Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
devīṃ vai gāḍham āliṅgya kṣiptvā bolaṃ kapālake | gāḍhaṃ kucagrahaṃ kṛtvā saṃvṛṣya naranāsikāṃ || (1) daśanenaustham āpīḍya kakṣaṃ kṛtvā nakhakṣataṃ | saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśate || (2) gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā | durbhāṣasyāśravaṇāya guror vajradharasya ca || (3) śravaṇayoḥ kuṇḍalaṃ dhāryaṃ mantraṃ japtuṃ ca kaṇṭhikā | rucakaṃ prāṇivandhaṃ tyaktuṃ mudrām bhajituṃ ca mekhalaṃ | pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā || (4) prahasanan tataḥ kṛtvā dantaiḥ saṃpīḍya cādharaṃ | pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ || (5) katareṇa vidhānena kayā kriyayā tathā prabho | hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha || (6) bhagavān āha | samayicitrakareneha sādhakenāpi samayinā | likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ | śavakeśasya kuccā ca likhanīyaṃ paṭaṃ guru || (7) sūtraṃ ca yayā kāryaṃ kartavyañ ca paṭaṃ yayā | tayāpi samayinyā vai samayādhiṣṭhānayogataḥ || (8) māsimāsicaturdaśyāṃ kṛṣṇāyāṃ vijane gṛhe | madhyāhne krūracittena kiñcin madanapānataḥ || (9) ange niraṃśukaṃ bhūtvā nagnibhūyas tathā punaḥ | utsṛṣṭenāpavitreṇa bhakṣayet samayan tataḥ || (10) nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīṃ | rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyāṃ || (11)

hevajrapaṭavidhānapaṭalaḥ ṣaṣtaḥ ||