devīṃ vai gāḍham āliṅgya kṣiptvā bolaṃ kapālake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃvṛṣya naranāsikām || 1 ||
daśanenauṣṭham āpīḍya kakṣaṃ kṛtvā nakhakṣatam |
sampuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśate || 2 ||
gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā |
durbhāṣasyāśravaṇāya guror vajradharasya ca || 3 ||
śravaṇayoḥ kuṇḍalaṃ dhāryaṃ mantraṃ japtuṃ ca kaṇṭhikā |
rucakaṃ prāṇivadhaṃ tyaktuṃ mudrāṃ bhajituṃ ca mekhalam |
pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā || 4 ||
prahasanan tataḥ kṛtvā dantaiḥ saṃpīḍya cādharam |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇam || 5 ||
katareṇa vidhānena kayā kriyayā tathā prabho |
hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha || 6 ||
bhagavān āha—
samayicitrakareṇeha sādhakenāpi samayinā |
likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ |
śavakeśasya kuccā ca likhanīyaṃ paṭaṃ guru || 7 ||
sūtraṃ ca yayā kāryaṃ kartavyañ ca paṭaṃ yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ || 8 ||
māsi māsicaturdaśyāṃ kṛṣṇāyāṃ vijane gṛhe |
madhyāhne krūracittena kiṃcin madanapānataḥ || 9 ||
aṅge niraṃśukaṃ bhūtvā nagnībhūya tathā punaḥ |
utsṛṣṭenāpavitreṇa bhakṣayet samayaṃ tataḥ || 10 ||
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām || 11 ||
hevajrapaṭavidhānapaṭalaḥ ṣaṣṭhaḥ ||