Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
devīṃ vai gāḍham āliṅgya kṣiptvā bolaṃ kapālake | gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikām || 1 || daśanenauṣṭham āpīḍya kakṣaṃ kṛtvā nakhakṣatam | saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśate || 2 || gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā | durbhāṣasyāśravaṇāya guror vajradharasya ca || 3 || śravaṇayoḥ kuṇḍalaṃ dhāryaṃ mantraṃ japtuṃ ca kaṇṭhikā | rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajituṃ ca mekhalaṃ | pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā || 4 || prahasanaṃ ca tataḥ kṛtvā dantaiḥ saṃpīḍya cādharam | pṛcchate tatra sā devī hevajraṃ sahajarūpiṇam || 5 || katareṇa vidhānena kayā kriyayā tathā prabho | hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha || 6 || bhagavān āha— samayīcitrakareṇeha sādhakenāpi samayinā | likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ | śrāpakeśasya kurcyā ca likhanīyaṃ guruṃ paṭam || 7 || sūtraṃ ca yayā kāryaṃ kartavyaṃ ca paṭaṃ yayā | tayāpi samayinyā vai samayādhiṣṭhānayogataḥ || 8 || māsi māsi caturdaśyāṃ kṛṣṇāyāṃ vijane gṛhe | madhyāhne krūracittena kiṃcin madanapānataḥ || 9 || aṅge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ | ucchiṣṭenāpavitreṇa bhakṣayet samayaṃ tataḥ || 10 || nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm | rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām || 11 ||

hevajre paṭavidhānapaṭalaḥ ṣaṣṭhaḥ ||