Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
athāha tata sā devī bolakakkolayogataḥ | oṣṭhan dantena saṃpīḍya katamaṃ bhavati pustakam || vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate | śṛṇu devi mahābhāge pustakaṃ kathayāmy ahaṃ || bhūrjapatre likhet samayī dvādaśāṃgulipustakaṃ | mahāmadhu masī kṛtvā lekhanyā mānuṣāsthinā || pustakañ ca paṭāṃ caiva yadi durduraḥ pasyati | iha janmani na siddhiḥ syāt na vā paralokagocare || saṃpradāyaprayuktasya darśanañ ca kadācana || gopitavyaṃ kace kakṣe pustakamṃ tv athagocare || bhage liṅge pratiṣṭhāpya cumbayitvā muhurmuhuḥ | mahāsukhaṃ samāsādya vajrī bhojanam ādiśet || śṛṇu devī sālākṣi bhojanaṃ gaṇamaṇḍale | yatra bhukte bhavet siddhiḥ sarvvakāmārthasādhakī || śmaśāne girikuṃje vā amānuṣyapure tathā | athavā vijane samudrānte idam bhojanam ācaret || kalpayed āsanaṃ ttatra navākhyaṃ savarūpiṇa | athavā vyāghracarmmañ ca śmaśānakarppaṭan tathā | madhye hevajrarūpātmā yoginīnān tathā nyaset | sthānaṃ jñātvā yathāpūrvan disāsu vidiśāsu ca || vyāghracarmmopari bhuṃjīt samayasya mālatīndhanaṃ | bhakṣyaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ || bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ | yadi vā tā mātā bhagnī syāt bhāgineyī ca svasṛkā || pūjayen nirbharan tāsā sidhyate gaṇamaṇḍale | ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanena pūritaṃ || gurave dadyāt sahābhāge candayitvā svayaṃ pibet | gṛhṇīyā padmahastena dadyāt tenaiva pāṇinā || muhurmuhuḥ praṇāmaṃ ca kurvvanti tatra sādhakāḥ || ||

iti bhojanapaṭalaḥ saptamaḥ || ||