Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.

atha vajragarbbhapramukhāḥ sarvavajraḍākinyaḥ saṃsayaprāptā daurmmanasyaprāptāḥ bhagavantaṃ vajrasatvam evam āhuḥ|| ||bhagavan saṃsayam apanaya |

caryāpaṭale yad ākhyātaṃ gītan nāṭyañ ca siddhidaṃ | tatra sandeho me vartet kiṃ gītan nāṭyañ ca kim | devatābhiṣekaṃ yac ca kathitam dveṣādimudraṇaṃ | tatra sandeho me vartteta ki mudraṃ kasya mudraṇaṃ | mantroddhāre ca yat pro bījakam | tatra me bhrāntiḥ saṃjātā kim bījaṃ kasya bījakam | kulapaṭale yā khyātā nāḍyo dviṣoḍasātmikā | viśuddhiṃ teṣāṃ kathayantu bhagavanto bhrāntir me bhūt | bhagavān āha | kollaïre ṭṭhia bolā mummuṇire kakko ghaṇa kivājjaï karuṇe kiyai re rolā | tahi balu khājjaï gāḍhe karuṇā pijjaï | ale kāliñjara paṇiaï dunduru vājjiaï | caüsama kathuri sihlā kappūra lāiaï | mālaï indhaṇa sāli tahi bharu khāiaï | ṇa rante suddhāśuddha na muṇiaï | niraṃsu aṃgi caḍāviaï | tahiṃ je sarāpa paṇiaï | malayaje kunduru vāṭṭaï ḍiṇḍiṇ ṇa vājjiiaïre || || nāṭyañ ca śrīherukarūpeṇāmuṣitasmṛtiyogataḥ | bhāvanāraktacittenāviraktābhyāsacetasā | vajradharmais tathā buddhair yoginībhiś ca mātṛbhiḥ | ābhyāṅ gītanāṭyābhyāṃ gīyate nṛtyate param | gaṇarakṣā tv anenaiva ātmarakṣā tathaiva ca | anenaiva vasaṃ loke mantrajāpan tv anena tu || sādaraṃ gīyate yatra sādaraṃ pavyate yatra kṣaṃ puraskṛtya | tatra ghrāṇan tu lakṣayet | lasunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tathā punaḥ | karppūra malayajaṃ tadanu dhiṣṭhānaṃ lakṣaṇaṃ | rutaṃ hansa bhṛṅgasya śrūyate | gītaseṣataḥ | gomāyor api sabdasya bāhyodyāne lakṣayet | nāliṅga aṅkena lakṣate kulaṃ | vyastakulabhāvanāyogān na siddhir nnāpi sādhakaḥ | nairātmyā| gaurī paisūnyamudreṇa vārī rāgeṇa mudrayet+ | irṣyayā mudrayā ḍākinīṃ pukkasī dreṇa caṇḍālī pisunamudrayā | ḍombī rāgasya mudreṇa punargaurī ca dveṣataḥ | caurī mohamudreṇa vettālī pi rāgamudreṇa mohamudreṇa bhūcarī | khecarī rāgamudreṇa mudraṇaṃ jānatecchayā | āler ādi nairātmyā ka | āles tṛtīyakaṃ gaurī caturthaṃ vāginī | pañcamaṃ vajraḍāki ca ṣaṣṭhamaṃ pukkasī smṛtā | sa| navamaṃ ḍombinīñ caiva | punargaurī dvipañcakaṃ | gaurī ekādasaṃ khyātaṃ ve sakaṃ caturddasamaṃ bhūcarī | pañcadasamaṃ khecaryā yoginīnāṃ svabījakam | kulapaṭaḍasātmikā | nādvadvadveyaikaika yoginyaḥ kramaso matā | lalanā rasanā avatī matā | sarvaseṣāṃ tyājyan yatnāt ṣoḍasī na kalā yataḥ | kasmād dhetor arthakriyākaraṇatvāt | bodhi | ālirūpaṃ mahāsaukhyaṃ yoginyas tasya cāṅśukāḥ || vajragarbbha āha || karppūraṃ nīsaṃbhavaṃ | sahajānandasvabhāvañ ca avyayaṃ pīvaraṃ khagaṃ | bhagavān āha | evam eva yathā vadasi | vajra bodhicittaṃ | bhagavān āha | maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca | bodhicittam utpādayet | vivṛttisaṃvṛttirūpakaṃ | saṃvṛttiḥ kundasaṃkāsaṃ vivṛti sukharūpiṇam | strīkakkole sukhāvatyām evaṃkāraṃ svarūpake | sukhasya rakṣaṇād eva sukhāvadīti sabditaṃ | buddhānāṃ bodhisatvānāṃm ādhāraṃ vajradhāriṇām | evam eva tu saṃsāro nirvāṇam evam eva tu | saṃsārād ṛte nānyaṃ nirvāṇam pratipadyate | saṃsāraṃ rūpasabdādyāḥ saṃsāraṃ vedanādayaḥ | saṃsāraām indriyāṇy eva saṃsāraṃ dveṣakādayaḥ | amī dharmmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ | amūḍha saṃsarana suddhyā saṃsāro nirvitāyate | nirvvṛti bodhicittañ ca vivṛttisaṃvṛttirūpakam | cāruvaktrāṃ visālākṣī rūpayauvanamaṇḍitāṃ | syāmāṃ dhī tu sihlakarppūrasaṃbhavām | madanaṃ pāyet tāsāṃ svayaṃ caiva pibet tataḥ | paścād anurāgayen mudrā svaparārthaprasi | kkole bolakaṃ kṣiptvā kunduraṃ kurute vratī | tasmin yoge samudbhūtaṃ karppūraṃ na tyajed budhaḥ | na kareṇa tato gṛhyet suktikāyāṃ na saṃkhake | amṛtaṃ jihvayā grāhyam edhanādya balasya vai | karppūram eva nairātmya sukhaṃ nairātmapepiṇaṃ tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale || ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā | saiva bhagavatī prajñā utpannakrapakṣataḥ | na sā dīrghā na sā hrasvā caturasrā na tu varttulā | svādagandharasātītā sahajānandakāriṇī | tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca | tayā sārddhaṃ bhavet siddhir mmahāmudrā sukhaṃdadā | rūpaṃ sabdas tathā gandhā rasaḥ sparśas tathaiva ca | dharmadhātusvabhāvaś ca prajñāyaivāpabhujyate|| saiva sahajarūpā tu mahāsukhā divyayoginī saiva maṇḍalacakra tu pañcajñānasvarūpiṇī | ādarśajñānarū sā samatājñānabhāvinī | sadbhūtapratyavetyavekṣā ca kṛtyānuṣṭhāna saiva tu | suvisuddhadharmadhātv īsā saivāha maṇḍalādhipaḥ | saiva nairātmayoginyā svarūpa dharmadhātukam | vajragarbbha āha | cakraṃ bhāvanāmārgaṃ devatānāṃ yathodayam | bhaga kathitaṃ sarvaṃ samvaraṃ kathayasva me | bhagavān āha | yoginyā dehamadhyastham akāraṃ samvaraṃ .. .. taṃ | yathā bāhyaṃ tathā saṃvaraṃ tat prakāsitaṃ | bolasaukhyam mahāmudrā vajrāyatanam upāyakam | anayā guhyasamāpatyā bāhyadvandvaṃ nirdarśitam || trikayaṃ dehamadhyastha cakrarūpeṇa kathyate | trikāyasya parijñānaṃ cakraṃ mahat sukham matam | dharmmasaṃbhoganirmāṇaṃ mahāsukhan tathaiva ca yonihṛtkaṇṭhamasteṣu trayaḥ | kāya vyavasthitāḥ | aśeṣāṇān tu satvānā yatrotpattiḥ pragīyate | tatra nirmmāṇakāyaḥ syān nirmmāṇaṃ sthāvaram matam || utpadyate nirmmyate 'nena kāyan nairmmāṇikaṃ dharmmadhātusvarūpan tu dharmakāyaṃ ca hṛd bhavet | saṃbhoge bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇāṃ | kaṇṭhe saṃbhogacakraṃ ca mahāsukhaṃ sim | ekāṃkāre ca niṣyandam vipākaṃ dharmacakrataḥ | puruṣakārañ ca saṃbhoge vaimalyaṃ sukhacakrake || phalaṃ caturvidhaṃ proktaṃ niṣyandādyaiḥ prabheditam | karmmabhuk bhagavatī prajñā karmmamārutacoditā || yathā kṛtaṃ yathā bhuktaṃ niṣyanda iti sabditam | vipākaṃ tadviparyāsa karmmaṇy alpe mahat phalaṃ | vaimalyaṃ yogavisuddhiphalaṃ puruṣakāram upāryanam | sthāvarī nirmmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ || sarvāstivādo dharmmacakre dharmmo vāksamudbhavaḥ samvidī saṃbhogacakre cakra kaṇṭhe saṃvedanaṃ yataḥ | mahāsaṃghī sukhacakre ca mahāsukha ke sthitaṃ yataḥ | nikāyaṃ kāyam ity uktam udāraṃ vihāram ucyate || vītarāgo bhaved yonau jalāyūjjvalacīvaraṃ | upādhyāyī tathā jananī vanda mastakāñjaliḥ | sikṣāpadaṃ jagatkṛtyaṃ mantrajāpam ahan tathā | akāraṃ yonicakrasya haṃkāraṃ mahāsukhasya ca | yāto bhikṣur dhvan mantraṃ nagnaḥ siratuṇḍamuṇḍitaḥ | ābhiḥ sāmagrībhiḥ satvā buddhā eva na yaḥ || bhūmayo dasamāsāś ca satvā dasabhūmīsvarāḥ |

