atha vajrī mahārājā
hevajraḥ sarvvadaḥ prabhuḥ |
sarvvākārasvabhāvātmā maṇḍalaṃ saṃprakāśate ||
sukhāvatyāṃ samāsīnaḥ sarvvākārasvarūpataḥ |
cittavajrasya bījena niṣpanno maṇḍaleśvaraḥ ||
ṣoḍaśabhujam aṣṭāsyaś catuścaraṇaṃ bhayā
nakaṃ |
kapālamālinaṃ vīraṃ nairātmyāśliṣṭakandharaṃ ||
pañcamudrādharaṃ devaṃ nairātmyā pṛcchati svayaṃ
asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ ||
tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātaṃ mayā prabhoḥ |
cu
mbayitvā tu nairātmyāṃ kṣiptvā vajrañ ca kakkolake ||
mardayitvā stanau devo maṇḍalaṃ saṃprakāśate |
cakraṃ prāg yathā kathitaṃ hārārddhahāraśobhitaṃ ||
catuḥkoṇañ caturdvāraṃ vajrasūtrair alaṃkṛtaṃ |
tatra ma
dhye 'haṃ vidyāta tvayā sārddham varānane ||
mahārāgānurāgeṇa sahajānandasvarūpataḥ |
aṣṭāsyañ catuścaraṇaṃ ṣoḍaśabhujabhūṣitaṃ ||
caturmmārasamākrāntaṃ bhayasyāpi bhayānakaṃ |
muṇḍaṇḍamālākṛtaṃ
hāraṃ sūryasthaṃ tāṇḍavānvitaṃ ||
viśvavajradharaṃ mūrddhni kṛṣṇavarṇṇaṃ bhayānakaṃ
hūṃkāraṃ sphārayet svamukhād bhasmoddhūlitavigrahaṃ ||
ratidvandvasamāpannaṃ nairātmyāyā saha saṃpuṭaṃ |
nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇaṃ ||
mūlamukhaṃ
mahākṛṣṇan dakṣiṇaṃ kundasannibhaṃ |
vāmaṃ raktaṃ mahābhīmaṃ urdvāsya vikarālinaṃ ||
caturviṅśatinetrāḍhyaṃ śeṣāsyā bhṛṅgasannibhaḥ |
tvayā mayā pure ramye krīḍatā ratinirbharaiḥ ||
nissṛtā indrādig gaurī pūrvvadvāre tu saṃsthitāḥ |
manthyamanthānayogena caurikā niḥsṛtā punaḥ ||
niḥsṛtya dakṣiṇe dvāre caurikā dvārapālikā |
bolakakkolayogena vettālī niḥsṛtā punaḥ ||
niḥsṛtya paścime dvāre niṣaṇṇā mārabhañja
nī |
mahādvandvasamāpattau niḥsṛtā ghasmarī punaḥ ||
niḥsṛtya uttare dvāre niṣaṇṇā ghorarūpiṇī |
dvayor gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ ||
niḥsṛtya aiśānyakoṇe ca niṣyaṇṇā raudrarūpiṇī |
puna
r mmanthyamanthānayogena śabarī pāvakakoṇake ||
caṇḍālī rākṣataḥ||sāyāṃ ḍombī mārutakoṇake |
tato vajrī mahārāgād druto bhūtaḥ savidyayā ||
codayantī tato devyo nānāgītopahāra
taḥ ||
uṭṭha hi tuhuṃ hevajja | cchāḍḍaṇu pukkasi mahu paritāhi |
mahāsuhajoeṃ kāma mahuṃ kaḍḍahiṃ suṇṇasahāva || 1 ||
tojjha vihuṇṇe marami haṃu | uṭṭhahi tuhuṃ hevajja |
cchāḍḍahi suṇṇasahāvaḍā sabarī
sijjhaü kajja || 2 ||
loa nimantia suraapahu suṇṇe acchasi kīsa
haüṃ caṇḍālī viṇṇamami taï viṇu uhami na dīsa || 3 ||
indīālī uṭṭha tuhuṃ haüṃ jāṇami tuha citta ||
