National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
devīm vai gāḍham āliṅgya kṣiptvā bolaṃ kakkolake | gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikām | daśanenoṣṭham saṃpīḍya kakṣau kṛtvā nakhakṣataṃ | saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśyate | gurvvācāryeṣṭadevasya namanārthañ cakrikā dhṛtā | durbhāsasyāśravaṇāya guror vajradharasya ca | śravaṇayoḥ kuṇḍalan dhāryam mantrañ japtuñ ca kaṇṭhikā | rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajituñ ca mekhalaṃ | pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā | prahasanañ ca tataḥ kṛtvā dantaiḥ saṃpīḍyādharaṃ | pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ | katareṇa vidhānena kayā kriyayā tathā prabho | hevajrasya paṭaṃ kāryaṃ kathayasva me mahāsukha | bhagavān āha | samayīcitrakareṇeha sādhakenāpi samayinā | likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ | śrāyakeśasya kuccyāṃ ca likhanīyaṃ guruṃ paṭaṃ | sūtrañ ca yayā kāryaṃ karttavyañ ca paṭaṃ yayā | tayāpi samayinyā vai samayādhiṣṭhānayogataḥ | māsi māsi caturddaśyāṃ kṛṣṇāyā vijane gṛhe | madhyāhne krūracittena kiñcin madanapānataḥ | aṅge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ | utsiṣṭenāpavitreṇa bhakṣayet samayan tataḥ | nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm | rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapri

jālasmvare paṭavidhāno nāma ṣaṣṭhaḥ paṭalaḥ || ||