ḍombī vai gāḍham āliṃgya kṣiptvā bolaṃ kapālake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikām |
dasanenoṣṭham āpīḍya kaṇṇau kṛtvā nakhakṣatam |
saṃpuṭaṃ saukhyam āsādya pañcamudrā
cāryeṣṭadevasya nava
nārthaṃ cakrikā dhṛtā |
durbhāsasyāsramaṇāya guror vajradharasya ca |
sravaṇayo kuṇḍalaṃ dhāryaṃ mantraṃ japtuñ ca kaṇṭhikā |
rucakaṃ
prāṇivadhaṃ tyaktuṃ mudrā bhañjika mekhalaṃ |
paṃcabuddhasya mudreṇa sarīraṃ mudritaṃ sadā |
prahasanañ ca tataḥ kṛtvā dantaiḥ
dharaṃ |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ |
katareṇa
kathayasva mahāsukhaṃ |
bhagavān āha |
samayīcitrakena samayinā |
likhitavyaṃ paṭam ghoraṃ narakasthaiḥ pa
ñcavarṇṇakaiḥ |
savakesasya kurccyā ca likhanīyaṃ guruṃ paṭaṃ |
sūtraka tathā kāryaṃ karttavyañ ca paṭa |
tayāpi samayinyā
vai samayādhiṣṭhānayogataḥ |
māsi māsi caturddasyāṃ aṣṭamyāṃ kṛṣṇāyāṃ vijane gṛhe |
madhyāhne krūracittena ke kiñcin madanyāmataḥ |
aṅge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ |
utsṛṣṭenāpavitreṇa bhakṣayanti taḥ |
jina
mudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīṃ
rūpayauvanabhāgyāṃ supuṣpāṃ sādhakapriyāṃ ||
hevajre ḍākinījālasamva
re paṭavidhānaḥ paṭalaḥ ṣaṣṭhaḥ || ||