devīṃ gāḍham āliṅgya kṣiptvā bolaṃ kakkolake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikāṃ |
daśanenādharam āpī
ḍya vaṇbhau kṛtvā nakhakṣatam |
sampuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśyate |
gurvvācāṣeryeṣṭadevasya namanārthañ cakṛkā dhṛtā |
durbhāsasyāśravaṇāya guror vvajradharasya ca |
śravaṇayoḥ kuṇḍalaṃ dhāryaṃ mantra japtuñ ca kaṇṭhikā |
rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajituñ ca mekhalaṃ |
pañcabuddhasya mudreṇa śarīraṃ mudri
taṃ sadā |
prahasanañ ca tataḥ kṛtvā dantaiḥ saṃpīḍya cādharaṃ |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ |
katamena vidhānena kayā kriyayā tathā prabho |
hevajrasya
paṭaṃ kāryaṃ kathayasva mahāsukhaḥ |
samayīcitrakareṇeha sādhakenāpi samayinā |
likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇṇakaiḥ |
śrāpakeśasya kuccā
ca likhanīyaṃ ghoraṃ paṭaṃ |
sūtrañ ca yayā kāryaṃ karttavyañ ca paṭaṃ yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ |
māsi 2 caturddaśyāṃ kṛṣṇāyāṃ vijane
gṛhe |
madhyāhne krūracittena kiñcin madanapānataḥ |
aṅge niraṅśukaṃ dhyātvā nagnībhūya tathā punaḥ |
ucchiṣṭenāpavitreṇa bhakṣayan samayaṃ tataḥ |
nija
mudrāṃ sthāpya vāmena | cāruvaktrāṃ kṛpāvatīṃ |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām ||
hevajre ḍākinījālasamvare | paṭalavidhāna ṣaṣthamaḥ paṭalaḥ || ||