Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
devī gāḍham āliṃgya kṣiptvā bolaṃ kakkollare | gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikāṃ || daṃsanenoṣṭham āpīḍya vagbhau kṛtvā nakṣaṃ kṛtaṃ | saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśayet || gurvācāryyeṣṭadevasya namanārthaṃ cakrikā dhṛtā | durbhāṣasyāśravaṇāya guro vajradharasya ca || śravaṇayoḥ kuṇḍalaṃ dhāryya mantra japtaṃ ca kaṇṭhikā | rucakaḥ prāṇivadhaṃ tyaktaṃ sudrā bhaṃjituñ ca mekhalaṃ | paṃcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā || prahasanaṃ ca tataḥ kṛtvā dantraiḥ sapī cādharaṃ | pṛcchati tatra sā devī hevajraṃ sahajarūpiṇaṃ || tareṇa vinena kayā kriyayā tathā prabho | hevajrasya paṭaṃ kāryyaṃ kathayasva mahāsukha || bhagavān āha || samayīcittakareṇeha sādhakenāpi samayitā | likhitavyaṃ paṭaṃ ghoriṃ narakasthaiḥ paṃcavarṇṇakaiḥ || srāvakeśasya kūrcyā ca likhanīyaṃ paṭa guruṃ || trañ ca yayā kāryyaṃ karttavyañ ca paṭaṃ yayā | tayāpi samayinyā vai samayādhiṣṭhānayogataḥ || māsi māsi caturdasyāṃ kṛṣṇāyāṃ vijane gṛhe | madhyāhne krūracittena kiñcit sadanapātataḥ || aṃgeṃ niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ | ucchiṣṭenāpavitreṇa bhakṣayat samayan tataḥ || nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm | rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyāṃ || ||

hevajre ḍākinījālasamvare paṭalavidhānapaṭalaḥ ṣaṣṭhamaḥ || ||