Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
ṣoḍaśabhujam aṣṭāsyaṃ catusvaraṇa bhayāṇakaṃ | kapālamālinaṃ vīraṃ nairātmyāsliṣṭakandharaṃ || pañcamudrādharaṃ devan nairātmyā pṛcchate svaṃ | asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ || tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātavyaṃ mayā prabho | cuṃbayitvā tu nairātmyāṃ kṣiptvā vajraṃ kakkolake || marddayitvā stanau devo maṇḍalaṃ prakāśate | cakraṃ kathitaṃ yathā pūrvvaṃ hārārddhahāraśobhitaṃ || catuḥkoṇaṃ caturdvāram vajrasūtrair alaṃkṛtaṃ | tatra madhye 'haṃ vidyāṃ tvayā sārddhaṃ varānane || mahārāgānurāgeṇa sahajānandrasvarūpataḥ || aṣṭāsyaṃ catusvaraṇaṃ bhujaṣoḍaśabhūṣitaṃ | caturmmārasamākrāntaṃ bhupasyāpi bhayānakaṃ || muṇḍamālākṛtaṃ hāraṃ sūryyasthaṃ tāṇḍavānvitaṃ | visvavajradharaṃ mūrddhni kṛṣṇavarṇṇabhayānakaṃ || hūṁkāraṃ sphārayet | svamukhāt bhasmoddhūlitavigrahaṃ | ratiṃdvaṃdvasamāpannaṃ nairātmāyā sahajasaṃpuṭaṃ || nistaraṅgasukhāvāptaṃ nistaraṃgasvarūpiṇaṃ | lamukhaṃ mahākṛṣṇa dakṣiṇaṃ kundasannibhaṃ || vāmaṃ raktaṃ mahābhīmaṃ mūrddhāsyaṃ vikarālinaṃ | caturviṃśatinetrādyaṃ śeṣāsyā bhṛṅgasannibhāḥ || tvayā mayā pure ramye krīḍatā ratinirbharaiḥ | niḥsṛtā indradig gaurī pūrvvadvāreṣu saṃsthitā || manthamanthānayogena caurikāḥ sṛtā punaḥ | niḥsṛtya dakṣiṇe dvāre caurī dvārapālikā || bolakakkolayogeṇa vetālī niḥsṛtā punaḥ | niḥsṛtya paścime dvāre niṣarṇṇā mārabhaṃjanī || mahādvaṃdvasamāpattau niḥsṛtā ghasmarī punaḥ | niḥsṛtya uttare dvāre niṣarṇṇā ghorarūpipiṇī || dvayor gharṣaṇasaṃyogāt niḥsṛtā pukkasī punaḥ | niḥsṛtya aiśānakoṇe ca niṣarṇṇā raudrarūpiṇī | punaḥ manthānayogena sabarī pāvakakoṇake || caṇḍālī rākṣasadiśāyāṃ ḍombī mārutakoṇake | tato vajrī mahārāgīd drutībhūtaṃ savidyayā || codayanti tato devyo nānāgītopahārataḥ | uṭh bharāḍḍo karuṇamaṇu pukkasi maha paritāhi | mahāsuhajoe kāma mahu cchatuhi suṇṇasamāhi || tojja vihuṇṇeṃ marami haüṃ uṭṭḥahi tuhu hevajja | cchatuhi suṇṇasahāvaḍḍā savaria siṛu kajja || loa ṇimattia suraapahu suṇṇeṃ acchasi kīsa | haü caṇḍālī viṇṇamami taï viṇu uhami na hīsa || indīālī uṭṭha tuhu haü jaṇami tuhu citta | amheṃ ḍombini ccheamaṇu mā karu karuṇavicchitta || hastyasvakharagāvoṣṭramanujasarabhaukas tathā | dakṣiṇāṣṭakapāleṣu kramai jñeyā dvipādayaḥ || pṛthivī varuṇa vāvāyuś ca tejaś candrārkka eva ca | antako dhanadaś caiva vāmāṣṭakakapālake || sṛṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ | karuṇādbhutaśāntaiś ca navanāṭyarasair yūtaḥ || aṁhūṁbhyāṃ mahāvajrī utthito dravamūrtitaḥ | caraṇā taṃ sphālayad bhūmau tarjjayantaṃ surāsurān || gaṁ caṁ vaṁ ghaṁ paṁ maṁ caṃ ḍaṃ | iti bījais tu utsṛjyed āsāṃ | adhipatiratibījābhyāṃ aṁhūṁbhyāṃ jvālāmālākarālanīlābhyāṃ || mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhuṃ | kṛṣṇavarṇṇam mahāghoraṃ nairātmyāsukhadāyakaṃ || gauryā dakṣiṇe kartti avasavye rohitas tathā | kṛpīṭan dakṣiṇe cauryā vāme pāṇau varāhakaṃ || vetālyā dakṣiṇe kūrmam vāme padmabhājanaṃ | ghasmaryyā dakṣiṇe sarpaṃ vāme yogayātrikā || pukkasyā dakṣiṇe siṃha vāmena parasus tathā | savaryā dakṣiṇe bhikṣu vāme khikkhirikā tathā || caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalas tathā | ḍombyā dakṣiṇe vajraṃ vāme tarjjanikās tathā || arddhaparyaṃkanāṭyasthā gauryyādyā dvibhujā matāḥ | trinetrā ūrdvakeśāś ca pañcamudrāvibhūṣitāḥ || kṛṣṇavarṇṇā bhaved gaurī caurī māṃjiṣṭasannibhā | vettālī taptahemābhā ghaśmarī marakatopamā | pukkasī indranīlābhā śavarī candramaṇiprabhā | candāṇḍālī ca nabhaḥsyāmā ḍombinī karburā matā || brahmendropendrarudrāś ca vaivasvabhāta vittanāyakaḥ | naiṛtir vemacitrāṃ ca gauryādīnāṃ tu viṣṭaraṃ || bollakaṃ cūṣayitvā tu bhagavantaṃ pūjya bhaktitaḥ nairātmā pṛcchate mantraṃ gaḍhāliṅgaṇacumbanaiḥ || strīṇāṃ vasyakaram mantraṃ duṣṭānān tarjjanan tathā | nāgākṣepakaraṃ caiva devāsuravimardanaṃ || tad ahaṃ kathayām eṣa sṛṇu devi sukhandade | buddheṣu bodhisatveṣu mayā nānyatra darśitaṃ || asya mantrasya yad bhūtaṃ vajrasatvena yat kṛtaṃ | bibhemi sutarā devi uparodhā tvayi kathyate | maṇḍalaṃ varttayitvā tu jvālāmālākarālinaṃ || abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā || ayutajāpena spaṣṭena dīrghanādena cāruṇā | hevajrayogayuktenākṛṣyante sarvvayoṣitaḥ || lakṣajāpena yogātmā sarvvakarma karoty asau hekāravajrayogena nirviśaṃkena cetasā || vedānām ādimañ caiva arddhendubindubhūpitaṃ | paścād aṣṭānanāyeti piṃgalordvakeśavatsane ||

