Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
athāha tatra sā devī bolakakkolayogataḥ | oṣṭhaṃ dantena saṃpīḍya katamaṃ bhavati pustakam | vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate | śṛṇu devi mahābhāge pustakaṃ kathayāmy ahaṃ | bhūrjjapatre likhet samayī dvādaśāṅgulapustikāṃ | mahāmadhu masiṃ kṛtvā lekhanyā mānuṣāsthibhiḥ pustakañ ca paṭañ caiva yadi vā durddura paśyati | ihaiva janmani siddhiḥ syān naiva paralokagocare | saṃpradāyaprayuktasya darśanaṃ kadācit | gopitavyaṃ kace kakṣe pustakan tv adhvagocare | bhage liṅgaṃ pratiṣṭhāpya cumbayitvā muhurmmuhuḥ | mahāsukhaṃ samāsādya vajrī bhojanam ādiśet | śṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍalaṃ | yatra bhukte bhavet siddhiḥ sarvvakāmārthasādhakī | smaśāne girikuñje ca amānuṣyapure tathā | athavā vijane samudrānte idaṃ bhojanam ādiśetcaret | kalpayed āsanan tatra navākhya āsanarūpiṇaīṃ | athavā vyāghracarmmaṃ smaśānakarppaṭaṃ tathā madhye hevajrarūpātmā yoginīnāṃ tato nyaśet | sthānaṃ jñātvā yathāpūrvvaṃ diśāsu vidiśāsu ca vyāghracarmmopari bhuñjīta samayasya latīndhanaṃ | bhakṣayet samayan tatra rājaśāliṃ prayatnataḥ | bhuktvā 2 punaḥ pūjyante tatra mātaraḥ | yadi mātā bhaginī syād bhāgineyī ca svasrikā | pūjayen nirbharās tāsāṃ sidhyante gaṇamaṇḍale | ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanena pūritaṃ | gurave dadyān mahābhāge vandayitvā svayaṃ pibet gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā | muhurmmuhuḥ praṇāmañ ca kurvvanti tatra sādhakāḥ ||

bhojanapaṭalaḥ saptamaḥ || ||