atha sarvā devatyo nairātmyāyoginīpramukhāḥ | tadyathā locanā māmakī ca pāṇḍarā ca tārā ca cundā ca bhṛkuṭī ca parṇṇasavarī ca ahomukhā ca | evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayam āpannāḥ | etā bhāratīṃ srutvā mūrcchitāḥ santrastā avanau patitāḥ | dhūnanaprāptāḥ tāḥ sarvā devatīṃ dṛṣṭvā saṃstauti vajrī punar utthāpanā ca ||

khiti jala paṇaṇa huāsana ho | tumhe bhāiṇi devi | suṇaha pavañcami tatu kahami jo ni ṇa jāṇavi kovi | svapnavad bhagavato vacanaṃ srutvā sarvvās tā jīvaprāptā abhūvan | bhagavān āha | satvā buddhā eva kiṃtu āgantukamalāvṛtāḥ tasyāpakarṣaṇād buddhā eva na saṃsayaḥ | evam etad bhagavān satyaṃ na mṛṣā | bhagavān āha | ghumaï garalaha ṇahi yo ṇisvaaṇa loa | mohavivajjia tattumaṇu tasu para tuṭṭaï soa | tathā nirvṛti upāyajño hevajremāḥ | avidyādyair nna gṛhyante na ca mohādibandanaiḥ | abuddho nāsti satvaikaḥ saṃbodhāt svasya ca | narakapretatiryaṃ ca devāsuramanuṣyakāḥ | āmedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ | na jānanti yat saukhyaṃ devāsyāpy asurasya vā | na buddho labhyate 'nyatra lokadhātuṣu kutracit | cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ | caṇḍālaveṇukārādyā māraṇārthāsvacittakāḥ | te pi hevajraṃ samāgamya siddhyante nātra saṃsayaḥ | ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ | saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacakrake | upāyaṃ prāpya hevajre vajragarbbha mahāmahaḥ | visodhayanti ye viṣayāna lapsyante svanuttaraṃ vajragarbbha āha | pṛthivī pukkasī khyātā katham akṣobhyamudraṇaṃ | mohaṃ yasmāt kakkhaṭatvaṃ kāyo vairocano mataḥ | bhagavān āha | kāyaṃ vihāya cittasya nānyatra laḍitaṃ bhavet | tasmād vairocanaṃ cittaṃ kāyaṃ cittena mudrayeta | vajragarbbha āha | abdhātu savarī khyātā | akṣobhyaṃ dravarūpakaṃ | savarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho | bhagavān āha | cittaṃ vihāya kāyasya sthitir anyā na dṛsyate | tasmāc cittaṃ bhaven mohaṃ cittaṃ mohena mudrayet | tejaś caṇḍālinī khyātā kathaṃ ratne samudraṇam | yujyate rāgamudreṇa caṇḍālyā nānyamudraṇa | bhagavān āha | ktaṃ yataḥ khyātaṃ raktaṃ ratnasaṃbhavam | tejo raktasvarūpatvāt rāgaṃ pisunena mudrayet || vajragarbbha āha | yasmād ḍombinī vāyur amoghaṃ vāyurūpakaṃ | ḍombinī amoghamudreṇa mudraṇaṃ yujyate prabhoḥ | bhagavān āha | rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ | tasmād rāgasya mudreṇa ḍombinī mudrayed budhaḥ | rūpaṃ yasmāt kakkhaṭatvaṃ gauryādyai vairocano mataḥ | pūrvoktenaiva nyāyena gaurī cittena mudrayet | caurīn tenaiva nyāyena vettālīñ ca tathaiva ca || ghasmarīṃ ca tayā yuktyā mudraṇam aviparītataḥ | samāpattau sthite deve hevajre vajradhāriṇe | tatra pṛcchati nairātmyā satvārthāya mahābalim | evaṃkāre samāsīno vajrasatvo diśed balim | sattvānāṃ rakṣaṇārthāya vighnā vināyakād api || oṁ inda yama ja