ṣoḍasabhujam aṣṭāsyaṃ catuścaraṇa bhayā
nakaṃ |
kapālamālamālinaṃ vīraṃ nairātmyā || sliṣṭakandharaṃ ||
pañcamudrādharaṃ deva nairātmyā pṛcchate svayaṃ | || ||
asmaccakraṃ tvayā kathitaṃ pañcadaśapari
vāritaṃ ||
tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñā || || taṃ mayā prabhoḥ |
cumbayitvā tu nairātmyaṃ kṣiptvā vajraṃ kapāla || || ke |
marddayitvā stanau devau maṇḍalaṃ saṃpra
kāśate |
cakraṃ pūrvaṃ yathā kathitaṃ hārārddhahārasobhitaṃ ||
catuṣkoṇaṃ caturdvāraṃ vajrasūtrair alaṃkṛtaṃ ||
tatra madhye ahaṃ vidyāt tvayā sārddhaṃ varānane ||
mahārāgānurāgena
sahajānandasvarūpataḥ |
aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍasabhūṣitaṃ ||
caturmārasamākrāntaṃ bhayasyāpi bhayānakaṃ |
muṇḍamālākṛtaṃ hāraṃ sūryasthaṃ tāṇḍavānvitaṃ ||
viśvavajradharaṃ mūrdhni kṛṣṇavarṇṇabhayānakaṃ |
hūṁkāraṃ sphārayet svamukhād bhasmoddhūlitavigrahaṃ |
ratidvandvasamāpannaṃ nairātmyayā saha saṃpuṭaṃ ||
nistaraṃgasukhāvāptaṃ
nistaraṃgasvarūpiṇaṃ |
mūlamukham mahākṛṣṇaṃ dakṣiṇaṃ kundasannibhaṃ ||
vāmaṃ raktaṃ mahābhīmaṃ ūrdvasya vikarālinaṃ |
caturviṃsatinetrāḍhyaṃ seṣāsyā bhṛṅgasaṃnibhaṃ ||
tvayā mayā pure ramye krīḍate ratiratinirbharaiḥ |
niḥsṛtā indradig gaurī pūrvadvāreṣu saṃsthitāḥ |
manthyamanthyānayogena caurikā niḥsṛtā punaḥ |
niḥsṛ
tya dakṣiṇadvāre caurī dvārapālikāḥ |
bolakakkolayogena vettālī niḥsṛtā punaḥ |
niḥsṛtya paścimadvāre niṣaṇṇāṃ mārabhañjanī |
mahādvandasamāpattau niḥ
sṛtā ghasmarī punaḥ ||
niḥsṛtā uttare dvāre niṣaṇṇā ghorarūpiṇī ||
dvayo gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ |
niḥsṛtya aiśānakoṇe ca niṣaṇṇā raudrarūpiṇī |
punar mmanthānayogena śabarī pāvakakoṇake |
caṇḍālī rākṣasāṃ diśānāṃ ḍombī mārutakoṇake ||
tato vajrī mahā
rāgād drutaṃ bhūtaṃ savidyayā |
codayanti tato devyaḥ nānāgītopahārataḥ ||
uṭṭha bharāḍḍuu karuṇamaṇu pukkasi mahu paritāha |
mahasuhajoeṃ kāma mahuṃ
cchaḍḍahi suṇṇasahāva ||
tojjha vihuṇṇe marami haüṃ uṭṭahi tuhu hevajja |
cchaḍahi sunnasahāvaḍḍu savarīha sijjhaü kajja ||
loa nimattia suraapahu suṇṇe
acchasi kīsu |
haü caṇḍālī viṇṇavami taï viṇu hami na dīsu ||
indīālī uṭṭha tuhuṃ haü jāṇami tuhu citta |
amhe ḍombini ccheamaṇu mā karu karuṇa
vicchitta ||
hastyasvakharagāvoṣṭramanujasarabhotukas tathā |
dakṣiṇoṣṭakapāleṣu kramai jñeyā dvipādayaḥ ||
pṛthvī varuṇa vāyuś ca tejaś candrārkka eva ca |
antako dhanadaś caiva vāmāṣṭakapālake ||
