atha vajragarbbhapramukhāḥ sarvavajraḍākinyaḥ saṃsayaprāptā daurmmanasyaprāptāḥ bhagavantaṃ
vajrasatvam evam āhuḥ||
||bhagavan saṃsayam apanaya |
caryāpaṭale yad ākhyātaṃ gītan nāṭyañ ca siddhidaṃ |
tatra sandeho
me vartet kiṃ gītan nāṭyañ ca kim |
devatābhiṣekaṃ yac ca kathitam dveṣādimudraṇaṃ |
tatra sandeho me vartteta ki mudraṃ kasya mudraṇaṃ |
mantroddhāre ca yat pro bījakam |
tatra me bhrāntiḥ saṃjātā kim bījaṃ kasya bījakam |
kulapaṭale yā khyātā nāḍyo dviṣoḍasātmikā |
viśuddhiṃ teṣāṃ kathayantu bhagavanto bhrāntir me bhūt |
bhagavān āha |
kollaïre ṭṭhia bolā mummuṇire kakko
lā
ghaṇa kivājjaï karuṇe kiyai re rolā |
tahi balu khājjaï gāḍhe karuṇā pijjaï |
ale kāliñjara pa
ṇiaï dunduru vājjiaï |
caüsama kathuri sihlā kappūra lāiaï |
mālaï indhaṇa sāli tahi bharu khāiaï |
ṇa rante suddhāśuddha na muṇiaï |
niraṃsu aṃgi caḍāviaï | tahiṃ je sarāpa paṇiaï |
malayaje kunduru
vāṭṭaï ḍiṇḍiṇ ṇa vājjiiaïre || ||
nāṭyañ ca śrīherukarūpeṇāmuṣitasmṛtiyogataḥ |
bhāvanāraktaci
ttenāviraktābhyāsacetasā |
vajradharmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṅ gītanāṭyābhyāṃ gīyate nṛtyate param |
gaṇarakṣā tv anenaiva ātmarakṣā tathaiva ca |
anenaiva vasaṃ loke mantrajāpan tv anena tu ||
sādaraṃ gīyate yatra sādaraṃ pavyate yatra
kṣaṃ puraskṛtya | tatra ghrāṇan tu lakṣayet |
lasunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tathā punaḥ |
karppūra mala
yajaṃ tadanu dhiṣṭhānaṃ lakṣaṇaṃ |
rutaṃ hansa bhṛṅgasya śrūyate | gītaseṣataḥ |
gomāyor api sabdasya bāhyodyāne
lakṣayet |
nāliṅga aṅkena lakṣate kulaṃ |
vyastakulabhāvanāyogān na siddhir nnāpi sādhakaḥ |
nairātmyā
|
gaurī paisūnyamudreṇa vārī rāgeṇa mudrayet+ |
irṣyayā mudrayā ḍākinīṃ pukkasī
dreṇa caṇḍālī pisunamudrayā |
ḍombī rāgasya mudreṇa punargaurī ca dveṣataḥ |
caurī mohamu
dreṇa vettālī pi
rāgamudreṇa mohamudreṇa bhūcarī |
khecarī rāgamudreṇa mudraṇaṃ jānatecchayā |
ā
ler ādi nairātmyā ka |
āles tṛtīyakaṃ gaurī caturthaṃ vāginī |
pañcamaṃ vajraḍāki ca ṣaṣṭhamaṃ pukkasī smṛtā |
sa|
navamaṃ ḍombinīñ caiva | punargaurī dvipañcakaṃ |
gaurī ekādasaṃ khyā
taṃ ve
sakaṃ caturddasamaṃ bhūcarī |
pañcadasamaṃ khecaryā yoginīnāṃ svabījakam |
kula
paṭaḍasātmikā |
nādvadvadveyaikaika yoginyaḥ kramaso matā |
lalanā rasanā avatī
matā |
sarvaseṣāṃ tyājyan yatnāt ṣoḍasī na kalā yataḥ |
kasmād dhetor arthakriyākaraṇatvāt |
bodhi
|
ālirūpaṃ mahāsaukhyaṃ yoginyas tasya cāṅśukāḥ ||
vajragarbbha āha ||
karppūraṃ
nīsaṃbhavaṃ |
sahajānandasvabhāvañ ca avyayaṃ pīvaraṃ khagaṃ |
bhagavān āha | evam eva yathā vadasi |
vajra bodhicittaṃ |
bhagavān āha |
maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca |
bodhicittam utpādayet | vivṛttisaṃvṛttirūpakaṃ |
saṃvṛttiḥ kundasaṃkāsaṃ vivṛti sukharūpiṇam |
strīkakkole sukhāva
tyām evaṃkāraṃ svarūpake |
sukhasya rakṣaṇād eva sukhāvadīti sabditaṃ |
buddhānāṃ bodhisatvānāṃm ādhāraṃ vajradhāriṇām |
evam eva tu saṃsāro nirvāṇam evam eva tu |
saṃsārād ṛte nānyaṃ nirvāṇam pratipadyate |
saṃsāraṃ rūpasabdādyāḥ saṃsāraṃ ve
danādayaḥ |
