devī gāḍham āliṃgya kṣiptvā bolaṃ kakkollare |
gāḍhaṃ kucagrahaṃ kṛtvā saṃ
cūṣya naranāsikāṃ ||
daṃsanenoṣṭham āpīḍya vagbhau kṛtvā nakṣaṃ kṛtaṃ |
saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśayet ||
gurvācāryyeṣṭadevasya namanārthaṃ cakrikā dhṛtā |
durbhāṣasyāśravaṇāya guro vajradharasya ca ||
śravaṇayoḥ kuṇḍalaṃ dhāryya mantra japtaṃ ca kaṇṭhikā |
ru
cakaḥ prāṇivadhaṃ tyaktaṃ sudrā bhaṃjituñ ca mekhalaṃ |
paṃcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā ||
prahasanaṃ ca tataḥ
kṛtvā dantraiḥ sapī cādharaṃ |
pṛcchati tatra sā devī hevajraṃ sahajarūpiṇaṃ ||
tareṇa vinena kayā kriyayā ta
thā prabho |
hevajrasya paṭaṃ kāryyaṃ kathayasva mahāsukha ||
bhagavān āha ||
samayīcittakareṇeha sādhakenāpi
samayitā |
likhitavyaṃ paṭaṃ ghoriṃ narakasthaiḥ paṃcavarṇṇakaiḥ ||
srāvakeśasya kūrcyā ca likhanīyaṃ paṭa guruṃ ||
sū
trañ ca yayā kāryyaṃ karttavyañ ca paṭaṃ yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ ||
māsi māsi caturdasyāṃ kṛṣṇāyāṃ vijane gṛhe |
madhyāhne krūracittena kiñcit sadanapātataḥ ||
aṃgeṃ niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ |
ucchiṣṭenāpavitreṇa bhakṣayat samayan ta
taḥ ||
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyāṃ || ||
hevajre ḍāki
nījālasamvare paṭalavidhānapaṭalaḥ ṣaṣṭhamaḥ || ||