NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
ṣoḍasabhujam aṣṭāsyaṃ catuścaraṇa bhayānakaṃ | kapālamālamālinaṃ vīraṃ nairātmyā || sliṣṭakandharaṃ || pañcamudrādharaṃ deva nairātmyā pṛcchate svayaṃ | || || asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ || tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñā || || taṃ mayā prabhoḥ | cumbayitvā tu nairātmyaṃ kṣiptvā vajraṃ kapāla || || ke | marddayitvā stanau devau maṇḍalaṃ saṃprakāśate | cakraṃ pūrvaṃ yathā kathitaṃ hārārddhahārasobhitaṃ || catuṣkoṇaṃ caturdvāraṃ vajrasūtrair alaṃkṛtaṃ || tatra madhye ahaṃ vidyāt tvayā sārddhaṃ varānane || mahārāgānurāgena sahajānandasvarūpataḥ | aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍasabhūṣitaṃ || caturmārasamākrāntaṃ bhayasyāpi bhayānakaṃ | muṇḍamālākṛtaṃ hāraṃ sūryasthaṃ tāṇḍavānvitaṃ || viśvavajradharaṃ mūrdhni kṛṣṇavarṇṇabhayānakaṃ | hūṁkāraṃ sphārayet svamukhād bhasmoddhūlitavigrahaṃ | ratidvandvasamāpannaṃ nairātmyayā saha saṃpuṭaṃ || nistaraṃgasukhāvāptaṃ nistaraṃgasvarūpiṇaṃ | mūlamukham mahākṛṣṇaṃ dakṣiṇaṃ kundasannibhaṃ || vāmaṃ raktaṃ mahābhīmaṃ ūrdvasya vikarālinaṃ | caturviṃsatinetrāḍhyaṃ seṣāsyā bhṛṅgasaṃnibhaṃ || tvayā mayā pure ramye krīḍate ratiratinirbharaiḥ | niḥsṛtā indradig gaurī pūrvadvāreṣu saṃsthitāḥ | manthyamanthyānayogena caurikā niḥsṛtā punaḥ | niḥsṛtya dakṣiṇadvāre caurī dvārapālikāḥ | bolakakkolayogena vettālī niḥsṛtā punaḥ | niḥsṛtya paścimadvāre niṣaṇṇāṃ mārabhañjanī | mahādvandasamāpattau niḥsṛtā ghasmarī punaḥ || niḥsṛtā uttare dvāre niṣaṇṇā ghorarūpiṇī || dvayo gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ | niḥsṛtya aiśānakoṇe ca niṣaṇṇā raudrarūpiṇī | punar mmanthānayogena śabarī pāvakakoṇake | caṇḍālī rākṣasāṃ diśānāṃ ḍombī mārutakoṇake || tato vajrī mahārāgād drutaṃ bhūtaṃ savidyayā | codayanti tato devyaḥ nānāgītopahārataḥ || uṭṭha bharāḍḍuu karuṇamaṇu pukkasi mahu paritāha | mahasuhajoeṃ kāma mahuṃ cchaḍḍahi suṇṇasahāva || tojjha vihuṇṇe marami haüṃ uṭṭahi tuhu hevajja | cchaḍahi sunnasahāvaḍḍu savarīha sijjhaü kajja || loa nimattia suraapahu suṇṇe acchasi kīsu | haü caṇḍālī viṇṇavami taï viṇu hami na dīsu || indīālī uṭṭha tuhuṃ haü jāṇami tuhu citta | amhe ḍombini ccheamaṇu mā karu karuṇavicchitta || hastyasvakharagāvoṣṭramanujasarabhotukas tathā | dakṣiṇoṣṭakapāleṣu kramai jñeyā dvipādayaḥ || pṛthvī varuṇa vāyuś ca tejaś candrārkka eva ca | antako dhanadaś caiva vāmāṣṭakapālake || sṛṃgāravīrabībhatsaraudrahāsyabhayānakaiḥ | karuṇādbhutaśāntaiś ca navanāṭyarasai yuta || aṁhūṁbhyāṃ mahāvajrī utthito dravamūrtitaḥ | caraṇān sphārayan bhūmau tarjjayantaṃ surāsurān || gaṃ caṃ vaṃ ghaṃ paṃ saṃ laṃ ḍaṃ bījais tu utsṛjed āsāṃ | adhipatiratibījābhyāṃ hūṁaṁjvālākarālanībhyāṃ | tṛcakre pure ramye bhāvayed īdṛsaṃ prabhuṃ | kṛṣṇavarṇṇam mahāghoraṃ nairātmyāsukhadāyakaṃ | gauryādyā dakṣiṇe kartti avasavye rohitakas tathā || kṛpīṭaṃ dakṣiṇe cauryā vāme pāṇau varāhakaṃ || vettālyā dakṣiṇe kūrmma vāme padmabhājanaṃ | ghasmaryā dakṣiṇe sarppa vāmena yogapātrikā || pukkasyā dakṣiṇe siṃha vāmena parsukas tathā | sabaryā dakṣiṇe bhikṣuḥ vāme khikkhirikās tathā caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalas tathā | ḍombyā dakṣiṇe vajraṃ avasavye tarjanī tathā || arddhaparyaṅkanāṭyasthā gauryādyā dvibhujā matāḥ | trinetrā ūrdvakesāś ca pañcamudrāvibhūṣitāḥ || kṛṣṇavarṇā bhaved gaurī caurī māṃjiṣṭasannibhā | vettālī taptahemābhā ghasmarī marakatopamā || pukkasī indranīlābhā sabarī candramaṇiprabhā | caṇḍālī ca nabhasyāmā ḍombinī karbbūrā matā || brahmendropendrarudrāś ca vaivasvato vittanāyakaḥ | naiṛti vemacitrī ca gauryādīnāṃ tu viṣṭaraṃ || bolakaṃ cūṣayitvā tu bhagavantaṃ pūjya bhaktitaḥ | nairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbaṇaiḥ || strīṇāṃ vasyakaram mantran duṣṭānān tarjanan tathā | nāgākṣepakaraṃ caiva devāsuravimarddanaṃ || tad ahaṃ kathayāmy eṣa śṛṇu devi sukhandade || buddheṣu bodhisatveṣu mayā nānyatra desitaṃ || asya mantrasya yad udbhūtaṃ vajrasatvena yat kṛtaṃ | bibhemi sutarā devi uparodhāt tvayi kathyate | maṇḍalaṃ varttayitvā tu jvālāmālākarālinaṃ | abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇāṃ tilottamāṃ | ayutajāpena spaṣṭena dīrghanādena cāruṇā | hevajrayogayuktena kṛṣyante sarvayoṣitaḥ | lakṣajāpena yogātmā sarvakarma karoty asau | hekāravajrayogena nirvisaṃkena cetasā | vedānām ādimaṃ vaṃ caiva arddhacandrendubhūṣitaṃ | paścād aṣṭānanāye tu piṅgordvakeśavartmani |

