athāha tatra sā devī bolakakkolayogataḥ |
oṣṭhaṃ dantena saṃpīḍya kathaṃ bhavati pustakam ||
vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate || 1 ||
bhagavān āha—
śṛṇu devi mahābhāge pustakaṃ kathayāmy aham |
bhūrjapatre likhet samayī dvādaśāṅgulapustakam |
mahāmadhumasiṃ kṛtvā lekhanyāṃ mānuṣāsthibhiḥ || 2 ||
pustakañ ca paṭañ caiva yadi vā dunduraḥ paśyati |
iha janmani na siddhiḥ syān na vā paralokagocare || 3 ||
sampradāyaprayuktasya darśanañ ca kadācana |
gopitavyaṃ kace kakṣe pustakam adhvagocare || 4 ||
bhage liṅgaṃ pratiṣṭhāpya cumbayitvā muhurmuhuḥ |
mahāsukhaṃ samāsādya vajrī bhojanam ādiśet || 5 ||
śṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍale |
yatra bhukte bhavet siddhiḥ sarvakāmārthasādhakī || 6 ||
śmaśāne girikuñje vā mānuṣasya pure tathā |
athavā vijane prānte idaṃ bhojanam ārabhet || 7 ||
kalpayed āsanaṃ tatra navākhyaṃ śavarūpiṇam |
athavā vyāghracarmaṃ ca śmaśānakarpaṭaṃ tathā || 8 ||
madhye hevajrarūpātmā yoginīnāṃ tato nyaset |
sthānaṃ jñātvā yathāpūrvaṃ diśāsu vidiśāsu ca || 9 ||
vyāghracarmopari bhuñjīta samayasya mālatīndhanam |
bhakṣañ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ |
bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ || 10 ||
yadi vā mātā bhaginī bhāgineyī ca śvasṛkā |
pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍale || 11 ||
ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanapūritam |
gurave dadyān mahābhāgī vandayitvā svayaṃ pibet || 12 ||
gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā |
muhurmuhuḥ praṇāmañ ca kurvanti tatra sādhakāḥ || 13 ||
bhojanapaṭalaḥ saptamaḥ ||