sṛṃgāravīrabībhatsaraudrahāsyabhayānakaiḥ |
karuṇādbhutaśāntaiś ca navanāṭyarasai yutaṃ ||
aṁhūṁbhyāṃ mahāvajrī utthito
dravamūrtitaḥ |
caraṇān sphārayan bhūmau tarjjayantaṃ surāsurān ||
gaṃ caṃ vaṃ ghaṃ paṃ saṃ laṃ ḍaṃ bījais tu utsṛjed āsāṃ |
adhipatiratibījābhyāṃ hūṁaṁjvālākarālanīlābhyāṃ |
mā
tṛcakre pure ramye bhāvayed īdṛsaṃ prabhuṃ |
kṛṣṇavarṇṇam mahāghoraṃ nairātmyāsukhadāyakaṃ |
gauryādyā dakṣiṇe kartti avasavye rohitakas tathā ||
kṛpīṭaṃ dakṣiṇe cauryā
vāme pāṇau varāhakaṃ ||
vettālyā dakṣiṇe kūrmma vāme padmabhājanaṃ |
ghasmaryā dakṣiṇe sarppa vāmena yogapātrikā ||
pukkasyā dakṣiṇe siṃha vāmena parsuka
s tathā |
sabaryā dakṣiṇe bhikṣuḥ vāme khikkhirikās tathā
caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalas tathā |
ḍombyā dakṣiṇe vajraṃ avasavye tarjanī tathā ||
arddhaparyaṅkanāṭyasthā gauryādyā dvibhujā matāḥ |
trinetrā ūrdvakesāś ca pañcamudrāvibhūṣitāḥ ||
kṛṣṇavarṇā bhaved gaurī caurī māṃjiṣṭasannibhā |
vettālī taptahemābhā ghasma
rī marakatopamā ||
pukkasī indranīlābhā sabarī candramaṇiprabhā |
caṇḍālī ca nabhasyāmā ḍombinī karbbūrā matā ||
brahmendropendrarudrāś ca vaivasvato vittanā
yakaḥ |
naiṛti vemacitrī ca gauryādīnāṃ tu viṣṭaraṃ ||
bolakaṃ cūṣayitvā tu bhagavantaṃ pūjya bhaktitaḥ |
nairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbaṇaiḥ ||
strīṇāṃ vasya
karam mantran duṣṭānān tarjanan tathā |
nāgākṣepakaraṃ caiva devāsuravimarddanaṃ ||
tad ahaṃ kathayāmy eṣa śṛṇu devi sukhandade ||
buddheṣu bodhisatveṣu mayā nānyatra desi
taṃ ||
asya mantrasya yad udbhūtaṃ vajrasatvena yat kṛtaṃ |
bibhemi sutarā devi uparodhāt tvayi kathyate |
maṇḍalaṃ varttayitvā tu jvālāmālākarālinaṃ |
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇāṃ tilottamāṃ |
ayutajāpena spaṣṭena dīrghanādena cāruṇā |
hevajrayogayuktena kṛṣyante sarvayoṣitaḥ |
lakṣajāpena yogātmā sarvakarma karoty asau |
he
kāravajrayogena nirvisaṃkena cetasā |
vedānām ādimaṃ vaṃ caiva arddhacandrendubhūṣitaṃ |
paścād aṣṭānanāye tu piṅgordvakeśavartmani |
oṁ caturviṃsatinetrāya tadanu ṣoḍasabhu
jāya | kṛṣṇajīmūrttavapuṣāya kapālaāmālānaikadhāriṇe | adhmātakrūracittāya arddhendudraṃṣṭriṇe |
oṁ māraya 2 kāraya 2 garjaya 2 tarjjaya 2 soṣaya 2 sapta
sāgarān bandha 2 nāgāṣṭakān gṛhna 2 satrūn ha hā hi hī hu hū he hai ho hau haṃ haḥ phaṭ svāhā ||
tatas tuṣṭā tu sā devī manthamanthānayogataḥ ||
pṛcchate maṇḍalaṃ