oṁ caturviṃsatinetrāya tadanu ṣoḍasabhujāya | kṛṣṇajīmūrttavapuṣāya kapālaāmālānaikadhāriṇe | adhmātakrūracittāya arddhendudraṃṣṭriṇe |

oṁ māraya 2 kāraya 2 garjaya 2 tarjjaya 2 soṣaya 2 saptasāgarān bandha 2 nāgāṣṭakān gṛhna 2 satrūn ha hā hi hī hu hū he hai ho hau haṃ haḥ phaṭ svāhā ||

tatas tuṣṭā tu sā devī manthamanthānayogataḥ || pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ | sāstrā tatra mahājñānī maṇḍalaṃ likhyate svayaṃ | vajrapadmasamāyogāt hṛṣṭacittaḥ samāhitaḥ || puṭam ekaṃ caturdvāran nānārasmisamākulaṃ | catustoraṇasamāyuktaṃ vajrasūtrair vibhūṣitaṃ | pañcarekhāsamāyuktaṃ aṣṭau kapālaṃ tato likhet | pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ | smaśāneṣṭakenāpi śmaśānāṃgārakais tathā | tanmadhye tu likhet padmaṃ aṣṭapatraṃ sakeśaraṃ | puṣkare ca likhen narakaṃ śuklavarṇṇaṃ trikhaṇḍinaṃ | īśāne likhet sarabhaṃ bhikṣur agneyaṇake || cakraṃ likhen naiṛtyāṃ vāyavyaṃ kulisaṃ likhet | rvadvāre tathā kartti kṛpīṭaṃ dakṣiṇe likhet || paścimeṣu likhet kūrṃmam uttaram uragan tathā || devīnām varṇṇabhedena aṣṭacihnaṃ prakīrttitaṃ | madhye śuklakaroṭañ ca visvavajrāṃkitaṃ likhet || vijayakalasaṃ tato dadyāt pallavāgraṃ suvastriṇaṃ | pañcaratnodara divyaṃ sālijaiḥ paripūritaṃ ||

kim bahunā pralāpena yathā tatvasaṃgrahe maṇḍalavidhis tathā kartavyaṃ ||

maṇḍaleṣu praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ | dvādaśā dviraṣṭābdā hāranūpurabhūṣitāḥ | jananī bhagi caiva duhitā bhāgineyikāḥ | māmakasya tathā bhāryā mātu bhaginī ca svasṛkā | pitur bhaginī tathā caiva aṣṭau vidyā prakīrttitāḥ || āsāṃ pūjayed yogī gāḍhāliṃganacumbanaiḥ | karppūraṃ ca pibet tatra tena maṇḍalaprokṣaṇaṃ | tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt | madanañ ca tatra pātavyaṃ bhakṣayed balasālijaṃ | tām avivattikāṃ kṛtvā bhaga cumbet muhurmuhuḥ | tābhiś ca cūṣate bolaṃ nṛtyate gīyate ca vā | krīḍā ca kriyate tatra bolakakkolayogataḥ | paścād dvitīye prahare siṣyaṃ tatra pravesayet | akṣiṃ pracchādya vastreṇa paścān maṇḍaladarśanaṃ | abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe | yathā kathitās tv abhiṣekā ācāryādiprabhedataḥ | stutipūjā yathākhyātaṃ prāg unneyaṃ susiṣyakaiḥ | tatvañ ca darśayet tatra viramādiṃ paramāntakaṃ | gopitaṃ sarvatantreṣu antam antaṃ prakāsitaṃ || pṛcchate ca sā devī vajrapūjāprayogataḥ | tat kṣaṇaṃ kīdṛsaṃ deva kathayasva mayā prabhoḥ || bhagavān āha || āi na antra na majjha tahi nau bhava nau nibbāṇa | ehu so paramamahāsuhaü nau para nau appāṇa || svasavyetarapāṇais tu vṛddhā cānāmikā ca yā | tābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ | paścād utpadyate jñānaṃ kusurataṃ yathā | paramāntam madhyaviramasya sūnyāsūnyan tu herukaṃ || ||

hevajre hevajrābhyudayapaṭalaḥ pañcamaḥ || ||