Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
athāha tatra sā devī bolakakkolayogataḥ || oṣṭhaṃ dantena saṃpīḍya kathaṃ bhavati pustakaṃ || vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate || (1) bhagavān āha | śṛṇu devi mahābhāge pustakaṃ kathayāmy ahaṃ | bhūrjapatre likhet samayī dvādaśāṅgulapustakaṃ || mahāmadhumasiṃ kṛtvā lekhanyāṃ mānuṣāsthibhiḥ || (2) pustakañ ca paṭañ caiva yadi vā dunduraḥ paśyati | iha janmani na siddhiḥ syān na vā paralokagocare || (3) saṃpradāyaprayuktasya darśanañ ca kadācana | gopitavyam kace kakṣe pustakam adhvagocare || (4) bhage liṅgaṃ pratiṣṭhāpya cumbayitvā muhurmuhuḥ | mahāsukhaṃ samāsādhya vajrī bhojanam ādiśet || (5) sṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍale | yatrabhukte bhavet siddhiḥ sarvakāmārthasādhakī || (6) śmaśāne girikuñje vāmānuṣa[sya] pure tathā | athavā vijane prānte idaṃ bhojanam ārabhet || (7) kalpayed āsanaṃ tatra navākhyaṃ śavarūpiṇaṃ | athavā vyāghracarmañ ca śmaśānakarpaṭaṃ tathā || (8) madhye hevajrarūpātmā yoginīnāṃ tato nyaset | sthānaṃ jñātvā yathāpūrvaṃ diśāsu vidiśāsu ca || (9) vyāghracarmopari bhuñjīta samayasya mālatīndhanaṃ | bhakṣañ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ | bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ || (10) yadi vā mātā bhaginī bhāgineyī ca śvasṛkā | pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍale || (11) ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanapūritaṃ | gurave dadyān mahābhāgī vandayitvā svayaṃ pibet || (12) gṛhnīyāt padmahastena dadyāt tenaiva pāṇinā | muhurmuhuḥ praṇāmañ ca kurvanti tatra sādhakāḥ || (13)

bhojanapaṭalaḥ saptamaḥ ||