NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.

atha vajragarbhapramukhāḥ sarvavajraḍākinyaḥ saṃsayaprāptāḥ daurmanasyaprāptāḥ bhagavantaṃ vajrasatvam āhuḥ || bhagavaṃ saṃsayam apanaya ||

ca || || ryyā ryāpaṭale yad ākhyātaṃ gītaṃ nāṭyaṃ ca siddhidaṃ || tantra saṃdeha me varttet kiṃ gītaṃ nāṭyaṃ ca kiṃ || devatāsekato yaś ca kathitaṃ dveṣādimudraṇaṃ | taṃtra saṃdeho me vartte kiṃ mudryaṃ kasya mudraṇaṃ | mantroddhāre ca yat proktaṃ nairātmyādes tu bījakaṃ | tatra me bhrānti saṃjātā kiṃ bījaṃ kasya bījakaṃ | kulapaṭale yā khyātā nāḍyo dviṣoḍasātmikāḥ | visuddhis tāsāṃ kathayantu bhagavanto bhrānti me abhūt || bhagavān āha || kollaïre ṭṭhia bolā | mummuṇire kakkolā | ghaṇa kippiṭṭa ho vajjaī | karuṇe kiaī na rolā tahi bala khājjaī gāḍheṃ maaṇā pijjiaī | hale kāliṃjara paṇiaī dundura vajjiī | caüsama katthuri sihlā kappura lāīaī | mālaī indhana sālia tahi bharu khāīaī | preṃkhaṇa kheṭa karante suddhāsuddha na maṇiaī | niraṃsu aṅga caḍḍāvia | tahi ja sarāva vi paṇiaī | malaajeṃ kunduru vaṭṭaï ḍiṃḍima tahi na vajjiaī || nāṭyaṃ herukarūpena amuṣitasmṛtiyogataḥ | bhāvanāraktacittena aviraktābhyāsacetasā | vajradharmmes tathā buddhair yogiṇībhiś ca mātṛbhiḥ | ābhyāṃ gītanṛtyābhyāṃ gīyate nṛtyate paraṃ | gaṇarakṣā tv anenaiva ātmarakṣāṃ tathaiva ca | anenaiva vaśaṃ loke mantrajāpan tv anena tu || sādaraṃ gīyate yatra sādaraṃ yatra pavyate || gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇan tu lakṣayet | lasunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ | karppūra malayajan tadanu gītādhiṣṭhānalakṣaṇaṃ || rutaṃ hansasya bhṛṃga srūyate gītaseṣataḥ | gomāyor api sabdaś ca bāhyodyāne pi lakṣayet | mudraṇāliṃgaṇākañ ca anena lakṣate kulaṃ | vyaktikulabhāvanāyogāt na siddhe nāpi sādhakaḥ || nairātmyā dveṣamudreṇa | vajrāṃ ca mohamudrayā | gaurī paisunyamudreṇa | vārīṃ rāgeṇa mudrayet+ | īrṣyāmudrayā ḍākīṃ pukkasīṃ dveṣamudrataḥ | savarīṃ dveṣamudreṇa caṇḍālī piśunamudrayā | ḍombī rāgamudreṇa punaḥgaurīñ ca dveṣataḥ | caurī mohasya mudreṇa vettālī pisunamudrataḥ | ghasmarī rāgamudreṇa mohamudreṇa bhūcarī | khecarī rāgamudreṇa mudraṇaṃ jānatecchayā || ākhyātā hi nairātmyā vajrā ale dvitīyakaṃ alestṛtīyakaṃ gaurī caturthaṃ vāriyogiṇī | pañcamaṃ vajraḍākī ca ṣaṣṭhamaṃ pukkasī smṛtā | savarī saptamaṃ caiva caṇḍālī aṣṭamaṃ mataṃ | navamaṃ ḍombinī caiva punagaurī dvipañcakaṃ | caurī ekādaśa khyātaṃ vettālī dvāsaṃ mataṃ| ghasmarī trayodasakaṃ caturdasamaṃ bhūcarī | pañcadasamaṃ khecaryā yoginīnāṃ svabījakaṃ || kulapaṭale yo nāḍyaḥ kathitā dviṣoḍasābdikāḥ | nāḍīdvayadvayekaika yoginyaḥ kramaso matāḥ || lalanā rasanā avadhūtī | nairātmyayoginī matā | sarvaseṣāṃ tyajed yatnāt ṣoḍasī na kalā yataḥ || kasmād dhetoḥ arthakriyākaraṇatvāt || bodhicittaṃ bhavec candraṃ pañcadaśakalātmakaṃ | ālirūpaṃ mahāsaukhyaṃ yoginyas tasya aṃsakāḥ || bhagavān āha || karppūraṃ kiṃ na vai tyājyaṃ sarvayoginīsaṃbhavaṃ | sahajānandasvabhāvaṃ cāvyayaṃ pīvaraṃ khagaṃ || bhagavān āha || evam etad yathā vadase || vajragarbha āha || kenopāyenotpādanīyaṃ bodhicitta || bhagavān āha || maṇḍalacakrādyupāyena adhiṣṭhānakramena