caturvisatinetrāya tadanu ṣoḍaśabhujāya kṛṣṇajīsūtavapuṣe kapālamālānaikadhāriṇai | adhmātakrūracittāya arddhendudaṣṭriṇe ||

māraya 2 kāraya 2 tarjaya 2 soṣaya 2 saptasāgarāṃ bandha 2 nāgāṣṭaṣṭakān gṛhna 2 sarvvaśatrūn | ha hā hi hī hu hū he hai ho hau haṃ haḥ phaṭ svāhā ||

tatra tuṣṭā tu mā devī manthamanthānayogataḥ pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṃganacumbanaiḥ || śāstā tatra mahājñānī maṇḍali lekhete svayaṃ | vajrasatvasamāyogād dhṛṣṭacittasamātaṃ || puṭam ekaṃ caturdvāraṃ nānārasmisamākulaṃ | catustoraṇasamāyuktaṃ vajrasūtrair vibhūṣitaṃ || paṃcarekhāsamāyuktaṃ aṣṭau kalaśān tato likhet | paṃcaratnaṃmayair cūrṇṇair athavā taṇḍulādibhiḥ || śmasāneṣṭakenāpi śmaśānāṅgārakais tathā | tatmadhye tu likhet mudrām aṣṭapatra sakeśaraṃ || puṣkareṣu likhet nararakaṃ śuklavarṇṇatrikhaṇḍitaṃ | iśāne ca likhet sarabhaṃ bhikṣum agneyakoṇake || cakraṃ likhen naiṛtyāṃ vāyavye kulisaṃ likhet | pūrvvadvāre likhet kartti kṛpīṭan dakṣiṇe likhet || paścime tu likhet kūrmmam ugaram uttare tathā | devīnāṃ varṇṇabhedena aṣṭacihnaṃ prakīrttitaṃ || madhye śukrakaroṭañ ca viśvavajrāṅkitaṃ likhet | vijayakalaśan tato dadyāt pallavāgra suvarṇṇastriṇaṃ || pañcaratnodakan divyaṃ śālijaiḥ paripūritaṃ ||

kim bahunā pralāpena yathā tatvasaṃgrahe maṇḍalavidhis tathā karttavyaḥ ||

maṇḍale ca praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ | dvādaśābdā dviraṣṭābdā hārabhūṣaṁ na bhūṣitāḥ || jananī bha duhitā bhāganayikā | sāmakasya tathā bhāryā gnī ca svasrukā || pitur bhagnī tathā caiva aṣṭā vidyāḥ prakīrttitāḥ | āsā pūjayed yogī gāḍhāliṅganacumbanaiḥ || karpūrañ ca pibet tatra tena maṇḍalaprokṣaṇaṃ | tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt || madanañ ca tatra pātavyaṃ bhakṣayed balasālijaṃ | tāñ ca vivastrikāṃ kṛtvā bhagaṃ cumbayet muhumuhuḥ || tābhiś cūsyate bolaṃ nṛtyate gīyate va vā | krīdā ca kriyate tatra bolakakkollayogataḥ || paścāt dvitīye prahare śiṣyan tatra praveśayet | akṣiṃ pracchādya vastreṇa paścāt maṇḍaladarśanaṃ || abhiṣekan dīyate tatra niśīthe vijane gṛhe || yathā kathitās tv abhiṣekācāryyādiprabhedataḥ | stutipūjā yathākhyātā prāg unneyaṃ suśiṣyakaiḥ || tatvañ ca darśayet tatra viramādiparamāntakaṃ | goyopitaṃ arddhatantreṣu antam antraṃ prakāśitaṃ || pūjyate tatra sā devī vajrapūjāprayogataḥ | tat kṣaṇaṃ kīdṛśaṃ deva kathayasva mahāprabho || āi ṇa anta ṇa majjha ṇaü ṇaü bhava ṇaü nibāṇa | ehu so paramamahāsuha ṇaü para ṇaü appāṇa || svasavyetarapāṇais tu vṛddhānāmikā ca yā | tābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ || paścād utpadyate jñānaṃ kumārīsurataṃ yathā | kim apy utpadyate tatra sūkasya svapnaṃ yathā || paramāntraṃ madhyavirmasya śūnyāc chūnyan tu herukaṃ || ||

|| hevajrābhyudayaḥ pañcamaḥ paṭalaḥ || ||