devatīṅ gāḍham āliṅgya kṣiptvā bo
laṃ kapālake |
gāḍhaṃ kucagṛhaṃ kṛtvā saṃcūṣya naranāsikāṃ
daṃsanenoṣṭam āpīḍya varṇṇau kṛtvā nakhakṣatiḥ |
sampuṭa || || saukhyam āsādya pañcamudrāṃ prakāśate |
gurvācāryeṣṭadevasya namanārthā cakrikā dhṛk |
durbhāṣasya sravaṇāya guro vajradharasya ca ||
sravaṇayo kuṇḍalaṃ dhārya mantra japtu
ñ ca kaṇṭhikā |
rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajas tu mekhalāṃ |
pañcabuddhasya mudreṇa sarīraṃ mudritaṃ sadā |
prahasanañ ca tataḥ kṛtvā dante saṃpīḍyādharaṃ |
pṛ
sā devī hevajraṃ sahajarūpiṇaṃ |
katareṇa vidhānena kayā kriyayā tathā prabhoḥ ||
hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha ||
bhagavān āha ||
samayīkareṇeha sādhakenāpi samayinā |
likhitaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇṇakaiḥ |
śrāpakesasya kucāñ ca likhanīyaṃ guruṃ paṭaṃ |
sūtrañ ca yayā kārya karttavyaṃ ca paṭam yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ |
māsi māsi caturddasyāṃ kṛṣṇāyāṃ vijane gṛhe |
madhyāhne krūracittena kiñcin madanapātataḥ |
aṃge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ |
ucchiṣṭenāpavitreṇa bhakṣayet sama
yan tataḥ |
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīṃ |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām || ||
hevajre paṭavidhānapaṭalaḥ ṣaṣthamaḥ ||