ṣoḍaśabhujam aṣṭāsyaṃ catusvaraṇa bhayāṇakaṃ |
kapālamālinaṃ vīraṃ nairātmyāsliṣṭakandharaṃ ||
pañcamudrādharaṃ devan nairātmyā pṛcchate svaṃ |
asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ ||
tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātavyaṃ mayā prabho |
cuṃbayitvā
tu nairātmyāṃ kṣiptvā vajraṃ kakkolake ||
marddayitvā stanau devo maṇḍalaṃ prakāśate |
cakraṃ kathitaṃ yathā pūrvvaṃ hārārddhahā
raśobhitaṃ ||
catuḥkoṇaṃ caturdvāram vajrasūtrair alaṃkṛtaṃ |
tatra madhye 'haṃ vidyāṃ tvayā sārddhaṃ varānane ||
mahārāgā
nurāgeṇa sahajānandrasvarūpataḥ ||
aṣṭāsyaṃ catusvaraṇaṃ bhujaṣoḍaśabhūṣitaṃ |
caturmmārasamākrāntaṃ bhupasyā
pi bhayānakaṃ ||
muṇḍamālākṛtaṃ hāraṃ sūryyasthaṃ tāṇḍavānvitaṃ |
visvavajradharaṃ mūrddhni kṛṣṇavarṇṇabhayānakaṃ ||
hūṁkāraṃ
sphārayet | svamukhāt bhasmoddhūlitavigrahaṃ |
ratiṃdvaṃdvasamāpannaṃ nairātmāyā sahajasaṃpuṭaṃ ||
nistaraṅgasukhāvāptaṃ nistaraṃgasvarūpiṇaṃ |
mūlamukhaṃ mahākṛṣṇa dakṣiṇaṃ kundasannibhaṃ ||
vāmaṃ raktaṃ mahābhīmaṃ mūrddhāsyaṃ vikarālinaṃ |
caturviṃśatinetrādyaṃ śeṣāsyā bhṛṅgasannibhāḥ ||
tvayā mayā pure ramye krīḍatā ratinirbharaiḥ |
niḥsṛtā indradig gaurī pūrvvadvāreṣu saṃsthitā ||
manthamanthānayo
gena caurikāḥ sṛtā punaḥ |
niḥsṛtya dakṣiṇe dvāre caurī dvārapālikā ||
bolakakkolayogeṇa vetālī niḥsṛ
tā punaḥ |
niḥsṛtya paścime dvāre niṣarṇṇā mārabhaṃjanī ||
mahādvaṃdvasamāpattau niḥsṛtā ghasmarī punaḥ |
niḥsṛtya u
ttare dvāre niṣarṇṇā ghorarūpipiṇī ||
dvayor gharṣaṇasaṃyogāt niḥsṛtā pukkasī punaḥ |
niḥsṛtya aiśānakoṇe ca niṣa
rṇṇā raudrarūpiṇī |
punaḥ manthānayogena sabarī pāvakakoṇake ||
caṇḍālī rākṣasadiśāyāṃ ḍombī mārutakoṇake |
tato vajrī mahārāgīd drutībhūtaṃ savidyayā ||
codayanti tato devyo nānāgītopahārataḥ |
uṭh bharāḍḍo karuṇa
maṇu pukkasi maha paritāhi |
mahāsuhajoe kāma mahu cchatuhi suṇṇasamāhi ||
tojja vihuṇṇeṃ marami haüṃ uṭṭḥahi tuhu hevajja |
cchatuhi suṇṇasahāvaḍḍā savaria siṛu kajja ||
loa ṇimattia suraapahu suṇṇeṃ acchasi kīsa |
haü caṇḍālī viṇṇamami ta
ï viṇu uhami na hīsa ||
indīālī uṭṭha tuhu haü jaṇami tuhu citta |
amheṃ ḍombini ccheamaṇu mā karu karuṇa
vicchitta ||
hastyasvakharagāvoṣṭramanujasarabhaukas tathā |
dakṣiṇāṣṭakapāleṣu kramai jñeyā dvipādayaḥ ||
pṛthivī
varuṇa vāvāyuś ca tejaś candrārkka eva ca |
antako dhanadaś caiva vāmāṣṭakakapālake ||
sṛṅgāravīrabībhatsaraudrahā
syabhayānakaiḥ |