ca| bodhicittam utpādayed vivṛttisaṃvṛttirūpakaṃ || saṃvṛtti kundasaṃkāsaṃ vivṛtti sukharūpiṇaṃ | strīkakkole sukhāvatyām evaṃkārasvarūpake | sukhasya lakṣaṇād evaṃ sukhāvatīti sabditaṃ | buddhānāṃ bodhisatvānām ādhāra vajradhāriṇaḥ || evam eva tu sansāro nirvāṇaṃ evam eva tu | sansārād ṛtre nānya nirvāṇaṃ pratipadyate || saṃsāra rūpasabdādyāḥ sansāraṃ vedanādayaḥ| saṃsāram indriyāny eva saṃsāraṃ dveṣakādayaḥ || amī dharmmās mohāt saṃsārarūpiṇaḥ | a suddhyā saṃsāro nirvṛtāyate || bodhicittaṃ vaktrāṃ visālākṣīṃ rūpayauvanamaṇḍitāṃ | samā dhīrāṃ kulīnāṃ sihlakarppūrasaṃbhavāṃ | madanañ ca pāyayet tāsāṃ svayañ caiva pibet tataḥ | paścād anurāgayen mudrāṃ svaparārthaprasiddhaye || kakkolake bolaṃ kṣiptvā kunduru kurute vratī | tasmiṃ yoge samudbhūtaṃ karppūraṃ na tyajed budhaḥ || na kareṇaiva tato gṛhyet suktikāyā na saṃkhake | amṛtaṃ jihvayā grāhyaṃm edhanāya balasya vai || karppūraṃ eva nairātmyā sukhan nairātmarūpiṇaṃ | tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale | ādisvarasvabhāvā sā dhīti buddhair prakalpitā | sa eva bhagavatī prajñā utpannakramayogataḥ | na caturasrā na vartulā | sātītā sahajānandakāriṇī | tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca | tayā sārddhaṃ bhavet siddhir mmahāmudrā sukhaṃdadā || rūpaṃ sabdaṃ tathā gandhaṃ rasa sparśas tathaiva ca | dharmadhātusvabhāvaś ca prajñovopabhujyate | saiva saha mahāsukhā divyayoginī | saiva maṇḍalacakra ca pañcajñānasvarūpiṇī | ādarśajñānarūpā sā samatājñānabhāvinī atyavekṣā ca kṛtyānuṣṭhāna saiva tu | suvisuddhadharmadhātv ī saivāhaṃ maṇḍalādhipaḥ | saiva nairātmyayogināḥ svarūpaṃ dharmadhātukaṃ || vajragarbha āha || cakraṃ bhāvanāmārggan devatānāṃ yathodayaṃ | bhagavatā kathitaṃ pūrvaṃ samvaraṃ kathayasva me || bhagavān āha yoginyā dehamadhyasthaṃ akārasamvarasthitaṃ | yathā bāhyan tathādhyātmaṃ saṃvaraṃ tat prakāsitaṃ | bolasaukhyam mahāmudrā vajrāyatanam upāyakaṃ | anayā guhyasamāpatyā bāhyadvandan na darśitaṃ | trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate | trikāyasya parijñānaṃ cakram mahat sukhaṃ mataṃ | dharmasaṃbhoganirmāṇaṃ mahāsukhaṃ tathaiva ca | yonihṛtkaṇṭhamaste ca trayo kāyā vyavasthitāḥ || aseṣāṇāṃ tu satvānāṃ yatrotpattiḥ pragīyate | tatra nirmmāṇakāyaḥ syān nirmāṇaṃ sthāvaraṃ yataḥ | dharmacittasvarūpan tu dharmakāyaṃ hṛd bhavet | saṃbhogam bhuñjanaṃ proktaṃ ṣaṇṇām vai rasarūpiṇāṃ | kaṇṭhe saṃbhogacakrañ ca mahāsukhaṃ śirasi sthitaṃ | evaṃkāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ | puruṣakāraṃ ca saṃbhoge vaimalye sukhacakrake | phalaṃ caturvidhaṃ proktaṃ niṣyandādair vibheditaṃ | karmabhug bhagavatī prajñā karmmamārutacoditā | sthāvarī nirmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ | sarvāsti dharmacakre ca dharmo vādasamudbhavaḥ | saṃvṛtī bhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ | mahāsaṃghī sukhacakre ca mahāsukha ke sthitaṃ yataḥ | nikāyaṃ kāyam ity uktaṃ udaraṃ vihāram ucyate || vītarāga bhaved yonau jarāyor jaracīvaraṃ | upādhyāyī tathā jananī vandanam mastakāṃjaliḥ | śikṣāpadañ jagatkṛtyaṃ mmantrajāpamm ahan tathā | akāraṃ yonicakrasya haṃkāram mahāsukhasya ca | jāto bhikṣur dhvanaṃ mantraṃ nagnaṃ śiratuṇḍamuṇḍitaṃ | ābhiḥ sāmāgribhiḥ satvā buddhā eva na saṃsayaḥ || bhūmayo daśamāsāś ca satvā daśabhūmīśvarāḥ ||

