Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
ḍombī vai gāḍham āliṃgya kṣiptvā bola kapālake | gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikām | dasanenoṣṭham āpīḍya kaṇṇau kṛtvā nakhakṣatam | saṃpuṭaṃ saukhyam āsādya pañcamudrā cāryeṣṭadevasya navanārthaṃ cakrikā dhṛtā | durbhāsasyāsramaṇāya guror vajradharasya ca | sravaṇayo kuṇḍalaṃ dhāryaṃ mantraṃ japtuñ ca kaṇṭhikā | rucaka prāṇivadhaṃ tyaktuṃ mudrā bhañjika mekhalaṃ | paṃcabuddhasya mudreṇa sarīraṃ mudritaṃ sadā | prahasanañ ca tataḥ kṛtvā dantaiḥ dharaṃ | pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ | katareṇa kathayasva mahāsukhaṃ | bhagavān āha | samayīcitrakena samayinā | likhitavyaṃ paṭam ghoraṃ narakasthaiḥ pañcavarṇṇakaiḥ | savakesasya kurccyā ca likhanīyaṃ guruṃ paṭaṃ | sūtraka tathā kāryaṃ karttavyañ ca paṭa | tayāpi samayinyā vai samayādhiṣṭhānayogataḥ | māsi māsi caturddasyāṃ aṣṭamyāṃ kṛṣṇāyāṃ vijane gṛhe | madhyāhne krūracittena ke kiñcin madanyāmataḥ | aṅge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ | utsṛṣṭenāpavitreṇa bhakṣayanti taḥ | jinamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīṃ rūpayauvanabhāgyāṃ supuṣpāṃ sādhakapriyāṃ ||

hevajre ḍākinījālasamvare paṭavidhānaḥ paṭalaḥ ṣaṣṭhaḥ || ||