khāḥ sarvvavajraḍākinyaḥ saṃśayaṃ prāptā daurmmanasyaprāptā bhagavantaṃ vajrasatvam evam āhuḥ|
bhagavān saṃśayam apanayatu
caryāpaṭale yad ākhyātaṃ gītaṃ nāṭyañ ca siddhidaṃ |
tatra
me varttate kiṃ gītaṃ nāṭyañ ca kiṃ |
devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇaṃ |
tatra me varttate bhrāntiḥ ki mudryaṃ kasya mudraṇaṃ |
mantroddhāre ca yat proktaṃ nairātmyādes tu bījakaṃ |
tatra me bhrāntiḥ saṃ
jaṃ kasya bījakaṃ
kulapaṭale yā khyātā nāḍyo dviṣoḍaśātmikāḥ |
viśuddhin tāsāṃ kathayantu bhagavanto bhrānti me 'bhūt |
bhagavān āha |
kollaïre ṭṭhia bolā | mummuṇire kakkolā |
gha vājjaï karuṇe kiaï na rolā ||
tahi bala khājjaï gāḍheṃ maaṇā pijjaï
hale kāliñjara paṇiaï dunduru vājjiaï
caüsama kāthuri sihlā kāppura lāiaï
mālaïindhaṇa
hiṃ bharu khāiaï ||
pekkhaṇa kheṭa kareṃnteṃ śuddhāśuddha na muṇiaï
niraṃśua aṅga caḍāvi tahiṃ ja sarāva vi paṇiaï ||
malaaje kunduru vaṭṭaṃi ḍiṇḍima tahiṃ na vajjiaïre |
nāṭyaṃ śrīhe
ṇāmuṣitasmṛtiyogataḥ |
bhāvanāraktacittenāviratābhyāsacetasā |
vajradharmmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṃ nṛtyagītābhyāṃ gīyate nṛtyate paraṃ |
gaṇarakṣā tv anenaiva
|
anenaiva vaśyaṃ loke mantrajāpan tv anenaiva tu |
sādaraṃ gīyate yatra nṛtyate yatra sādaraṃ
gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇaṃ tu lakṣayet |
lasunaṃ prathamaṅ gandhaṃ gṛdhragandhan tataḥ punaḥ |
nu gītādhiṣṭhānaṃ lakṣayet |
rutaṃ hansasya bhṛṅgasya śruyate gītaśeṣataḥ |
gomāyor api śabdaś ca bāhyodyāne pi lakṣayet |
mudraṇaṃ liṅganākaś ca aṅkena lakṣayet kulaṃ |
gāt | na siddhir nnāpi sādhakaḥ |
nairātmyā dveṣamudreṇa vajrā ca mohamudrayā |
gaurī paiśunyamudreṇa | vārīṃ rāgeṇa mudrayet |
īṣyāmudrayā ḍākinīṃ | pukkasīṃ dveṣamudrataḥ |
śavarīṃ mo
yā |
ḍombī rāgasya mudreṇa punargaurīṃ ca dveṣamudrataḥ |
caurīṃ mohamudreṇa vetālīṃ piśunamudrataḥ |
ghasmarīṃ rāgamudreṇa mohamudreṇa bhūcarīṃ
khecarīṃ rāgamudreṇa mudra
nairātmyā vajrā āle dvitīyakaṃ |
āles tṛtīyakaṃ gaurī caturthaṃ | vāriyoginī
pañcamaṃ vajraḍākī ca ṣaṣṭhaṃ pukkasī smṛtā |
śavarī saptamañ caiva caṇḍālī aṣṭamaṃ tathā ||
navamaṃ ḍombinī caiva pu
dvipañcakaṃ |
caurī ekādaśaṃ khyātaṃ vetālī dvādaśaṃ mataṃ |
ghasmarī trayodaśakaṃ caturddaśamaṃ bhūcarī |
pañcadaśaṃ khecaryā yoginīnāṃ svabījakaṃ ||
kulapaṭale yā nāḍya uktā dviṣoḍaśātmikāḥ |
nāḍīdvaya
dvayekaikā yoginyaḥ kramaśo matāḥ |
lalanā rasanā avadhūtī ca nairātmyayoginī matā |
sarvvaśeṣān tyajeta yatnāt ṣoḍaśī kalā na yataḥ ||
kasmād dhetor arthakriyāakāraṇatvāt |
bodhi
cittam bhavec candraṃ pañcadaśakalātmakaṃ |
ālirūpaṃ mahāsaukhyaṃ yoginyas tasyāṅśakāḥ |
vajragarbha āha |
karpūraṃ kiṃ na vai tyājyaṃ sarvvayoginīsambhavaṃ |
sahajānandasvabhāvañ cāvyayaṃ pīvaraṃ khagaṃ |
