Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
ṣoḍaśabhujam aṣṭāsyaṃ catuścaraṇam bhayānakaṃ | kapālamālinaṃ vīraṃ nairātmāśliṣṭakandharaṃ | pañcamudrādharaṃ devaṃ nairātmā pṛcchate svayaṃ | asmin cakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ | tvadīya maṇḍalaṃ kīdṛk prāg na jñātaṃ mayā prabho | cumbayitvā tu nairātmāṃ kṣiptvā vajraṃ kakkolake | marddayitvā stanau devo maṇḍalaṃ samprakāsa..ye..te | cakraṃ pūrvvaṃ yathā kathitaṃ hārārddhahāraśobhitaṃ | catuṣkoṇaṃ caturdvāraṃ | vajrasūtrair alaṃkṛtaṃ | tatra madhye haṃ vidyāṃ tvayā sārddhaṃ varānane mahārāgānurāgeṇa sahajānandasvarūpataḥ | aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitaṃ | caturmmārasamākrāntaṃ | bhayasyāpi bhayānakaṃ | muṇḍamālāṃkṛtaṃ hāraṃ sūryasthaṃ tāṇḍavānvitaṃ | viśvavajradharaṃ mūrdhni kṛṣṇavarṇṇaṃ bhayānakaṃ | hūṁkāraṃ sphārayet svamukhād bhasmoddhūlitavigrahaṃ | ratidvandvasamāpannaṃ nairātmāayā saha sampuṭaṃ nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇaṃ | mūlamukhaṃ mahākṛṣṇaṃ dakṣiṇaṃ kundasannibhaṃ | vāmaṃ bhīmaṃ mahāraktaṃ | ūrdvāsyaṃ vikarālinaṃ | caturvviṅśatinetrāḍhyaṃ śeṣāsyāḥ bhṛṅgasannibhāḥ | tvayā mayā pure ramye krīḍatāṃ ratinirbharaiḥ | niḥsṛtā indradig gaurī | pūrvvadvāre ṣu saṃsthitā | manthamanthānayogena caurikā niḥsṛtā punaḥ | niḥsṛtya dakṣiṇe dvāre caurikā dvārapālikā | bolakakkolayogena vettālī niḥsṛtā punaḥ | niḥsṛtya paścime dvāre niṣyaṇṇā mārabhañjinī | mahādvandvasamāpattau niḥsṛtā ghasmarī punaḥ | niḥsṛtya uttare dvāre niṣannā ghorarūpiṇī dvayor gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ nisṛtya aiśānakoṇe ca niṣannā raudrarūpiṇī | punar mmanthānayogena sabarī pāvakakoṇake | caṇḍālī rākṣasāyāṃ | ḍombī mārutakoṇake | tato vajrī mahārāgād drutaṃ bhūtaṃ | svavidyayā | codayanti ca | tato devyaḥ nānāgītopahārataḥ | uṭṭha bharāḍo karuṇamaṇu pukkasi mahu paritāhi | mahāsuhajoeṃ kāma mahuṃ cchāḍḍahi suṇṇasahāva | tojjha vihuṇṇeṃ mamarami haüṃ uṭṭhahi tuhuṃ hevajja cchaḍḍahi suṇṇasahāvaḍā | savariha sijjhaü kajja | loya ṇiīmattī suraapahu suṇṇe acchasi kīsu | haüṃ caṇḍālī vinnavami taï viṇu uhami na dīsu | indrīālī uṭṭha tuhuṃ haüṃ jāṇami tua cintu | amheṃ ḍombiṇi ccheamaṇu mā karu karuṇavicchitti | hastyaśvakharagāvoṣṭramanujasarabhotukas tathā | dakṣiṇāṣṭakapāleṣu kramair jñeyāḥ dvipādayaḥ | pṛthavī varuṇa vāyuś ca tejaś candrārkka eva ca | antako dhanadaś caiva vāmāṣṭakapālake | śṛṅgāravīrabībhatsaraudrahāsyamahābhayānakaiḥ karuṇādbhutaśāntaiś ca navanāṭyarasair yutaḥ aṁhūṁbhyāṃ mahāvajrī utthito dravamūrttitaḥ | caraṇān sphālayan bhūmau tarjjayantaṃ surāsurān | gaṁ caṁ vaṁ ghaṁ puṁ saṁ caṁ ḍaṁ bījais tu utsṛjed āsāṃ | adhipatiratibījābhyāṃ hūṁaṁbhyāṃ jvālāmālākarālanīlābhyāṃ | aṁhaṁbhyāṃ mahāvajrī utthito dravamūrttitaḥ | mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhuṃ | kṛṣṇavarṇaṃ mahāghoraṃ nairātmāsukhadāyakaṃ | gauryā dakṣiṇe karttiḥ | avasavye rohitakas tathā | kṛpīṭaṃ dakṣiṇe cauryāḥ vāme pāṇau varāhakaṃ | vettālyā dakṣiṇe kūrmmaṃ vāme padmabhājanaṃ | ghasmaryā dakṣiṇe sarppaṃ vāmena yogapātrikā | pukkasyā dakṣiṇe siṃhaṃ vāme parśus tathā | sabaryā dakṣiṇe bhikṣuḥ vāme khikkhirikā tathā | caṇḍālyā dakṣiṇe cakraṃ vāme lāṅgalas tathā | ḍombyā dakṣiṇe vajraṃ avasavye tarjjanī tathā | arddhapaṅkajanāṭyasthāḥ gauryādyā dvibhujā matāḥ | trinetrā ūrdvakeśāś ca pañcamudrāvibhūṣitāḥ | kṛṣṇavarṇṇā bhaved gaurī | caurī māñjiṣṭhasannibhāḥ | vettālī taptahemābhā | ghasmarī maraktopamā | pukkasī indranīlābhā | sabarī candramaṇiprabhā | caṇḍālī ca nabhasaḥ śyāmā | ḍombinī karbburā matā | brahmendropendrarudraś ca vaivasvataḥ vittanāyakaḥ | nairitir vemacitrī ca | gauryādīnān tu viṣṭaraṃ | bolakaṃ pūjayitvā tu bhagavantaṃ pūjya bhaktitaḥ | nairātmā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ | strīṇāṃ vaśyakaraṃ mantraṃ duṣṭānāṃ tarjjanaṃ tathā | nāgānāṃ kṣepakarañ caiva devāsuravimarddanaṃ | tad ahaṃ kathayāmy eṣa śṛṇu devi sukhaṃdade | buddhe bodhisattveṣu mayā nānyatra deśitaṃ | asya mantrasya yad bhūtaṃ vajrasatvena yat kṛtaṃ | bibhemi sutarām devi | uparodhāt tvayi kathyate | maṇḍalaṃ varttayitvā tu jvālāmālākarālinaṃ | abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā | ayutajāpena japtena dīrghanādena cāruṇā | hevajrayogayuktenākṛṣyante sarvvayoṣitaḥ | lakṣajāpayogātmā sarvvakarmma karoty asau | hekāravajrayogena nirvviśaṅkena cetasā | vedānām ādimañ caivārddhacandrendubhūṣitaṃ | paścād aṣṭānanāyeti piṅgordvakeśavartmune |