karuṇādbhutaśāntaiś ca navanāṭyarasair yūtaḥ ||
aṁhūṁbhyāṃ mahāvajrī utthito dravamūrtitaḥ |
caraṇā taṃ
sphālayad bhūmau tarjjayantaṃ surāsurān ||
gaṁ caṁ vaṁ ghaṁ paṁ maṁ caṃ ḍaṃ | iti bījais tu utsṛjyed āsāṃ |
adhipatiratibījābhyāṃ aṁhūṁbhyāṃ jvālāmālākarālanīlābhyāṃ ||
mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhuṃ |
kṛṣṇavarṇṇam mahāghoraṃ nairātmyāsukhadāyakaṃ ||
gauryā dakṣiṇe
kartti avasavye rohitas tathā |
kṛpīṭan dakṣiṇe cauryā vāme pāṇau varāhakaṃ ||
vetālyā dakṣiṇe kūrmam vāme padmabhāja
naṃ |
ghasmaryyā dakṣiṇe sarpaṃ vāme yogayātrikā ||
pukkasyā dakṣiṇe siṃha vāmena parasus tathā |
savaryā dakṣiṇe bhikṣu
vāme khikkhirikā tathā ||
caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalas tathā |
ḍombyā dakṣiṇe vajraṃ vāme tarjjanikās tathā ||
arddhaparyaṃkanāṭyasthā gauryyādyā dvibhujā matāḥ |
trinetrā ūrdvakeśāś ca pañcamudrāvibhūṣitāḥ ||
kṛṣṇavarṇṇā bhave
d gaurī caurī māṃjiṣṭasannibhā |
vettālī taptahemābhā ghaśmarī marakatopamā |
pukkasī indranīlābhā śavarī candramaṇiprabhā |
candāṇḍālī ca nabhaḥsyāmā ḍombinī karburā matā ||
brahmendropendrarudrāś ca vaivasvabhāta vittanāyakaḥ |
naiṛtir vemacitrāṃ ca gauryādī
nāṃ tu viṣṭaraṃ ||
bollakaṃ cūṣayitvā tu bhagavantaṃ pūjya bhaktitaḥ
nairātmā pṛcchate mantraṃ gaḍhāliṅgaṇacumbanaiḥ ||
strīṇāṃ va
syakaram mantraṃ duṣṭānān tarjjanan tathā |
nāgākṣepakaraṃ caiva devāsuravimardanaṃ ||
tad ahaṃ kathayām eṣa sṛṇu devi sukha
ndade |
buddheṣu bodhisatveṣu mayā nānyatra darśitaṃ ||
asya mantrasya yad bhūtaṃ vajrasatvena yat kṛtaṃ |
bibhemi sutarā devi u
parodhā tvayi kathyate |
maṇḍalaṃ varttayitvā tu jvālāmālākarālinaṃ ||
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilo
ttamā ||
ayutajāpena spaṣṭena dīrghanādena cāruṇā |
hevajrayogayuktenākṛṣyante sarvvayoṣitaḥ ||
lakṣajāpena yogātmā sarvvakarma karoty asau
hekāravajrayogena nirviśaṃkena cetasā ||
vedānām ādimañ caiva arddhendubindubhūpitaṃ |
paścād aṣṭānanāyeti piṃgalordva
keśavatsane ||
caturvisatinetrāya tadanu ṣoḍaśabhujāya kṛṣṇajīsūtavapuṣe kapālamālānaikadhāriṇai | adhmāta
krūracittāya arddhendudaṣṭriṇe ||
māraya 2 kāraya 2 tarjaya 2 soṣaya 2 saptasāgarāṃ bandha 2 nāgāṣṭaṣṭakān gṛ
hna 2 sarvvaśatrūn | ha hā hi hī hu hū he hai ho hau haṃ haḥ phaṭ svāhā ||
tatra tuṣṭā tu mā devī manthamanthānayogataḥ
pṛcchate
maṇḍalaṃ ramyaṃ gāḍhāliṃganacumbanaiḥ ||