bhaga
vān āha | evam etad yathā vadasi |
vajragarbha āha | kenopāyenotpādanīyaṃ bodhicittaṃ |
bhagavān āha |
maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca |
bodhicittam utpādayed vivṛtiṃ saṃvṛtirūpa
kaṃ |
saṃvṛttaṃ kundasaṃkāśaṃ vivṛttaṃ sukharūpiṇaṃ |
strīkaṃkkole sukhāvatyām evaṃkāraṃ svarūpake ||
sukhasya rakṣaṇād eva sukhāvatīti śabditaṃ |
buddhānāṃ bodhisatvānāṃm ādhāraṃ vajradhāriṇāṃ |
evam eva tu saṃsāraṃ
nirvvāṇam evam eva tu |
saṃsārād ṛte nānyaṃ nirvvāṇaṃ pratipadyate ||
saṃsāraṃ rūpaśabdādyāḥ saṃsāraṃ vedanādayaḥ
saṃsāram indriyāṇy eva saṃsāro dveṣakādayaḥ |
amī dharmmās tu nirvvāṇā mohāt saṃsārarūpiṇaḥ |
amūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate ||
nirvṛttir bbodhicittaṃ hi vivṛtirūpakaṃ |
cāruvaktrāṃ viśālāṃkṣī rūpayauvanamaṇḍitāṃ |
śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasaṃbhavāṃ |
svābhiṣiktāṃ tu hevajre sukeśāṃ sādha
kapriyāṃ
madanaṃ pāyayet tāṃ svayañ caiva pibed vratī ||
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye ||
kakkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī |
tasmin yoge samutpannaṃ karpūraṃ na tyajed budhaḥ ||
na kareṇa ta
to gṛhyeta na śuktikāyāṃ na śaṃkhake |
āmṛtaṃ jihvayā grāhyam edhanāya balasya vai ||
karpūra eva nairātmyā sukhan nairātmyarūpiṇaṃ |
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale
ādisvarasvabhā
vā sā dhīti buddhaiḥ prakalpitā |
saiva bhagavatī prajñā utpannakramayogataḥ |
na sā dīrghā na sā hrasvā ca na caturasrā na varttulā |
svādagandharasātītā sahajānandakāriṇī |
tasyām utpadyate yogī tasyāḥ
saukhyaṃ bhunakti ca ||
tayā sārddham bhavet siddhir mmahāmudrā sukhandadā |
rūpaṃ śabdan tathā gandhaṃ rasa sparśas tathaiva ca |
dharmmadhātusvabhāvaś ca prajñaivopabhujyate |
saiva sahajarūpā tu mahāsukhā divyayoginī |
saiva maṇḍalacakran tu pañcajñānasvarūpiṇī |
ādarśajñānarūpā sā samatājñānabhāvinī |
sadbhūtapratyavekṣā ca kṛtānuṣṭhāna saiva tu |
śuviśuddhadharmmadhātv īśā saivāhaṃ maṇḍalādhipa |
saiva nairātmyayoginyāḥ sva
rbha āha |
cakraṃ bhāvanāmārgaṃ devatānāṃ yathodayaṃ
bhagavatā kathitaṃ pūrvvaṃ samvaraṃ kathayasva me |
bhagavān āha |
yoginyā dehamadhyasthaṃ akāraṃ samvaraṃ sthitaṃ |
yathā bāhyan tathādhyātmaṃ samvaran ta
hāmudrā vajrāyatanam upāyakaṃ |
anayā guhyaṃ samāpatyā bāhyadvandvaṃ na darśitaṃ |
trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate |
trikāyasya parijñānaṃ cakran mahat sukhaṃ mataṃ |
hāsukhan tathaiva ca |
yonihṛtkaṇṭhamasteṣu trayaḥ kāya vyavasthitāḥ |
aśeṣāṇān tu satvānāṃ yatrotpattiḥ pragīyate |
tatra nirmmāṇaḥ kāyaḥ syān nirmmāṇaṃ sthāvaraṃ yataḥ |
utpadya
te nirmmate 'nena kāyaṃ nairmmāṇikaṃ mataṃ yataḥ |
