Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
a ṇimantia suraapahu suṇṇe acchasi kīsa | ahuṃ caṇḍālī viṇṇavami taï viṇu huhaya na dīsa || indīālī uṭṭha tuhuṃ mi tuha vicitta || amhe ḍombiṇī ccheyamaṇu mā kara karuṇavicchitti || hastyasvakharagāvoṣṭramanujasarabhotukas tathā | dakṣiṇāṣṭakapāleṣu kramair jñeyā dvipādayaḥ || pṛthvi varuṇa vāyuś ca tejaś candro 'tha bhāskaraḥ | antako dhanadaś caivāvasavyāṣṭakapālake | sṛṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ | karuṇādbhutasāntais tu nāvanāṭyarasair yutaḥ || aṁhūṁmūrttitaḥ | caraṇān sphālayan bhūmau tarjjayantaḥ surāsurān | tadyathā khaṁ vaṁ caṁ ghaṁ puṁ saṁ caṁ ḍaṁ bījais tu utsṛjed āsāṃ | adhipatirabīja hūṁaṁ jvālāmālābhyā mātṛcakre pure ramye bhāvayed īdṛsaṃ prabhuṃ | kṛṣṇavarṇṇaṃ mahāghoraṃ nairātmyāsukhadāyakam | gauryā dakṣiṇe karttṛ avasavye rohitas tathā | kṛpīṭaṃ dakṣiṇe caurya vāme pāṇau varāhakaṃ | vettālyāṃ dakṣiṇe kūrma vāme padmabhājanaṃ | ghasmaryā dakṣiṇe sarppa vāmena yogapātrikā | pukkasyā dakṣiṇe siṃha vāmena pārśus tathā | savaryā dakṣiṇe bhikṣu vāme khikkhirikā tathā | caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalas tathā || ḍombyā dakṣiṇe vajraṃ vāme tarjjanī tathā | arddhaparyaṅkanāṭyasthā gauryādyā dvibhujā matā | trinetrā ūrdvakesāś ca paṃcamudrāvibhūṣitāḥ | kṛṣṇavarṇā bhaved gaurī caurī māṃjiṣṭhasannibhāḥ | vettālī taptahemābhā ghasmarī maraktopamā | pukkasī indranīlābhā sabarī candramaṇiprabhā | caṇḍālī ca nabhaḥsyāmā ḍombinī karburā matā | brahmendropendra vittanāyakaḥ | nairatir vemacitrī ca gauryādīnān tu viṣṭaram | bolakaṃ cūṣayitvā tu bhagavantaṃ pūjya bhaktitaḥ | nairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ | strīṇāṃ vasyakaraṃ mantraṃ duṣṭānāṃ trāsanan tathā | nāgākṣepakaraṃ caiva devāsuravimardanaṃ | tad ahaṃ kathayāmy eṣa sṛṇu devi sukhaṃdade | buddheṣu bodhisatveṣu mayā nānyatra desitam | asya yat kṛtam | bibhemi sutarāṃ devi uparodhā tvayi kathyate | maṇḍalaṃ varttayitvā tu jvālāmālākarālinaṃ | abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā | ayutajāpena spaṣṭena dīrghanādena cāruṇā | hevajrayogayuktena kṛṣyante sarvayoṣitaḥ | lakṣajāpe yogātmā sarvakarmma karoty asau | hekāravajrayogena nirvikalpena cetasā | vedānām ādinaṃ caiva arddhacandrendubhūṣitam | paścād aṣṭānanāyeti piṃgalordvakesavartmane |

catuviṅśatinetrāya tadanu ṣoḍasabhuja kṛṣṇajīmūtavapuṣe kapālamālānekadhāriṇe adhmātakrūracittāya ardhendudaṃṣṭriṇe

māraya 2 kāraya 2 tarjaya 2 soṣaya 2 saptasāgarān bandha 2 nāgāṣṭakān gṛhna 2 satrūn ha hā hi hī hu hū he hai hu hū he hai ho hau haṃ haḥ phaṭ svāhā ||

tatra tuṣṭā tu sā devī manthamanthānayogataḥ | pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ | sāstā tatra mahājñānī maṇḍalaṃ likhyate svayaṃ | vajrapadmasamāyogātaḥ | hṛṣṭacittasamāhitaḥ | puṭam ekaṃ caturdvāraṃ nānārasmisamākulam | catustoṇasamāyuktaṃ vajrasūtre vibhūṣitaṃ || paṃcarekhāsamāyuktam aṣṭau kalasān tato likhet | pañcaratnamayai cūrṇṇair athavā taṇḍulādibhiḥ | smasāneṣṭakenāpi smasānāṃgārakais tathā | ta likhet padmam aṣṭaparnna sakesaraṃ | puṣkare ca likhen narakaṃ suklavarṇṇaṃ trikhaṇḍikam | īsāne likhe sarabhaṃ koṇake | cakraṃ likhen nairṛtyāṃ vāyavyāṃ kulisaṃ likhet | pūrvadvāre tathā karttri kṛpīṭaṃ dakṣiṇe likhet | paścime likhet kūrmam uragattamuran tathā | devīnāṃ varṇṇabhedena aṣṭacihnaṃ prakīrttitam | madhye suklakaroṭañ ca visvavajrāṃkitaṃ likhet | vijayakalasyat tato dadyāt pallavāgraṃ suvastriṇaḥ | paṃcaratnodaraṃ divyaṃ sālijaiḥ paripūritaṃ |

kiṃ bahunā pralāpena yathā tatvasaṃgrahe maṇḍalavidhis tathā kartavyaḥ |

maṇḍaleṣu praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ | dvādasābdā dvir aṣṭā ca hāranūpurabhūṣitāḥ | jananī bhaginī caiva duhitā bhāgneyikā | makasya tathā bhāryā mātur bhaginī ca svasṛkā | pitur bhagnī tathā caiva aṣṭau vidyāḥ prakīrttitāḥ | āsāṃ pūjayed yogī gāḍhāliṅganacumbanaiḥ | karppūraṃ ca pibet tatra tena maṇḍalaprokṣaṇaṃ | tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt | madanañ ca tatra pātayed balasālijaṃ | tāṃ nagnakāṃ kṛtvā bhagaṃ cumbayen muhurmuhuḥ | tābhi cūṣyate bolaṃ nṛtyate gīyate ca vā | krīḍā ca kriyate tatra bolakakkolayogataḥ | paścād dvitīye prahare siṣyan tatra pravesayet | akṣi pracchādya vastreṇa paścān maṇḍaladarśanaṃ | abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe | yathā kathitās tv abhiṣekāgra ācāryāprabhedataḥ stutipūjā yathākhyātā prāg unneyaṃ susiṣyakaiḥ | darśayet tatra viramādiparamāntakaṃ || gopitaṃ sarvatantreṣu antam antaṃ prakīrttitam | pṛcchate tatra sā devī vajrapūjāprayogataḥ | tat kṣaṇaṃ kīdṛsaṃ deva kathayasva mahāprabhoḥ | āi na anta ṇa majjha tahiṃ ṇaü bhava ṇaü nibbāṇa | ehu so paramamahāsuha ṇaü para ṇaü appāṇa | svasavyetarapāṇis tu vṛddhānāmikā ca yā | tābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ || paścād utpadyate jñānaṃ kumārīsurataṃ yathā | kim apy utpadyate tatra mūkasya svapnaṃ yathā | paramāntaṃ madhyaviramasya sūnyāc chūnyan tu herukam |

hevajrābhyudayaḥ paṭalaḥ pañcamaḥ || ||