śāstā tatra mahājñānī maṇḍali lekhete svayaṃ |
vajrasatvasamāyogād dhṛṣṭacittasamā
taṃ ||
puṭam ekaṃ caturdvāraṃ nānārasmisamākulaṃ |
catustoraṇasamāyuktaṃ vajrasūtrair vibhūṣitaṃ ||
paṃcarekhāsamāyuktaṃ aṣṭau kalaśān tato likhet |
paṃcaratnaṃmayair cūrṇṇair athavā taṇḍulādibhiḥ ||
śmasāneṣṭakenāpi śmaśānāṅgārakais tathā |
tatmadhye tu likhet mu
drām aṣṭapatra sakeśaraṃ ||
puṣkareṣu likhet nararakaṃ śuklavarṇṇatrikhaṇḍitaṃ |
iśāne ca likhet sarabhaṃ bhikṣum agneya
koṇake ||
cakraṃ likhen naiṛtyāṃ vāyavye kulisaṃ likhet |
pūrvvadvāre likhet kartti kṛpīṭan dakṣiṇe likhet ||
paścime tu
likhet kūrmmam ugaram uttare tathā |
devīnāṃ varṇṇabhedena aṣṭacihnaṃ prakīrttitaṃ ||
madhye śukrakaroṭañ ca viśvavajrā
ṅkitaṃ likhet |
vijayakalaśan tato dadyāt pallavāgra suvarṇṇastriṇaṃ ||
pañcaratnodakan divyaṃ śālijaiḥ paripūritaṃ ||
kim bahu
nā pralāpena yathā tatvasaṃgrahe maṇḍalavidhis tathā karttavyaḥ ||
maṇḍale ca praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ |
dvādaśābdā dviraṣṭābdā hārabhūṣaṁ na bhūṣitāḥ ||
jananī bha duhitā bhāganayikā |
sāmakasya tathā bhāryā gnī ca svasrukā ||
pitur bhagnī tathā caiva
aṣṭā vidyāḥ prakīrttitāḥ |
āsā pūjayed yogī gāḍhāliṅganacumbanaiḥ ||
karpūrañ ca pibet tatra tena maṇḍalaprokṣaṇaṃ |
tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt ||
madanañ ca tatra pātavyaṃ bhakṣayed balasālijaṃ |
tāñ ca vivastrikāṃ kṛtvā
bhagaṃ cumbayet muhumuhuḥ ||
tābhiś cūsyate bolaṃ nṛtyate gīyate va vā |
krīdā ca kriyate tatra bolakakkollayogataḥ ||
paścāt
dvitīye prahare śiṣyan tatra praveśayet |
akṣiṃ pracchādya vastreṇa paścāt maṇḍaladarśanaṃ ||
abhiṣekan dīyate tatra niśīthe
vijane gṛhe ||
yathā kathitās tv abhiṣekācāryyādiprabhedataḥ |
stutipūjā yathākhyātā prāg unneyaṃ suśiṣyakaiḥ ||
tatvañ ca darśayet tatra viramādiparamāntakaṃ |
goyopitaṃ arddhatantreṣu antam antraṃ prakāśitaṃ ||
pūjyate tatra sā devī vajrapūjāprayogataḥ |
tat kṣaṇaṃ kīdṛśaṃ deva ka
thayasva mahāprabho ||
āi ṇa anta ṇa majjha ṇaü ṇaü bhava ṇaü nibāṇa |
ehu so paramamahāsuha ṇaü para ṇaü appā
ṇa ||
svasavyetarapāṇais tu vṛddhānāmikā ca yā |
tābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ ||
paścād utpadyate jñānaṃ kumā
rīsurataṃ yathā |
kim apy utpadyate tatra sūkasya svapnaṃ yathā ||
paramāntraṃ madhyavirmasya śūnyāc chūnyan tu herukaṃ || ||
|| hevajrābhyudayaḥ pañcamaḥ paṭalaḥ || ||