Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
devīṃ gāḍham āliṅgya kṣiptvā bolaṃ kakkolake | gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikāṃ | daśanenādharam āpīḍya vaṇbhau kṛtvā nakhakṣatam | sampuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśyate | gurvvācāṣeryeṣṭadevasya namanārthañ cakṛkā dhṛtā | durbhāsasyāśravaṇāya guror vvajradharasya ca | śravaṇayoḥ kuṇḍalaṃ dhāryaṃ mantra japtuñ ca kaṇṭhikā | rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajituñ ca mekhalaṃ | pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā | prahasanañ ca tataḥ kṛtvā dantaiḥ saṃpīḍya cādharaṃ | pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ | katamena vidhānena kayā kriyayā tathā prabho | hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha | samayīcitrakareṇehadhakenāpi samayinā | likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇṇakaiḥ | śrāpakeśasya kuccā ca likhanīyaṃ ghoraṃ paṭaṃ | sūtrañ ca yayā kāryaṃ karttavyañ ca paṭaṃ yayā | tayāpi samayinyā vai samayādhiṣṭhānayogataḥ | māsi 2 caturddaśyāṃ kṛṣṇāyāṃ vijane gṛhe | madhyāhne krūracittena kiñcin madanapānataḥ | aṅge niraṅśukaṃ dhyātvā nagnībhūya tathā punaḥ | ucchiṣṭenāpavitreṇa bhakṣayan samayaṃ tataḥ | nijamudrāṃ sthāpya vāmena | cāruvaktrāṃ kṛpāvatīṃ | rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām ||

hevajre ḍākinījālasamvare | paṭalavidhāna ṣaṣthamaḥ paṭalaḥ || ||