dharmmacittasvarūpan tu dharmmakāyañ ca hṛd bhavet ||
sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇāṃ
kaṇṭhe sambhogacakrañ ca mahāsukhaṃ śirasi sthitaṃ |
evaṃkāre ca niṣyandaṃ vipākan dharmmacakrataḥ |
puruṣakārañ ca sambhoge vaimalyañ ca sukhacakrake |
phalañ caturvvidhaṃ proktaṃ niṣyandādyaiḥ prabheditaṃ |
karmmabhug bhagavatī prajñā karmmamārutacoditā |
ya
thā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditaḥ |
vipākan tadviparyāsaṃ karmmaṇy eva mahat phalaṃ |
puruṣakāram upārjjanaṃ vaimalya yogaviśuddhiphalaṃ |
sthāvarī nirmmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ |
sa
rvvāstivāda dharmacarmmakre ca dharmmo vāgasamudbhavaḥ |
samvidi bhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ |
mahāsāṃghi sukhacakre mahāsukha ke sthita yataḥ |
nikāyaṃ kāyam ity uktaṃ | udaraṃ vihāram ucyate |
vītarāgo
bhaved yonau jarāyūjjvalacīvaraṃ |
upādhyāyī tathā jananī vandana mastakāṃjaliḥ |
śikṣāpadaṃ jagatakṛtyaṃ mantrajāpam ahan tathā |
aṃkāra yonicakrasya haṃkāraṃ mahāsukhasya ca |
jāto bhikṣur ddhvanana mantraṃ nagnaḥ śirastuṇḍamuṇḍitaḥ ||
ābhiḥ sāmagribhiḥ satvā buddhā eva na saṃśayaḥ |
bhūmayo daśamāsāś ca satvā daśabhūmīśvarāḥ |
atha sarvvadevatyo nairatmyayoginīpramukhāḥ | tadyathā ca locanā ca
māmakī ca pāṇḍarā ca tārā ca cundā ca | bhṛkuṭī ca | yatraśavarī ca | ahomukhā ca | evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginya etat paramavismayam āpannāḥ | etām bhāratīṃ śrutvā mūrcchitāḥ
saṃtrastā avanau patitāḥ madhunanaprāptāḥ | tāṃ sarvvāṃ devatīn dṛṣṭvā saṃstauti vajrī punar utthāpanāya |
khiti jala pavaṇa huāsaṇa mi tumhe bhāmuṇi devī |
suṇahu pañca viśutattu ma
kadbhaṃ jo nau jāṇaï kovi |
svapnavad bhagavato vacanaṃ śrutvā sarvvās tā jīvaprāptā abhūvan |
bhagavān āha |
satvā buddhā eva kiṃtu āgantukamalāvṛtāḥ |
tasyāpakarṣaṇād buddhāḥ |
evam e
tad bhagavan satyaṃ na mṛṣā
bhagavān āha |
ghummaï garalaha bhakhaṇehiṃ yo niceaṇa loa |
mohavivajjiaṃ tattumaṇu tasu pari tuṭṭaï soa ||
tathā nirvṛtyupāyajñā hevajre
aśamāḥ |
avidyādyair nna gṛhyante na ca mohādibandanaiḥ |
abuddho nāsti satvaikam saṃbodhāt svasya svasya ca |
narakapretatiryañ ca devāsuramānuṣyakāḥ |
amedhakīṭakādyās tu nityaṃ su
nanti yataḥ saukhyaṃ devasyāpy asurasya ca |
na buddho labhyate 'nyatra lokadhātuṣu kutracit |
cittam eva hi saṃbuddho na buddho 'nyanyatra darśitaḥ |
cāṇḍālaveṇukā
te pi hevajram āgamya sidhyante nātra saṃśayaḥ |
ajñānenāvṛtā bālā imāṅ gatim ajānantaḥ |
saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake |
upāyaṃ prāpya hevajraṃ vajragarbha mahā
viśodhayanti ye viṣayān lapsyante te hy anuttaraṃ ||
vajragarbha āha |
pṛthavī pukkasī khyātā katham akṣobhyamudraṇaṃ |
