuḥ praṇāmaṃ ca kurvanti tatra sādhakaḥ || ||

bhojanapaṭalaḥ saptamaḥ || ||