National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.

khāḥ sarvvavajraḍākinyaḥ saṃśayaṃ prāptā daurmmanasyaprāptā bhagavantaṃ vajrasatvam evam āhuḥ| bhagavān saṃśayam apanayatu

caryāpaṭale yad ākhyātaṃ gītaṃ nāṭyañ ca siddhidaṃ | tatra me varttate kiṃ gītaṃ nāṭyañ ca kiṃ | devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇaṃ | tatra me varttate bhrāntiḥ ki mudryaṃ kasya mudraṇaṃ | mantroddhāre ca yat proktaṃ nairātmyādes tu bījakaṃ | tatra me bhrāntiḥ saṃ jaṃ kasya bījakaṃ kulapaṭale yā khyātā nāḍyo dviṣoḍaśātmikāḥ | viśuddhin tāsāṃ kathayantu bhagavanto bhrānti me 'bhūt | bhagavān āha | kollaïre ṭṭhia bolā | mummuṇire kakkolā | gha vājjaï karuṇe kiaï na rolā || tahi bala khājjaï gāḍheṃ maaṇā pijjaï hale kāliñjara paṇiaï dunduru vājjiaï caüsama kāthuri sihlā kāppura lāiaï mālaïindhaṇa hiṃ bharu khāiaï || pekkhaṇa kheṭa kareṃnteṃ śuddhāśuddha na muṇiaï niraṃśua aṅga caḍāvi tahiṃ ja sarāva vi paṇiaï || malaaje kunduru vaṭṭaṃi ḍiṇḍima tahiṃ na vajjiaïre | nāṭyaṃ śrīheṇāmuṣitasmṛtiyogataḥ | bhāvanāraktacittenāviratābhyāsacetasā | vajradharmmais tathā buddhair yoginībhiś ca mātṛbhiḥ | ābhyāṃ nṛtyagītābhyāṃ gīyate nṛtyate paraṃ | gaṇarakṣā tv anenaiva | anenaiva vaśyaṃ loke mantrajāpan tv anenaiva tu | sādaraṃ gīyate yatra nṛtyate yatra sādaraṃ gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇaṃ tu lakṣayet | lasunaṃ prathamaṅ gandhaṃ gṛdhragandhan tataḥ punaḥ | nu gītādhiṣṭhānaṃ lakṣayet | rutaṃ hansasya bhṛṅgasya śruyate gītaśeṣataḥ | gomāyor api śabdaś ca bāhyodyāne pi lakṣayet | mudraṇaṃ liṅganākaś ca aṅkena lakṣayet kulaṃ | gāt | na siddhir nnāpi sādhakaḥ | nairātmyā dveṣamudreṇa vajrā ca mohamudrayā | gaurī paiśunyamudreṇa | vārīṃ rāgeṇa mudrayet | īṣyāmudrayā ḍākinīṃ | pukkasīṃ dveṣamudrataḥ | śavarīṃ moyā | ḍombī rāgasya mudreṇa punargaurīṃ ca dveṣamudrataḥ | caurīṃ mohamudreṇa vetālīṃ piśunamudrataḥ | ghasmarīṃ rāgamudreṇa mohamudreṇa bhūcarīṃ khecarīṃ rāgamudreṇa mudra nairātmyā vajrā āle dvitīyakaṃ | āles tṛtīyakaṃ gaurī caturthaṃ | vāriyoginī pañcamaṃ vajraḍākī ca ṣaṣṭhaṃ pukkasī smṛtā | śavarī saptamañ caiva caṇḍālī aṣṭamaṃ tathā || navamaṃ ḍombinī caiva pu dvipañcakaṃ | caurī ekādaśaṃ khyātaṃ vetālī dvādaśaṃ mataṃ | ghasmarī trayodaśakaṃ caturddaśamaṃ bhūcarī | pañcadaśaṃ khecaryā yoginīnāṃ svabījakaṃ || kulapaṭale yā nāḍya uktā dviṣoḍaśātmikāḥ | nāḍīdvayadvayekaikā yoginyaḥ kramaśo matāḥ | lalanā rasanā avadhūtī ca nairātmyayoginī matā | sarvvaśeṣān tyajeta yatnāt ṣoḍaśī kalā na yataḥ || kasmād dhetor arthakriyāakāraṇatvāt | bodhicittam bhavec candraṃ pañcadaśakalātmakaṃ | ālirūpaṃ mahāsaukhyaṃ yoginyas tasyāṅśakāḥ | vajragarbha āha | karpūraṃ kiṃ na vai tyājyaṃ sarvvayoginīsambhavaṃ | sahajānandasvabhāvañ cāvyayaṃ pīvaraṃ khagaṃ | bhagavān āha | evam etad yathā vadasi | vajragarbha āha | kenopāyenotpādanīyaṃ bodhicittaṃ | bhagavān āha | maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca | bodhicittam utpādayed vivṛtiṃ saṃvṛtirūpakaṃ | saṃvṛttaṃ kundasaṃkāśaṃ vivṛttaṃ sukharūpiṇaṃ | strīkaṃkkole sukhāvatyām evaṃkāraṃ svarūpake || sukhasya rakṣaṇād eva sukhāvatīti śabditaṃ | buddhānāṃ bodhisatvānāṃm ādhāraṃ vajradhāriṇāṃ | evam eva tu saṃsāraṃ nirvvāṇam evam eva tu | saṃsārād ṛte nānyaṃ nirvvāṇaṃ pratipadyate || saṃsāraṃ rūpaśabdādyāḥ saṃsāraṃ vedanādayaḥ saṃsāram indriyāṇy eva saṃsāro dveṣakādayaḥ | amī dharmmās tu nirvvāṇā mohāt saṃsārarūpiṇaḥ | amūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate || nirvṛttir bbodhicittaṃ hi vivṛtirūpakaṃ | cāruvaktrāṃ viśālāṃkṣī rūpayauvanamaṇḍitāṃ | śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasaṃbhavāṃ | svābhiṣiktāṃ tu hevajre sukeśāṃ sādhakapriyāṃ madanaṃ pāyayet tāṃ svayañ caiva pibed vratī || paścād anurāgayen mudrāṃ svaparārthaprasiddhaye || kakkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī | tasmin yoge samutpannaṃ karpūraṃ na tyajed budhaḥ || na kareṇa tato gṛhyeta na śuktikāyāṃ na śaṃkhake | āmṛtaṃ jihvayā grāhyam edhanāya balasya vai || karpūra eva nairātmyā sukhan nairātmyarūpiṇaṃ | tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā | saiva bhagavatī prajñā utpannakramayogataḥ | na sā dīrghā na sā hrasvā ca na caturasrā na varttulā | svādagandharasātītā sahajānandakāriṇī | tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca || tayā sārddham bhavet siddhir mmahāmudrā sukhandadā | paṃ śabdan tathā gandhaṃ rasa sparśas tathaiva ca | dharmmadhātusvabhāvaś ca prajñaivopabhujyate | saiva sahajarūpā tu mahāsukhā divyayoginī | saiva maṇḍalacakran tu pañcajñānasvarūpiṇī | ādarśajñānarūpā sā samatājñānabhāvinī | sadbhūtapratyavekṣā ca kṛtānuṣṭhāna saiva tu | śuviśuddhadharmmadhātv īśā saivāhaṃ maṇḍalādhipa | saiva nairātmyayoginyāḥ sva rbha āha | cakraṃ bhāvanāmārgaṃ devatānāṃ yathodayaṃ bhagavatā kathitaṃ pūrvvaṃ samvaraṃ kathayasva me | bhagavān āha | yoginyā dehamadhyasthaṃ akāraṃ samvaraṃ sthitaṃ | yathā bāhyan tathādhyātmaṃ samvaran ta mudrā vajrāyatanam upāyakaṃ | anayā guhyaṃ samāpatyā bāhyadvandvaṃ na darśitaṃ | trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate | trikāyasya parijñānaṃ cakran mahat sukhaṃ mataṃ | hāsukhan tathaiva ca | yonihṛtkaṇṭhamasteṣu trayaḥ kāya vyavasthitāḥ | aśeṣāṇān tu satvānāṃ yatrotpattiḥ pragīyate | tatra nirmmāṇaḥ kāyaḥ syān nirmmāṇaṃ sthāvaraṃ yataḥ | utpadyate nirmmate 'nena kāyaṃ nairmmāṇikaṃ mataṃ yataḥ | dharmmacittasvarūpan tu dharmmakāyañ ca hṛd bhavet || sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇāṃ kaṇṭhe sambhogacakrañ ca mahāsukhaṃ śirasi sthitaṃ | evaṃkāre ca niṣyandaṃ vipākan dharmmacakrataḥ | puruṣakārañ ca sambhoge vaimalyañ ca sukhacakrake | phalañ caturvvidhaṃ proktaṃ niṣyandādyaiḥ prabheditaṃ | karmmabhug bhagavatī prajñā karmmamārutacoditā | yathā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditaḥ | vipākan tadviparyāsaṃ karmmaṇy eva mahat phalaṃ | puruṣakāram upārjjanaṃ vaimalya yogaviśuddhiphalaṃ | sthāvarī nirmmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ | sarvvāstivāda dharmacarmmakre ca dharmmo vāgasamudbhavaḥ | samvidi bhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ | mahāsāṃghi sukhacakre mahāsukha ke sthita yataḥ | nikāyaṃ kāyam ity uktaṃ | udaraṃ vihāram ucyate | vītarāgo bhaved yonau jarāyūjjvalacīvaraṃ | upādhyāyī tathā jananī vandana mastakāṃjaliḥ | śikṣāpadaṃ jagatakṛtyaṃ mantrajāpam ahan tathā | aṃkāra yonicakrasya haṃkāraṃ mahāsukhasya ca | jāto bhikṣur ddhvanana mantraṃ nagnaḥ śirastuṇḍamuṇḍitaḥ || ābhiḥ sāmagribhiḥ satvā buddhā eva na saṃśayaḥ | bhūmayo daśamāsāś ca satvā daśabhūmīśvarāḥ |

