NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
devatīṅ gāḍham āliṅgya kṣiptvā bolaṃ kapālake | gāḍhaṃ kucagṛhaṃ kṛtvā saṃcūṣya naranāsikāṃ daṃsanenoṣṭam āpīḍya varṇṇau kṛtvā nakhakṣatiḥ | sampuṭa || || saukhyam āsādya pañcamudrāṃ prakāśate | gurvācāryeṣṭadevasya namanārthā cakrikā dhṛk | durbhāṣasya sravaṇāya guro vajradharasya ca || sravaṇayo kuṇḍalaṃ dhārya mantra japtuñ ca kaṇṭhikā | rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajas tu mekhalāṃ | pañcabuddhasya mudreṇa sarīraṃ mudritaṃ sadā | prahasanañ ca tataḥ kṛtvā dante saṃpīḍyādharaṃ | pṛsā devī hevajraṃ sahajarūpiṇaṃ | katareṇa vidhānena kayā kriyayā tathā prabhoḥ || hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha || bhagavān āha || samayīkareṇeha sādhakenāpi samayinā | likhitaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇṇakaiḥ | śrāpakesasya kucāñ ca likhanīyaṃ guruṃ paṭaṃ | sūtrañ ca yayā kārya karttavyaṃ ca paṭam yayā | tayāpi samayinyā vai samayādhiṣṭhānayogataḥ | māsi māsi caturddasyāṃ kṛṣṇāyāṃ vijane gṛhe | madhyāhne krūracittena kiñcin madanapātataḥ | aṃge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ | ucchiṣṭenāpavitreṇa bhakṣayet samayan tataḥ | nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīṃ | rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām || ||

hevajre paṭavidhānapaṭalaḥ ṣaṣthamaḥ ||