a ṇimantia suraapahu suṇṇe acchasi kīsa |
ahuṃ caṇḍālī viṇṇavami taï viṇu huhaya na dīsa ||
indīālī uṭṭha tu
huṃ mi tuha vicitta ||
amhe ḍombiṇī ccheyamaṇu mā kara karuṇavicchitti ||
hastyasvakharagāvoṣṭramanujasarabhotu
kas tathā |
dakṣiṇāṣṭakapāleṣu kramair jñeyā dvipādayaḥ ||
pṛthvi varuṇa vāyuś ca tejaś candro 'tha bhāskaraḥ |
antako dhanadaś cai
vāvasavyāṣṭakapālake |
sṛṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ |
karuṇādbhutasāntais tu nāvanāṭyarasair yutaḥ ||
aṁ
hūṁmūrttitaḥ |
caraṇān sphālayan bhūmau tarjjayantaḥ surāsurān |
tadyathā khaṁ vaṁ caṁ ghaṁ puṁ saṁ caṁ
ḍaṁ bījais tu utsṛjed āsāṃ |
adhipatirabīja hūṁaṁ jvālāmālābhyā
mātṛcakre pure ramye bhāvayed īdṛsaṃ prabhuṃ |
kṛṣṇa
varṇṇaṃ mahāghoraṃ nairātmyāsukhadāyakam |
gauryā dakṣiṇe karttṛ avasavye rohitas tathā |
kṛpīṭaṃ dakṣiṇe caurya vāme pāṇau varāhakaṃ |
vettālyāṃ dakṣiṇe kūrma vāme padmabhājanaṃ |
ghasmaryā dakṣiṇe sarppa vāmena yogapātrikā |
pukkasyā
dakṣiṇe siṃha vāmena pārśus tathā |
savaryā dakṣiṇe bhikṣu vāme khikkhirikā tathā |
caṇḍālyā dakṣiṇe cakraṃ vāmena lā
ṅgalas tathā ||
ḍombyā dakṣiṇe vajraṃ vāme tarjjanī tathā |
arddhaparyaṅkanāṭyasthā gauryādyā dvibhujā matā |
trinetrā ūrdvake
sāś ca paṃcamudrāvibhūṣitāḥ |
kṛṣṇavarṇā bhaved gaurī caurī māṃjiṣṭhasannibhāḥ |
vettālī taptahemābhā ghasmarī maraktopa
mā |
pukkasī indranīlābhā sabarī candramaṇiprabhā |
caṇḍālī ca nabhaḥsyāmā ḍombinī karburā matā |
brahmendropendra
vittanāyakaḥ |
nairatir vemacitrī ca gauryādīnān tu viṣṭaram |
bolakaṃ cūṣayitvā tu bhagavantaṃ pūjya
bhaktitaḥ |
nairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ |
strīṇāṃ vasyakaraṃ mantraṃ duṣṭānāṃ trāsanan tathā |
nāgākṣepakaraṃ caiva devāsuravimardanaṃ |
tad ahaṃ kathayāmy eṣa sṛṇu devi sukhaṃdade |
buddheṣu bodhisatveṣu mayā nānyatra desitam |
asya
yat kṛtam |
bibhemi sutarāṃ devi uparodhā tvayi kathyate |
maṇḍalaṃ varttayitvā tu jvālāmālā
karālinaṃ |
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā |
ayutajāpena spaṣṭena dīrghanādena cāruṇā |
hevajra
yogayuktena kṛṣyante sarvayoṣitaḥ |
lakṣajāpe yogātmā sarvakarmma karoty asau |
hekāravajrayogena nirvika
lpena cetasā |
vedānām ādinaṃ caiva arddhacandrendubhūṣitam |
paścād aṣṭānanāyeti piṃgalordvakesavartmane |
catuviṅśa
tinetrāya tadanu ṣoḍasabhuja kṛṣṇajīmūtavapuṣe kapālamālānekadhāriṇe adhmātakrūracittāya ardhendudaṃṣṭri
ṇe
māraya 2 kāraya 2 tarjaya 2 soṣaya 2 saptasāgarān bandha 2 nāgāṣṭakān gṛhna 2 satrūn ha hā hi hī hu hū he hai hu hū he hai ho hau haṃ haḥ phaṭ svāhā ||
