National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
atha vajrī mahārājā hevajraḥ sarvvadaḥ prabhuḥ | sarvvākārasvabhāvātmā maṇḍalaṃ saṃprakāśate || sukhāvatyāṃ samāsīnaḥ sarvvākārasvarūpataḥ | cittavajrasya bījena niṣpanno maṇḍaleśvaraḥ || ṣoḍaśabhujam aṣṭāsyaś catuścaraṇaṃ bhayānakaṃ | kapālamālinaṃ vīraṃ nairātmyāśliṣṭakandharaṃ || pañcamudrādharaṃ devaṃ nairātmyā pṛcchati svayaṃ asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ || tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātaṃ mayā prabhoḥ | cumbayitvā tu nairātmyāṃ kṣiptvā vajrañ ca kakkolake || mardayitvā stanau devo maṇḍalaṃ saṃprakāśate | cakraṃ prāg yathā kathitaṃ hārārddhahāraśobhitaṃ || catuḥkoṇañ caturdvāraṃ vajrasūtrair alaṃkṛtaṃ | tatra madhye 'haṃ vidyāta tvayā sārddham varānane || mahārāgānurāgeṇa sahajānandasvarūpataḥ | aṣṭāsyañ catuścaraṇaṃ ṣoḍaśabhujabhūṣitaṃ || caturmmārasamākrāntaṃ bhayasyāpi bhayānakaṃ | muṇḍaṇḍamālākṛtaṃ hāraṃ sūryasthaṃ tāṇḍavānvitaṃ || viśvavajradharaṃ mūrddhni kṛṣṇavarṇṇaṃ bhayānakaṃ hūṃkāraṃ sphārayet svamukhād bhasmoddhūlitavigrahaṃ || ratidvandvasamāpannaṃ nairātmyāyā saha saṃpuṭaṃ | nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇaṃ || mūlamukhaṃ mahākṛṣṇan dakṣiṇaṃ kundasannibhaṃ | vāmaṃ rakta mahābhīmaṃ urdvāsya vikarālinaṃ || caturviṅśatinetrāḍhyaṃ śeṣāsyā bhṛṅgasannibhaḥ | tvayā mayā pure ramye krīḍatā ratinirbharaiḥ || nissṛtā indrādig gaurī pūrvvadvāre tu saṃsthitāḥ | manthyamanthānayogena caurikā niḥsṛtā punaḥ || niḥsṛtya dakṣiṇe dvāre caurikā dvārapālikā | bolakakkolayogena vettālī niḥsṛtā punaḥ || niḥsṛtya paścime dvāre niṣaṇṇā mārabhañjanī | mahādvandvasamāpattau niḥsṛtā ghasmarī punaḥ || niḥsṛtya uttare dvāre niṣaṇṇā ghorarūpiṇī | dvayor gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ || niḥsṛtya aiśānyakoṇe ca niṣyaṇṇā raudrarūpiṇī | punar mmanthyamanthānayogena śabarī pāvakakoṇake || caṇḍālī rākṣataḥ||sāyāṃ ḍombī mārutakoṇake | tato vajrī mahārāgād druto bhūtaḥ savidyayā || codayantī tato devyo nānāgītopahārataḥ || uṭṭha hi tuhuṃ hevajja | cchāḍḍaṇu pukkasi mahu paritāhi | mahāsuhajoeṃ kāma mahuṃ kaḍḍahiṃ suṇṇasahāva || 1 || tojjha vihuṇṇe marami haṃu | uṭṭhahi tuhuṃ hevajja | cchāḍḍahi suṇṇasahāvaḍā sabarī sijjhaü kajja || 2 || loa nimantia suraapahu suṇṇe acchasi kīsa haüṃ caṇḍālī viṇṇamami taï viṇu uhami na dīsa || 3 || indīālī uṭṭha tuhuṃ haüṃ jāṇami tuha citta || amhe ḍombī ccheamaṇu mā kara karuṇavicchitta || 4 || hastyaśvakharagāvoṣṭramanujasarabhotukas tathā | dakṣiṇāṣṭakapāleṣu kramair jñeyā dvipādayaḥ || pṛthivī varuṇa vāyuś ca tejaś candrārka eva ca | antako dhanadaś caiva vāmāṣṭakapālake raudrabhayānakaiḥ | karuṇādbhutaśāntaiś ca navanāṭyarasair yutaḥ || aṁhūṁbhyām mahāvajrī utthito dravamūrttitaḥ | caraṇān sphālayan bhūmau tarjjayantaṃ surāsurān || gaṁ caṁ vaṁ ghaṁ puṁ śaṁ caṁ dhipatiratibījābhyāṃ aṁhūṁbhyāṃ jvālākarālanīlābhyāṃ || mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhuṃ | kṛṣṇavarṇṇa hitas tathā | kṛpīṭaṃ dakṣiṇe cauryā vāme pāṇau varāhakaṃ || vettālyā dakṣiṇe kūrmmaṃ vāme padmabhājanaṃ | ghasmaryā dakṣiṇe sarppam vāme yogapātṛkā ca || pukkasyān dakṣiṇe siṃhaṃ vāme parśun tathaiva ca | śabaryā dakṣiṇe bhikṣur vvāme khikhkhirikā tathā || caṇḍālyā dakṣiṇe cakraṃ vāme lāṅgalakas tathā | ḍombyā dakṣiṇe vajraṃ avavye tarjjanī tathā || arddhaparyaṅkanāṭyasthā gauryādyā dvibhujā matāḥ | trinetrā ūrdvakeśāś ca pañcamudrāvibhūṣitāḥ || kṛṣṇavarṇā bhaved gaurī caurī māñjiṣṭhasannibhā | vettālī taptahemābhā ghasmarī maraktopamā | pukkasī indranīlābhā sabarī candramaṇiprabhā | caṇḍālī nabhaḥśyāmā | ḍombinī karbbūrā matā || brahmendropendrarudrāś ca vaivaśvato vittanāyakaḥ | nairṛtī vemacitrī ca gauryādīnāṃ tu viṣṭaraṃ || bolakaṃ cūmbayitvā tu bhagavantaṃ pūjya bhaktitaḥ | nairātmā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ || strīṇāṃ vaśyaṃ karaṃ mantraṃ duṣṭānān tarjjanan tathā | nāgākṣepakarañ caiva devāsuravimarddanaṃ || tad ahaṃ kathayāmy eṣa śṛṇu devi sukhandade buddheṣu bodhisatveṣu mayā nānyatra deśitaṃ || asya mantrasya yad udbhūtaṃ vajrasatvena yat kṛtaṃ | bibhemi sutarāṃ devi uparodhāt tvayi kathyate || maṇḍalaṃ varttayitvā tu jvālākarālinaṃ | abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā || ayutajāpena spaṣṭena dīrghanādena cāruṇā | hevajrayogayuktenākṛṣyante sarvvayoṣitaḥ || lakṣajāpena yogātmā sarvvakarmma karoty asau | hekāravajrayogena nirvviśaṃkena cetasā || vedānām ādimañ caiva arddhendubhūṣitaṃ | paścād aṣṭānanāyeti piṅgordvakeśavartmane ||