caturvviṅśatinetrāya tadanu ṣoḍaśabhujāya ca kṛṣṇajīmūtavapuṣe | kapālamālānaikadhāriṇe | adhyātmakrūracittāya arddhendudaṃṣṭriṇe |

māraya 2 kāraya 2 tarjaya 2 garjaya 2 śoṣaya 2 saptasāgarān bandha 2 nāgāṣṭakān gṛhna 2 satrūn ha hā hi hī hu hū he hai ho hau haṃ haḥ phaṭ 2 svāhā ||

tatra tuṣṭā tu sā devī manthamanthānayogataḥ | pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ | śāstā tatra mahājñānī maṇḍalam likhyate svayaṃ | vajrapadmasamāyogāt hṛṣṭacittasamāhitaḥ | puṭam ekaṃ caturdvāraṃ nānāraśmisamākulaṃ | catustoraṇasamāyuktaṃ vajrasūtrair vvibhūṣitaṃ | pañcarekhāsamāyuktaṃ | aṣṭau kalasān tato likhet | pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ | smaśāneṣṭakenāpi smaśānāṅgārakais tathā | tanmadhye tu likhet padmam aṣṭapatraṃ sakeśaraṃ puṣkare ca likhen narakaṃ śuklavarṇṇaṃ trikhaṇḍinaṃ | aiśānyāṃ likhet sarabhaṃ | bhikṣur agnikoṇake | cakraṃ likhen nairitye | vāyavye kuliśaṃ likhet | pūrvvadvāre tathā karttiḥ kṛpīṭaṃ dakṣiṇe likhet | paścime tu likhet kūrmmaṃ | uragañ cottare tathā | devīnāṃ varṇṇabhedenāṣṭacihnaṃ prakīrttitaṃ | madhye śuklakaroṭañ ca viśvavajrāṅkitaṃ likhet | vijayakalasaṃ tato dadyāt pallavāgraṃ suvastriṇaṃ | pañcaratnodaraṃ divyaṃ śālijaiḥ paripūritaṃ |

kim bahunā pralāpena yathā tatvasaṅgrahe maṇḍalavidhiḥ tathā karttavyaḥ |

maṇḍale ca praveṣṭavyā divyā cāṣṭau mahāsukhā dvādaśābdā dviraṣṭābdā hāranūpurabhūṣitā | jananī bhaginī caiva duhitā ca bhāgneyikā | māmakasya tathā bhāryā mātur bhaginī ca svasrikā pitur bhaginī tathaiva ca | aṣṭau vidyāḥ prakīrttitāḥ | āṣāṃ pūyaujayed yogī gāḍhāliṅganacumbanaiḥ karppūrañ ca pibet tatra tena maṇḍalaprokṣaṇaṃ | tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt || madanaṃā ñca pātavyaṃ bhakṣayed balaśālijaṃ | tāṃ vivastrikāṃ kṛtvā bhagaṃ cumbayen muhurmuhuḥ tābhiś ca cūṣyate bolaṃ kaṃ nṛtyate gīyate ca vā | krīḍā ca kriyate tatra bolakakkolayoga | paścāt dvitīye prahare śiṣyaṃ praveśayet tatra | akṣiṃ pracchādya vastreṇa paścān maṇḍalaṃ darśayet | abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe | yathā kathitābhiṣekā ācāryādiprabhedataḥ | stutipūjā yathākhyātā prāg unneyaṃ suśiṣyakaiḥ | tatvaṃ darśayet tatra viramādiparamāntakaṃ | gopitaṃ sarvvatantreṣu antam antraṃ prakāśitaṃ | pṛcchate tatra sā devī vajrapūjāprayogataḥ | tat kṣaṇaṃ kīdṛśaṃ deva kathayasva mahāprabho āi na anta na majjha tahiṃ nau bhava nau nibbāṇa | ehu so paramamahāsuhaho nau para nau āppāṇa | savyetarapāṇis tu vṛddhā cānāmikā ca yā | tābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ | paścād utpadyate jñānaṃ kumārīsurataṃ yathā | paramāntaṃ viramādau śūnyāśūnyan tu herukaṃ || ||

hevajrābhyudayo nāma pañcamaḥ paṭalaḥ || ||