tatra tuṣṭā tu sā devī manthamanthānayogataḥ |
pṛcchate maṇḍalaṃ ramyaṃ gāḍhāli
ṅganacumbanaiḥ |
sāstā tatra mahājñānī maṇḍalaṃ likhyate svayaṃ |
vajrapadmasamāyogātaḥ | hṛṣṭacittasamāhitaḥ |
pu
ṭam ekaṃ caturdvāraṃ nānārasmisamākulam |
catustoṇasamāyuktaṃ vajrasūtre vibhūṣitaṃ ||
paṃcarekhāsamāyuktam a
ṣṭau kalasān tato likhet |
pañcaratnamayai cūrṇṇair athavā taṇḍulādibhiḥ |
smasāneṣṭakenāpi smasānāṃgārakais ta
thā |
ta likhet padmam aṣṭaparnna sakesaraṃ |
puṣkare ca likhen narakaṃ suklavarṇṇaṃ trikhaṇḍikam |
īsāne likhe
sarabhaṃ koṇake |
cakraṃ likhen nairṛtyāṃ vāyavyāṃ kulisaṃ likhet |
pūrvadvāre tathā karttri kṛpīṭaṃ dakṣi
ṇe likhet |
paścime likhet kūrmam uragattamuran tathā |
devīnāṃ varṇṇabhedena aṣṭacihnaṃ prakīrttitam |
madhye suklakaroṭañ ca visvavajrāṃkitaṃ likhet |
vijayakalasyat tato dadyāt pallavāgraṃ suvastriṇaḥ |
paṃcaratnodaraṃ divyaṃ sā
lijaiḥ paripūritaṃ |
kiṃ bahunā pralāpena yathā tatvasaṃgrahe maṇḍalavidhis tathā kartavyaḥ |
maṇḍaleṣu praveṣṭavyā vi
dyā cāṣṭau mahāsukhāḥ |
dvādasābdā dvir aṣṭā ca hāranūpurabhūṣitāḥ |
jananī bhaginī caiva duhitā bhāgneyikā |
mā
makasya tathā bhāryā mātur bhaginī ca svasṛkā |
pitur bhagnī tathā caiva aṣṭau vidyāḥ prakīrttitāḥ |
āsāṃ pūjayed yogī
gāḍhāliṅganacumbanaiḥ |
karppūraṃ ca pibet tatra tena maṇḍalaprokṣaṇaṃ |
tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt |
mada
nañ ca tatra pātayed balasālijaṃ |
tāṃ nagnakāṃ kṛtvā bhagaṃ cumbayen muhurmuhuḥ |
tābhi cūṣyate bolaṃ nṛtyate gīyate ca
vā |
krīḍā ca kriyate tatra bolakakkolayogataḥ |
paścād dvitīye prahare siṣyan tatra pravesayet |
akṣi pracchādya vastreṇa paścān maṇḍaladarśanaṃ |
abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe |
yathā kathitās tv abhiṣekāgra ācāryāprabhedataḥ
stutipūjā yathākhyātā prāg unneyaṃ susiṣyakaiḥ |
darśayet tatra viramādiparamāntakaṃ ||
gopitaṃ sarvatantreṣu anta
m antaṃ prakīrttitam |
pṛcchate tatra sā devī vajrapūjāprayogataḥ |
tat kṣaṇaṃ kīdṛsaṃ deva kathayasva mahāprabhoḥ |
āi na a
nta ṇa majjha tahiṃ ṇaü bhava ṇaü nibbāṇa |
ehu so paramamahāsuha ṇaü para ṇaü appāṇa |
svasavyetarapāṇis tu vṛddhānā
mikā ca yā |
tābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ ||
paścād utpadyate jñānaṃ kumārīsurataṃ yathā |
kim apy utpadyate
tatra mūkasya svapnaṃ yathā |
paramāntaṃ madhyaviramasya sūnyāc chūnyan tu herukam |
hevajrābhyudayaḥ paṭalaḥ pañcamaḥ || ||