saṃsāraām indriyāṇy eva saṃsāraṃ dveṣakādayaḥ |
amī dharmmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ |
amūḍha saṃsa
rana suddhyā saṃsāro nirvitāyate |
nirvvṛti bodhicittañ ca vivṛttisaṃvṛttirūpakam |
cāruvaktrāṃ visālākṣīṃ rūpayau
vanamaṇḍitāṃ |
syāmāṃ dhī tu sihlakarppūrasaṃbhavām |
madanaṃ pāyet tāsāṃ svayaṃ caiva pibet tataḥ |
paścād anurā
gayen mudrāṃ svaparārthaprasi |
kkole bolakaṃ kṣiptvā kunduraṃ kurute vratī |
tasmin yoge samudbhūtaṃ karppūraṃ na tyajed budhaḥ |
na kareṇa tato gṛhyet suktikāyāṃ na saṃkhake |
amṛtaṃ jihvayā grāhyam edhanādya balasya vai |
karppūram eva nairātmya sukhaṃ
nairātmapepiṇaṃ
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale ||
ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |
saiva bha
gavatī prajñā utpannakrapakṣataḥ |
na sā dīrghā na sā hrasvā caturasrā na tu varttulā |
svādagandharasātītā sahajānandakāriṇī |
tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca |
tayā sārddhaṃ bhavet siddhir mmahāmudrā sukhaṃdadā |
rūpaṃ sabdas tathā gandhā rasaḥ
sparśas tathaiva ca |
dharmadhātusvabhāvaś ca prajñāyaivāpabhujyate||
saiva sahajarūpā tu mahāsukhā divyayoginī
saiva maṇḍala
cakra tu pañcajñānasvarūpiṇī |
ādarśajñānarūpā sā samatājñānabhāvinī |
sadbhūtapratyavetyavekṣā ca kṛtyānuṣṭhāna saiva
tu |
suvisuddhadharmadhātv īsā saivāhaṃ maṇḍalādhipaḥ |
saiva nairātmayoginyā svarūpa dharmadhātukam |
vajragarbbha āha |
cakraṃ bhāvanāmārgaṃ devatānāṃ yathodayam |
bhagatā kathitaṃ sarvaṃ samvaraṃ kathayasva me |
bhagavān āha |
yoginyā dehama
dhyastham akāraṃ samvaraṃ .. .. taṃ |
yathā bāhyaṃ tathā saṃvaraṃ tat prakāsitaṃ |
bolasaukhyam mahāmudrā vajrāyatanam upāyakam |
anayā guhyasamāpatyā bāhyadvandvaṃ nirdarśitam ||
trikayaṃ dehamadhyastha cakrarūpeṇa kathyate |
trikāyasya parijñānaṃ cakraṃ
mahat sukham matam |
dharmmasaṃbhoganirmāṇaṃ mahāsukhan tathaiva ca
yonihṛtkaṇṭhamasteṣu trayaḥ | kāya vyavasthitāḥ |
aśe
ṣāṇān tu satvānāṃ yatrotpattiḥ pragīyate |
tatra nirmmāṇakāyaḥ syān nirmmāṇaṃ sthāvaram matam ||
utpadyate nirmmyate 'nena
kāyan nairmmāṇikaṃ
dharmmadhātusvarūpan tu dharmakāyaṃ ca hṛd bhavet |
saṃbhoge bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇāṃ |
kaṇṭhe saṃbho
gacakraṃ ca mahāsukhaṃ sim |
ekāṃkāre ca niṣyandam vipākaṃ dharmacakrataḥ |
puruṣakārañ ca saṃbhoge vaimalyaṃ sukhacakrake ||
phalaṃ caturvidhaṃ proktaṃ niṣyandādyaiḥ prabheditam |
karmmabhuk bhagavatī prajñā karmmamārutacoditā ||
yathā
kṛtaṃ yathā bhuktaṃ niṣyanda iti sabditam |
vipākaṃ tadviparyāsaṃ karmmaṇy alpe mahat phalaṃ |
vaimalyaṃ yogavisuddhiphalaṃ
puruṣakāram upāryanam |
sthāvarī nirmmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ ||
sarvāstivādo dharmmacakre dharmmo vāksamudbhavaḥ
samvidī saṃbhogacakre cakra kaṇṭhe saṃvedanaṃ yataḥ |
mahāsaṃghī sukhacakre ca mahāsukha ke sthitaṃ yataḥ |
nikāyaṃ kāyam ity u
ktam udāraṃ vihāram ucyate ||
vītarāgo bhaved yonau jalāyūjjvalacīvaraṃ |
upādhyāyī tathā jananī vanda mastakāñjaliḥ |
si
kṣāpadaṃ jagatkṛtyaṃ mantrajāpam ahan tathā |
