devīm vai gāḍham āliṅgya kṣiptvā bolaṃ kakkolake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikām |
daśanenoṣṭham saṃpīḍya kakṣau kṛtvā nakhakṣataṃ |
saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśyate |
gurvvā
cāryeṣṭadevasya namanārthañ cakrikā dhṛtā |
durbhāsasyāśravaṇāya guror vajradharasya ca |
śravaṇayoḥ kuṇḍalan dhāryam mantrañ japtuñ ca kaṇṭhikā |
rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajituñ ca mekhalaṃ |
pañcabuddhasya mu
dreṇa śarīraṃ mudritaṃ sadā |
prahasanañ ca tataḥ kṛtvā dantaiḥ saṃpīḍyādharaṃ |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ |
katareṇa vidhānena kayā kriyayā tathā prabho |
hevajrasya paṭaṃ kā
ryaṃ kathayasva me mahāsukha |
bhagavān āha |
samayīcitrakareṇeha sādhakenāpi samayinā |
likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ |
śrāyakeśasya kuccyāṃ ca likhanīyaṃ gu
ruṃ paṭaṃ |
sūtrañ ca yayā kāryaṃ karttavyañ ca paṭaṃ yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ |
māsi māsi caturddaśyāṃ kṛṣṇāyā vijane gṛhe |
madhyāhne krūracittena kiñcin madana
pānataḥ |
aṅge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ |
utsiṣṭenāpavitreṇa bhakṣayet samayan tataḥ |
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapri
jālasmvare paṭavidhāno nāma ṣaṣṭhaḥ paṭalaḥ || ||