atha sarvvadevatyo nairatmyayoginīpramukhāḥ | tadyathā ca locanā ca māmakī ca pāṇḍarā ca tārā ca cundā ca | bhṛkuṭī ca | yatraśavarī ca | ahomukhā ca | evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginya etat paramavismayam āpannāḥ | etām bhāratīṃ śrutvā mūrcchitāḥ saṃtrastā avanau patitāḥ madhunanaprāptāḥ | tāṃ sarvvāṃ devatīn dṛṣṭvā saṃstauti vajrī punar utthāpanāya |

khiti jala pavaṇa huāsaṇa mi tumhe bhāmuṇi devī | suṇahu pañca viśutattu makadbhaṃ jo nau jāṇaï kovi | svapnavad bhagavato vacanaṃ śrutvā sarvvās tā jīvaprāptā abhūvan | bhagavān āha | satvā buddhā eva kiṃtu āgantukamalāvṛtāḥ | tasyāpakarṣaṇād buddhāḥ | evam etad bhagavan satyaṃ na mṛṣā bhagavān āha | ghummaï garalaha bhakhaṇehiṃ yo niceaṇa loa | mohavivajjiaṃ tattumaṇu tasu pari tuṭṭaï soa || tathā nirvṛtyupāyajñā hevajreamāḥ | avidyādyair nna gṛhyante na ca mohādibandanaiḥ | abuddho nāsti satvaikam saṃbodhāt svasya svasya ca | narakapretatiryañ ca devāsuramānuṣyakāḥ | amedhakīṭakādyās tu nityaṃ su nanti yataḥ saukhyaṃ devasyāpy asurasya ca | na buddho labhyate 'nyatra lokadhātuṣu kutracit | cittam eva hi saṃbuddho na buddho 'nyanyatra darśitaḥ | cāṇḍālaveṇukā te pi hevajram āgamya sidhyante nātra saṃśayaḥ | ajñānenāvṛtā bālā imāṅ gatim ajānantaḥ | saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake | upāyaṃ prāpya hevajraṃ vajragarbha mahā viśodhayanti ye viṣayān lapsyante te hy anuttaraṃ || vajragarbha āha | pṛthavī pukkasī khyātā katham akṣobhyamudraṇaṃ | moho yasmāt kakkhaṭatvaṃ kāyo vairocano mataḥ || bhagavān āha | kāyam vihāya cittasya nānyatra laḍitaṃ bhavet | tasmād vairocanaṃ kāyaṃ cittena mudrayet || abdhātuḥ śavarī khyātā | akṣobhyaṃ dravarūpakaṃ | śavarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho || bhagavān āha || cittaṃ vihāya kāyasya sthitir anyā na dṛśyate | tasmāc cittam bhaven mohaṃ cittaṃ mohena mudrayet | vajragarbha āha | tejaḥ caṇḍālinī khyātā kathaṃ ratneṇa mudraṇaṃ | yujyate rāgamudreṇa caṇḍālyā nānyamudraṇaṃ | bhagavān āha | rāgaṃ raktaṃ yataḥ khyātaṃ raktañ ca ratnasambhavaṃ | tejo raktasvarūpatvāt | rāga piśunena mudrayet || vajragarbha āha || yasmād ḍombinī vāyur āmogha vāyurūpakaṃ | tasmād ḍombinīm amoghamudreṇa mudraṇaṃ yujyate prabho || bhagavān āha | rāgaṃ hitvā īrṣyāyā na syād anyatra sambhavaḥ | tasmād rāgasyā mudreṇa ḍombinī mudrayed budhaḥ | rūpaṃ yasmāt kakkhāṭatvaṃ gauryā vairocano mataḥ | pūrvvoktenaiva nyāyena gaurī citteśenaiva mudrayet | caurī tenaiva nyāyena vettālīñ ca tathaiva ca | ghasmarīñ ca tayā yuktyā mudraṇam aviparītataḥ | samāpattau sthite deve hevajre vajradhāriṇe tatra pṛcchati nairātmā satvārthāya mahābaliṃ | evaṃkāre samāsīno vajrasatvo diśed baliṃ | satvānāṃ rakṣaṇārthāya vighnād vināyakād api || oṁ inda jama jala jakkha bhūda vahni vāu rukkha canda sujja māda bāppa talapatāle aṭṭhasappa svāhā || evaṃ baliṃ bhuñja jiṅgha phulladhuppa māṃsa viṅgha āmhā kajja savva sāha khati khuṇi pheḍa gāda ||

oṁ akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā ||

anena balinā yadi sarvvabhūtānāṃ pūjāṃ kurvvanti śubhāya yoginaḥ | bhavet tadā teṣu sukhan tv anāvilaṃ || davāś ca tuṣyanti jagatsubhūtayaḥ | vaśyābhicāraṃ ripuśainyanāśaṃ uccāṭanaṃ māraṇākarṣaṇañ ca | śāntiṃ sukhaṃ pauṣṭikaram bhavec ca dadyāt baliṃ yad iha bhūtagaṇāya śasvat || vajragarbha āha | khecarī kena mudreṇa bhūcarī kasya mudrataḥ | karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā prabhoḥ bhagavān āha | triguhyaṃ cakramadhye tu kāyavākcittabhedataḥ | adhordvamadhyamaṃ sthānaṃ cakramadhye vyavasthitaṃ || bhūcarī kāyamudrī syād aṇāmukhī kāyavajriṇī | khecarī rāgamudrī ca ūrdvamukhī vāṇī | cittavajrī ca nairātmyarūpakam | cittaṃ madhyamakaṃ sthānaṃ nairātmyā tena madhyajā | kulāni ṣaḍvidhāny āhur vistareṇa prakāśānāt | trividhaṃ pañcavidhañ ca kathyate śṛṇu yoginī |

akṣobhyavairocaṣyā ca vajrasatvo dveṣamohapiśunarāgaīrṣyāsaukhyaśuddhyānayānukramato 'nubhāvyāḥ ||

vihāya vajrasatvākhyaṃ paścāt pañcavidhaṃ kulaṃ | tad anu yāti traividhyaṃ moha n tu citteśam akṣobhyaṃ dveṣarūpiṇaṃ | dveṣavajrasatvākhyaṃ paścāt pañcavidhaṃ kulaṃ ṣaḍpañcakaṃ mmataṃ ||

sarvvatantramudraṇapiṇḍārtho nāma paṭalaś caturthaḥ || ||