amhe ḍombī ccheamaṇu mā
kara karuṇavicchitta || 4 ||
hastyaśvakharagāvoṣṭramanujasarabhotukas tathā |
dakṣiṇāṣṭakapāleṣu kramair jñeyā dvipādayaḥ ||
pṛthivī varuṇa vāyuś ca tejaś candrārka eva ca |
antako dhanadaś caiva vāmāṣṭakapālake
raudrabhayānakaiḥ |
karuṇādbhutaśāntaiś ca navanāṭyarasair yutaḥ ||
aṁhūṁbhyām mahāvajrī utthito dravamūrttitaḥ |
caraṇān sphālayan bhūmau tarjjayantaṃ surāsurān ||
gaṁ caṁ vaṁ ghaṁ puṁ śaṁ caṁ
dhipatiratibījābhyāṃ aṁhūṁbhyāṃ jvālākarālanīlābhyāṃ ||
mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhuṃ |
kṛṣṇavarṇṇa
hitas tathā |
kṛpīṭaṃ dakṣiṇe cauryā vāme pāṇau varāhakaṃ ||
vettālyā dakṣiṇe kūrmmaṃ vāme padmabhājanaṃ |
ghasmaryā dakṣiṇe sarppam vāme yogapātṛkā ca ||
pukkasyān dakṣiṇe siṃhaṃ vāme parśun tathaiva ca |
śaba
ryā dakṣiṇe bhikṣur vvāme khikhkhirikā tathā ||
caṇḍālyā dakṣiṇe cakraṃ vāme lāṅgalakas tathā |
ḍombyā dakṣiṇe vajraṃ avavye tarjjanī tathā ||
arddhaparyaṅkanāṭyasthā gauryādyā dvibhujā matāḥ |
trinetrā ū
rdvakeśāś ca pañcamudrāvibhūṣitāḥ ||
kṛṣṇavarṇā bhaved gaurī caurī māñjiṣṭhasannibhā |
vettālī taptahemābhā ghasmarī maraktopamā |
pukkasī indranīlābhā sabarī candramaṇiprabhā |
caṇḍālī nabhaḥśyā
mā | ḍombinī karbbūrā matā ||
brahmendropendrarudrāś ca vaivaśvato vittanāyakaḥ |
nairṛtī vemacitrī ca gauryādīnāṃ tu viṣṭaraṃ ||
bolakaṃ cūmbayitvā tu bhagavantaṃ pūjya bhaktitaḥ |
nairātmā pṛcchate mantraṃ gā
ḍhāliṅganacumbanaiḥ ||
strīṇāṃ vaśyaṃ karaṃ mantraṃ duṣṭānān tarjjanan tathā |
nāgākṣepakarañ caiva devāsuravimarddanaṃ ||
tad ahaṃ kathayāmy eṣa śṛṇu devi sukhandade
buddheṣu bodhisatveṣu mayā nānyatra deśitaṃ ||
asya ma
ntrasya yad udbhūtaṃ vajrasatvena yat kṛtaṃ |
bibhemi sutarāṃ devi uparodhāt tvayi kathyate ||
maṇḍalaṃ varttayitvā tu jvālākarālinaṃ |
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā ||
ayutajāpena spaṣṭena dīrghanādena cāruṇā |
hevajrayogayuktenākṛṣyante sarvvayoṣitaḥ ||
lakṣajāpena yogātmā sarvvakarmma karoty asau |
hekāravajrayogena nirvviśaṃkena cetasā ||
vedānām ādimañ caiva arddhendubhūṣitaṃ |
paścād aṣṭānanāyeti
piṅgordvakeśavartmane ||
caturviṃśatinetrāya tadanu ṣoḍaśabhujāya kṛṣṇajīmūtavapuṣe kapālamālānaikadhāriṇe | adhmātakrūracittāya arddhendudaṃṣṭriṇe |
māraya 2 kāraya 2 tarjaya 2 garjjaya 2 śoṣaya 2 sapta
sāgarān bandha nāgāṣṭakān gṛhna 2 śatrūn ha hā hi hī hu hū he hai ho hau haṁ haḥ phaṭ svāhā ||