caturviṃśatinetrāya tadanu ṣoḍaśabhujāya kṛṣṇajīmūtavapuṣe kapālamālānaikadhāriṇe | adhmātakrūracittāya arddhendudaṃṣṭriṇe |

māraya 2 kāraya 2 tarjaya 2 garjjaya 2 śoṣaya 2 saptasāgarān bandha nāgāṣṭakān gṛhna 2 śatrūn ha hā hi hī hu hū he hai ho hau haṁ haḥ phaṭ svāhā ||

tatra tuṣṭā sā devī manthāmanthānayogataḥ | pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ || śāstā tatra mahājñānī maṇḍalam likhyate svayaṃ | vajrapadmasamāyogāt hṛṣṭacittaḥ samāhitaḥ || puṭam ekañ caturdvāraṃ nānāraśmisamākulaṃ | catustoraṇasaṃyukta vajrasūtrair vibhūṣitaṃ || pañcarekhāsamāyuktam āṣṭau kalaśān tato likhet | pañcaratnamayaiś cūrṇṇair athavā taṇḍulakādibhiḥ || śmaśāneṣṭakenāpi śmaśānāṅgārakais tathā | tanmadhye likhet padmam aṣṭapatrasakeśaraṃ || puṣkare ca likhen narakaṃ śuklavarṇṇan trikhaṇḍinaṃ | īśāne likhet sarabhaṃ bhikṣur agneyakoṇake || cakraṃ likhe nairṛtyāṃ vāyavye kuliśaṃ likhet | pūrdvadvāre tathā karttiṃ kṛpīṭan dakṣiṇe likhet || paścime tu likheta kū īnāṃ varṇṇabhedenāṣṭacihnaṃ prakīrttitaṃ || madhye śuklakaroṭañ ca viśvavajrāṅkitaṃ likhet | vijayakalaśaṃ tato dadyāt pallavāgraṃ suvastriṇaṃ || pañcaratnodaraṃ divyaṃ śālijaiḥ paripū

yathā tatvasaṃgrahe || maṇḍalavidhis tathā kartavyaḥ |

maṇḍaleṣu praveṣṭavyā vidyār āṣṭau mahāsukhāḥ || dvādaśābdikā dviraṣṭābdikā hāranūpurabhūṣitā gineyikā || māmakasya tathā bhāryā mātur bhaginī ca thā svasṛkā | pitur bhaginī tathā caiva aṣṭau vidyā prakīrttitāḥ | āsāṃ pūjayed yogī gāḍhāliṅganacumbanaiḥ | karppūrañ ca pibet tatra tena maṇḍalaprokṣaṇaṃ | sāṃ pāyed yogī laghu siddhim avāpnuyāt | madanaṃ tatra pātavyaṃ bhakṣayed balaśālijaṃ | tāñ ca vivastrikāṃ kṛtvā bhagañ cumben muhurmuhuḥ | tābhiś ca cūṣyate bolaṃ gīyate nṛtyate ca vā | krīḍā ca kriyate tatra bolakakkolayogataḥ | paścād dvitīyaprahare śiṣyaṃ tatra praveśayet | akṣiṃ pracchādya vastreṇa paścān maṇḍaladarśanaṃ | abhiṣekan dīyate tatra niśīthe vijane gṛhe | yathā kathitās tv abhiṣekā ācāryādiprabhedataḥ | stutipūjā yathākhyātā prāg unneyaṃ suśiṣyakaiḥ | tatvañ ca darśayet tatra viramādiparamāntakaṃ | gopitaṃ sarvvatantreṣu antam antaṃ prakāśitaṃ | pṛcchate tatra sā devī vajrapūjāprayogataḥ | tat kṣaṇaṃ kīdṛśaṃ deva kathayasva mahāprabhoḥ | āi na anta na majjha tahiṃ nau bhava nau nibbāṇa | ehu se paramamahāsuha 2 naü para naü āppāṇa | svasavyetarapāṇis tu vṛddhānāmikā ca yā | tābhyāṃ pīḍayed yogī sambhoge laharidvayaṃ | paścād utpadyate jñānaṃ kumārīsurataṃ yathā | kim apy utpadyate tatra mūkasya svapnaṃ yathā || paramāntaṃ madhyaviramaṃ śūnyāt śūnyaṃn tu herukaṃ ||

hevajrābhyudayapaṭalaḥ pañcamaḥ|| ||