akāraṃ yonicakrasya haṃkāraṃ mahāsukhasya ca |
yāto bhikṣur dhvan mantraṃ nagnaḥ siratuṇḍamu
ṇḍitaḥ |
ābhiḥ sāmagrībhiḥ satvā buddhā eva na yaḥ ||
bhūmayo dasamāsāś ca satvā dasabhūmīsvarāḥ |
atha sarvā devatyo nairātmyāyoginīpramukhāḥ | tadyathā locanā māmakī ca pāṇḍarā ca tārā ca cundā ca bhṛkuṭī ca parṇṇasavarī ca ahomukhā ca | evaṃ
pramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayam āpannāḥ | etā bhāratīṃ srutvā mūrcchitāḥ santrastā avanau pati
tāḥ | dhūnanaprāptāḥ tāḥ sarvā devatīṃ dṛṣṭvā saṃstauti vajrī punar utthāpanā ca ||
khiti jala paṇaṇa huāsana ho | tumhe bhāiṇi
devi |
suṇaha pavañcami tatu kahami jo ni ṇa jāṇavi kovi |
svapnavad bhagavato vacanaṃ srutvā sarvvās tā jīvaprāptā abhūvan |
bhaga
vān āha |
satvā buddhā eva kiṃtu āgantukamalāvṛtāḥ
tasyāpakarṣaṇād buddhā eva na saṃsayaḥ |
evam etad bhagavān satyaṃ na mṛṣā |
bhaga
vān āha |
ghumaï garalaha ṇahi yo ṇisvaaṇa loa |
mohavivajjia tattumaṇu tasu para tuṭṭaï soa |
tathā ni
rvṛti upāyajño hevajremāḥ |
avidyādyair nna gṛhyante na ca mohādibandanaiḥ |
abuddho nāsti satvaikaḥ saṃbodhāt svasya ca |
narakapretatiryaṃ ca devāsuramanuṣyakāḥ |
āmedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti yat saukhyaṃ devāsyāpy a
surasya vā |
na buddho labhyate 'nyatra lokadhātuṣu kutracit |
cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ |
caṇḍālaveṇukārādyā
māraṇārthāsvacittakāḥ |
te pi hevajraṃ samāgamya siddhyante nātra saṃsayaḥ |
ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ |
saṃsara
nti ca te mūḍhāḥ ṣaḍgatau bhavacakrake |
upāyaṃ prāpya hevajre vajragarbbha mahāmahaḥ |
visodhayanti ye viṣayāna lapsyante svanu
ttaraṃ
vajragarbbha āha |
pṛthivī pukkasī khyātā katham akṣobhyamudraṇaṃ |
mohaṃ yasmāt kakkhaṭatvaṃ kāyo vairocano mataḥ |
bha
gavān āha |
kāyaṃ vihāya cittasya nānyatra laḍitaṃ bhavet |
tasmād vairocanaṃ cittaṃ kāyaṃ cittena mudrayeta |
vajragarbbha āha |
abdhātu
savarī khyātā | akṣobhyaṃ dravarūpakaṃ |
savarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho |
bhagavān āha |
cittaṃ vihāya kāyasya sthitir anyā na dṛsyate |
tasmāc cittaṃ bhaven mohaṃ cittaṃ mohena mudrayet |
tejaś caṇḍālinī khyātā kathaṃ ratne samudraṇam |
yujyate rāgamu
dreṇa caṇḍālyā nānyamudraṇaṃ |
bhagavān āha |
rā ktaṃ yataḥ khyātaṃ raktaṃ ratnasaṃbhavam |
tejo raktasvarūpatvāt rāgaṃ pisune
na mudrayet ||
vajragarbbha āha |
yasmād ḍombinī vāyur amoghaṃ vāyurūpakaṃ |
ḍombinī amoghamudreṇa mudraṇaṃ yujyate prabhoḥ |
bhagavān āha |
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ |
tasmād rāgasya mudreṇa ḍombinī mudrayed budhaḥ |
rūpaṃ yasmāt kakkha
ṭatvaṃ gauryādyai vairocano mataḥ |
pūrvoktenaiva nyāyena gaurī cittena mudrayet |
caurīn tenaiva nyāyena vettālīñ ca tathaiva ca ||
gha
smarīṃ ca tayā yuktyā mudraṇam aviparītataḥ |
samāpattau sthite deve hevajre vajradhāriṇe |
tatra pṛcchati nairātmyā satvārthāya ma
hābalim |
evaṃkāre samāsīno vajrasatvo diśed balim |
sattvānāṃ rakṣaṇārthāya vighnā vināyakād api ||
oṁ inda yama ja