ramyaṃ gāḍhāliṅganacumbanaiḥ |
sāstrā tatra mahājñānī maṇḍalaṃ likhyate svayaṃ |
vajrapadmasamāyogāt hṛṣṭacittaḥ samāhitaḥ ||
puṭam ekaṃ caturdvāran nānārasmisamākulaṃ |
catustoraṇasamāyuktaṃ vajrasūtrair vibhūṣitaṃ |
pañcarekhāsamāyuktaṃ aṣṭau kapālaṃ tato likhet |
pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ |
smaśāne
ṣṭakenāpi śmaśānāṃgārakais tathā |
tanmadhye tu likhet padmaṃ aṣṭapatraṃ sakeśaraṃ |
puṣkare ca likhen narakaṃ śuklavarṇṇaṃ trikhaṇḍinaṃ |
īśāne likhet sarabhaṃ bhikṣur agneya
ṇake ||
cakraṃ likhen naiṛtyāṃ vāyavyaṃ kulisaṃ likhet |
pūrvadvāre tathā kartti kṛpīṭaṃ dakṣiṇe likhet ||
paścimeṣu likhet kūrṃmam uttaram uragan tathā ||
devīnām varṇṇa
bhedena aṣṭacihnaṃ prakīrttitaṃ |
madhye śuklakaroṭañ ca visvavajrāṃkitaṃ likhet ||
vijayakalasaṃ tato dadyāt pallavāgraṃ suvastriṇaṃ |
pañcaratnodara divyaṃ sāli
jaiḥ paripūritaṃ ||
kim bahunā pralāpena yathā tatvasaṃgrahe maṇḍalavidhis tathā kartavyaṃ ||
maṇḍaleṣu praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ |
dvādaśā dviraṣṭābdā hāranūpurabhūṣitāḥ |
jananī bhagi caiva duhitā bhāgineyikāḥ |
māmakasya tathā bhāryā mātu bhaginī ca svasṛkā |
pitur bhaginī tathā caiva a
ṣṭau vidyā prakīrttitāḥ ||
āsāṃ pūjayed yogī gāḍhāliṃganacumbanaiḥ |
karppūraṃ ca pibet tatra tena maṇḍalaprokṣaṇaṃ |
tāsāṃ pāyayed yogī laghu siddhim avāpnuyā
t |
madanañ ca tatra pātavyaṃ bhakṣayed balasālijaṃ |
tām avivattikāṃ kṛtvā bhaga cumbet muhurmuhuḥ |
tābhiś ca cūṣate bolaṃ nṛtyate gīyate ca vā |
krīḍā ca kriyate tatra bolakakkolayo
gataḥ |
paścād dvitīye prahare siṣyaṃ tatra pravesayet |
akṣiṃ pracchādya vastreṇa paścān maṇḍaladarśanaṃ |
abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe |
yathā kathitās tv abhiṣekā ācāryādiprabhedataḥ |
stutipūjā yathākhyātaṃ prāg unneyaṃ susiṣyakaiḥ |
tatvañ ca darśayet tatra viramādiṃ paramāntakaṃ |
gopitaṃ sarvatantreṣu antam antaṃ prakāsitaṃ ||
pṛ
cchate ca sā devī vajrapūjāprayogataḥ |
tat kṣaṇaṃ kīdṛsaṃ deva kathayasva mayā prabhoḥ ||
bhagavān āha ||
āi na antra na majjha tahi nau bhava nau nibbāṇa |
ehu so parama
mahāsuhaü nau para nau appāṇa ||
svasavyetarapāṇais tu vṛddhā cānāmikā ca yā |
tābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ |
paścād utpadyate jñānaṃ ku
surataṃ yathā |
paramāntam madhyaviramasya sūnyāsūnyan tu herukaṃ || ||
hevajre hevajrābhyudayapaṭalaḥ pañcamaḥ || ||