tatra tuṣṭā sā devī manthāmanthānayogataḥ |
pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ ||
śāstā
tatra mahājñānī maṇḍalam likhyate svayaṃ |
vajrapadmasamāyogāt hṛṣṭacittaḥ samāhitaḥ ||
puṭam ekañ caturdvāraṃ nānāraśmisamākulaṃ |
catustoraṇasaṃyukta vajrasūtrair vibhūṣitaṃ ||
pañcarekhāsa
māyuktam āṣṭau kalaśān tato likhet |
pañcaratnamayaiś cūrṇṇair athavā taṇḍulakādibhiḥ ||
śmaśāneṣṭakenāpi śmaśānāṅgārakais tathā |
tanmadhye likhet padmam aṣṭapatrasakeśaraṃ ||
puṣkare ca li
khen narakaṃ śuklavarṇṇan trikhaṇḍinaṃ |
īśāne likhet sarabhaṃ bhikṣur agneyakoṇake ||
cakraṃ likhe nairṛtyāṃ vāyavye kuliśaṃ likhet |
pūrdvadvāre tathā karttiṃ kṛpīṭan dakṣiṇe likhet ||
paścime tu likheta kū
īnāṃ varṇṇabhedenāṣṭacihnaṃ prakīrttitaṃ ||
madhye śuklakaroṭañ ca viśvavajrāṅkitaṃ likhet |
vijayakalaśaṃ tato dadyāt pallavāgraṃ suvastriṇaṃ ||
pañcaratnodaraṃ divyaṃ śālijaiḥ paripū
yathā tatvasaṃgrahe || maṇḍalavidhis tathā kartavyaḥ |
maṇḍaleṣu praveṣṭavyā vidyār āṣṭau mahāsukhāḥ ||
dvādaśābdikā dviraṣṭābdikā hāranūpurabhūṣitā
gineyikā ||
māmakasya tathā bhāryā mātur bhaginī ca thā svasṛkā |
pitur bhaginī tathā caiva aṣṭau vidyā prakīrttitāḥ |
āsāṃ pūjayed yogī gāḍhāliṅganacumbanaiḥ |
karppūrañ ca pibet tatra tena maṇḍalaprokṣaṇaṃ |
tā
sāṃ pāyed yogī laghu siddhim avāpnuyāt |
madanaṃ tatra pātavyaṃ bhakṣayed balaśālijaṃ |
tāñ ca vivastrikāṃ kṛtvā bhagañ cumben muhurmuhuḥ |
tābhiś ca cūṣyate bolaṃ gīyate nṛtyate ca vā |
krīḍā ca kriyate
tatra bolakakkolayogataḥ |
paścād dvitīyaprahare śiṣyaṃ tatra praveśayet |
akṣiṃ pracchādya vastreṇa paścān maṇḍaladarśanaṃ |
abhiṣekan dīyate tatra niśīthe vijane gṛhe |
yathā kathitās tv abhiṣe
kā ācāryādiprabhedataḥ |
stutipūjā yathākhyātā prāg unneyaṃ suśiṣyakaiḥ |
tatvañ ca darśayet tatra viramādiparamāntakaṃ |
gopitaṃ sarvvatantreṣu antam antaṃ prakāśitaṃ |
pṛcchate tatra sā devī vajrapūjā
prayogataḥ |
tat kṣaṇaṃ kīdṛśaṃ deva kathayasva mahāprabhoḥ |
āi na anta na majjha tahiṃ nau bhava nau nibbāṇa |
ehu se paramamahāsuha 2 naü para naü āppāṇa |
svasavyetarapāṇis tu vṛddhānāmikā ca yā |
tābhyāṃ
pīḍayed yogī sambhoge laharidvayaṃ |
paścād utpadyate jñānaṃ kumārīsurataṃ yathā |
kim apy utpadyate tatra mūkasya svapnaṃ yathā ||
paramāntaṃ madhyaviramaṃ śūnyāt śūnyaṃn tu herukaṃ ||
hevajrābhyudayapaṭalaḥ pañcamaḥ|| ||