athāha tatra sā devī bolakakkolayogataḥ |
oṣṭhaṃ dantena saṃpīḍya katamaṃ bhavati pustakam |
vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate |
śṛṇu devi mahābhāge pustakaṃ kathayāmy ahaṃ |
bhūrjjapatre likhet samayī dvādaśāṅgulapustikāṃ |
mahāmadhu masiṃ kṛtvā lekhanyā mānuṣāsthibhiḥ
pustakañ ca paṭañ caiva yadi vā durddura paśyati |
ihaiva janmani siddhiḥ syān naiva paralokagocare |
saṃpradāyaprayuktasya darśanaṃ kadācit |
gopitavyaṃ kace kakṣe pustakan tv adhvagocare |
bhage liṅgaṃ pratiṣṭhāpya cumba
yitvā muhurmmuhuḥ |
mahāsukhaṃ samāsādya vajrī bhojanam ādiśet |
śṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍalaṃ |
yatra bhukte bhavet siddhiḥ sarvvakāmārthasādhakī |
smaśāne girikuñje ca amānuṣyapure tathā |
athavā vijane samudrānte idaṃ bhojanam ādiśetcaret |
kalpayed āsanan tatra navākhya āsanarūpiṇaīṃ |
athavā vyāghracarmmaṃ smaśānakarppaṭaṃ tathā
madhye hevajrarūpātmā yoginīnāṃ tato nyaśet |
sthānaṃ jñātvā yathāpūrvvaṃ diśāsu vidiśāsu ca
vyāghracarmmopari
bhuñjīta samayasya mālatīndhanaṃ |
bhakṣayet samayan tatra rājaśāliṃ prayatnataḥ |
bhuktvā 2 punaḥ pūjyante tatra mātaraḥ |
yadi mātā bhaginī syād bhāgineyī ca svasri
kā |
pūjayen nirbharās tāsāṃ sidhyante gaṇamaṇḍale |
ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanena pūritaṃ |
gurave dadyān mahābhāge vandayitvā svayaṃ pibet
gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā |
muhurmmuhuḥ praṇāmañ ca kurvvanti tatra sādhakāḥ ||
bhojanapaṭalaḥ saptamaḥ || ||