Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
athāha tatra sā devī bolakakkolayogataḥ | oṣṭhaṃ dantena saṃpīḍya kathaṃ bhavati pustakam | vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate || 1 || śṛṇu devi mahābhāge pustakaṃ kathayāmy aham | bhūrjapatre likhet samayī dvādaśāṅgulapustikām | mahāmadhu masiṃ kṛtvā lekhanyā mānuṣāsthibhiḥ || 2 || pustakaṃ ca paṭaṃ caiva yadi vā dunduraḥ paśyati | iha janmani na siddhiḥ syān na vā paralokagocare || 3 || saṃpradāyaprayuktasya darśanaṃ ca kadācat | gopitavyaṃ kace kakṣe pustakaṃ tv adhvagocare || 4 || bhage liṅgaṃ pratiṣṭhāpya cumbayitvā muhurmuhuḥ | mahāsukhaṃ samāsādya vajrī bhojanam ādiśet || 5 || śṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍalaṃ | yatra bhukte bhavet siddhiḥ sarvakāmārthasādhakī || 6 || śmaśāne girikuñje ca amānuṣyapure tathā | athavā vijane samudrānta idaṃ bhojanam ācaret || 7 || kalpayed āsanaṃ tatra navākhyaṃ śavarūpiṇam | athavā vyāghracarmaṃ ca śmaśānakarpaṭaṃ tathā || 8 || madhye hevajrarūpātmā yoginīnāṃ tato nyaset | sthānaṃ jñātvā yathāpūrvaṃ diśāsu vidiśāsu ca || 9 || vyāghracarmopari bhuñjīta samayasya mālatīndhanam | bhakṣaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ | bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ || 10 || yadi vā mātā bhaginī syād bhāgineyī ca śvaśrukā | pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍale || 11 || ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanapūritam | gurave dadyān mahābhāge vandayitvā svayaṃ pibet || 12 || gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā | muhurmuhuḥ praṇāmañ ca kurvanti tatra sādhakāḥ || 13 ||

bhojanapaṭalaḥ saptamaḥ ||