athāha tata sā devī bolakakkolayogataḥ |
oṣṭhan dantena
saṃpīḍya katamaṃ bhavati pustakam ||
vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate |
śṛṇu devi mahābhāge pustakaṃ katha
yāmy ahaṃ ||
bhūrjapatre likhet samayī dvādaśāṃgulipustakaṃ |
mahāmadhu masī kṛtvā lekhanyā mānuṣāsthinā ||
pustakañ ca
paṭāṃ caiva yadi durduraḥ pasyati |
iha janmani na siddhiḥ syāt na vā paralokagocare ||
saṃpradāyaprayuktasya darśanañ ca kadācana ||
gopitavyaṃ kace kakṣe pustakamṃ tv athagocare ||
bhage liṅge pratiṣṭhāpya cumbayitvā muhurmuhuḥ |
mahāsukhaṃ samāsādya vajrī bhojanam ādiśet ||
śṛṇu devī sālākṣi bhojanaṃ gaṇamaṇḍale |
yatra bhukte bhavet siddhiḥ sarvvakāmārthasādhakī ||
śmaśāne girikuṃje vā amānuṣya
pure tathā |
athavā vijane samudrānte idam bhojanam ācaret ||
kalpayed āsanaṃ ttatra navākhyaṃ savarūpiṇa |
athavā vyāghra
carmmañ ca śmaśānakarppaṭan tathā |
madhye hevajrarūpātmā yoginīnān tathā nyaset |
sthānaṃ jñātvā yathāpūrvan disāsu vi
diśāsu ca ||
vyāghracarmmopari bhuṃjīt samayasya mālatīndhanaṃ |
bhakṣyaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ ||
bhuktvā
bhuktvā punas tatra pūjyante tatra mātaraḥ |
yadi vā tā mātā bhagnī syāt bhāgineyī ca svasṛkā ||
pūjayen nirbharan tāsā sidhyate gaṇamaṇḍale |
ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanena pūritaṃ ||
gurave dadyāt sahābhāge candayitvā svayaṃ pibet |
gṛhṇīyā padmahastena dadyāt tenaiva pāṇi
nā ||
muhurmuhuḥ praṇāmaṃ ca kurvvanti tatra sādhakāḥ || ||
iti bhojanapaṭalaḥ saptamaḥ || ||