moho yasmāt kakkhaṭatvaṃ kāyo vairocano mataḥ ||
bhagavān āha |
kāyam vi
hāya cittasya nānyatra laḍitaṃ bhavet |
tasmād vairocanaṃ kāyaṃ cittena mudrayet ||
abdhātuḥ śavarī khyātā | akṣobhyaṃ dravarūpakaṃ |
śavarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho ||
bhagavā
n āha ||
cittaṃ vihāya kāyasya sthitir anyā na dṛśyate |
tasmāc cittam bhaven mohaṃ cittaṃ mohena mudrayet |
vajragarbha āha |
tejaḥ caṇḍālinī khyātā kathaṃ ratneṇa mudraṇaṃ |
yujyate rāgamudre
ṇa caṇḍālyā nānyamudraṇaṃ |
bhagavān āha |
rāgaṃ raktaṃ yataḥ khyātaṃ raktañ ca ratnasambhavaṃ |
tejo raktasvarūpatvāt | rāga piśunena mudrayet ||
vajragarbha āha ||
yasmād ḍombinī vāyur āmogha vāyu
rūpakaṃ |
tasmād ḍombinīm amoghamudreṇa mudraṇaṃ yujyate prabhoḥ ||
bhagavān āha |
rāgaṃ hitvā īrṣyāyā na syād anyatra sambhavaḥ |
tasmād rāgasyā mudreṇa ḍombinī mudrayed budhaḥ |
rūpaṃ yasmāt kakkhāṭatvaṃ gauryā vai
rocano mataḥ |
pūrvvoktenaiva nyāyena gaurī citteśenaiva mudrayet |
caurī tenaiva nyāyena vettālīñ ca tathaiva ca |
ghasmarīñ ca tayā yuktyā mudraṇam aviparītataḥ |
samāpattau sthite deve hevajre vajradhāriṇe
tatra pṛcchati nairātmā satvārthāya mahābaliṃ |
evaṃkāre samāsīno vajrasatvo diśed baliṃ |
satvānāṃ rakṣaṇārthāya vighnād vināyakād api ||
oṁ inda jama jala jakkha bhūda vahni vāu rukkha
ca
nda sujja māda bāppa talapatāle aṭṭhasappa svāhā ||
evaṃ baliṃ bhuñja jiṅgha phulladhuppa māṃsa viṅgha
āmhā kajja savva sāha khati khuṇi pheḍa gāda ||
oṁ akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ
svāhā ||
anena balinā yadi sarvvabhūtānāṃ pūjāṃ kurvvanti śubhāya yoginaḥ |
bhavet tadā teṣu sukhan tv anāvilaṃ || davāś ca tuṣyanti jagatsubhūtayaḥ |
vaśyābhicāraṃ ripuśainyanāśaṃ uccāṭanaṃ māraṇā
karṣaṇañ ca |
śāntiṃ sukhaṃ pauṣṭikaram bhavec ca dadyāt baliṃ yad iha bhūtagaṇāya śasvat ||
vajragarbha āha |
khecarī kena mudreṇa bhūcarī kasya mudrataḥ |
karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā pra
bhoḥ
bhagavān āha |
triguhyaṃ cakramadhye tu kāyavākcittabhedataḥ |
adhordvamadhyamaṃ sthānaṃ cakramadhye vyavasthitaṃ ||
bhūcarī kāyamudrī syād aṇāmukhī kāyavajriṇī |
khecarī rāgamudrī ca ūrdvamukhī vā
ṇī |
cittavajrī ca nairātmyarūpakam |
cittaṃ madhyamakaṃ sthānaṃ nairātmyā tena madhyajā |
kulāni ṣaḍvidhāny āhur vistareṇa prakāśānāt |
trividhaṃ pañcavidhañ ca kathyate śṛṇu yoginī |
akṣobhyavairoca
ṣyā ca vajrasatvo dveṣamohapiśunarāgaīrṣyāsaukhyaśuddhyānayānukramato 'nubhāvyāḥ ||
vihāya vajrasatvākhyaṃ paścāt pañcavidhaṃ kulaṃ |
tad anu yāti traividhyaṃ moha
n tu citteśam akṣobhyaṃ dveṣarūpiṇaṃ |
dveṣavajrasatvākhyaṃ paścāt pañcavidhaṃ kulaṃ ṣaḍpañcakaṃ mmataṃ ||
sarvvatantramudraṇapiṇḍārtho nāma paṭalaś caturthaḥ || ||