atha sarvā devatyo nairātmayoginīpramukhāḥ || tadyathā locanā ca | māmakī ca | pāṇḍarā ca | tārā ca | bhṛkuṭī ca | cundā ca | yatrasavarī ca | ahomukhasya ca || evaṃpramukhāḥ sumeruparamānurajaḥsamāḥ yoginyaḥ paramavismayam āpannāḥ | etāṃ bhāratīṃ śrutvā mūrcchitāḥ santrastā avanau nipatitāḥ | dhunanaprāptāḥ tāṃ sarvām devatīṃ dṛṣṭvā saṃstauti vajrī punar utthāpanāya ||

jitijalapavanahuāsaṇaha tumhe bhāaṇi devi | suṇahu pavañcami tattuhahu jo ṇa jānaï kovi || svapnavad bhagavato vacanam upasrutvā sarvās tāṃ jīvaprāptā 'bhūvan || bhagavān āha || satvā buddhā eva kintu āgantukamalāvṛtāḥ | tasyāpakarṣaṇād buddhāḥ || devyuvāca || evam etad bhagavan na satyan na mṛṣā || bhagavān āha || ghummaī garalata bhakkhaṇahiṃ | jo ṇṇicceana loa | mohavivajjia buntumakhā tasve pare tuṭṭaī soā tathā nirvṛtyupāyajñā hevajreṣu kṛtasramāḥ | avidyādyair nna gṛhyante na ca mohāvibandanaiḥ | abuddho nāsti satvaikaḥ saṃbodhāt svasya svasya ca | narakapretatiryañ ca devāsuramanuṣyakāḥ || amedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ | na jānanti yataḥ saukhyaṃ devasyāsy asurasya ca | na buddho labhyate 'nyatra lokadhātuṣu kutracit || cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ || caṇḍālaveṇukārādyā māraṇārthārthacittakāḥ | te pi hevajram āgamya siddhyante nātra saṃsayaḥ || ajñānenāvṛtā bālā imāṃ gatim ajānataḥ | saṃsaranti ca ye mūḍhā ṣaḍgatau bhavacārake | upāyaṃ prāpya hevajraṃ vajragarbha mahāmaha || visodhayanti ye viṣayān lapsyante hy anuttaraṃ || vajragarbha āha || pṛthivī pukkasī khyātā katham akṣobhyamudraṇaṃ | mohaṃ yasmāt kṣakhaṭatvaṃ kāyo vairocano mataḥ || bhagavān āha || kāyaṃ vihāya cittasya nānyatra laḍitaṃ bhavet | tasmād vairocanaṃ cittaṅ kāyañ cittena mudrayet || vajragarbha āha || abdhātu savarī khyātā akṣobhyaṃ dravarūpakaṃ | savarīm akṣobhyamudreṇa mudraṇaṃ yujyate prabhoḥ || bhagavān āha || cittaṃ vihāya kāyasya sthitir anyā na dṛsyate | tasmāc cittaṃ bhaven mohaṃ cittaṃ mohena mudrayet || vajragarbha āha || tejaḥ caṇḍālinī khyātā kathaṃ ratneṣa mudraṇaṃ | yujyate rāgamudreṇa caṇḍālyā nānyamudraṇaṃ || bhagavān āha || rāgaṃ raktaṃ yataḥ khyātaṃ raktañ ca ratnasaṃbhavaṃ | tejo raktasvarūpatvā rāgaṃ pisunena mudrayet || vajragarbha āha || yasmāt ḍombinī vāyur amoghaṃ vāyurūpakaṃ ḍoṃbinīr amoghaṃ mudreṇa mudraṇa yujyate prabhoḥ || bhagavān āha || rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ tasmād rāgasya mudreṇa ḍombinī mudrayed buddhaḥ | rūpaṃ yasmāt kaṭkhaṭṭatvaṃ gauryā vairocano mataḥ | pūrvoktenaiva nyāyena cittenaiva mudrayet || caurī tenaiva nyāyena vettālīñ ca tathaiva ca | ghasmarīñ ca tayā yuktya mudraṇam aviparīttataḥ | samāpattau sthite devi hevajre vajradhāriṇiḥ || tatra pṛcchati nairātmyā satvārthāya mahābaliṃ | evaṃkāre samāsīno vajrasatvo dised baliṃ | satvānāṃ prāṇarakṣāya vighnād vināyakād api || oṃ inda jama jala jakkha bhū vahniṃ rakṣa vāu | canda sūjja māa bappa talapātāla aṭṭasappa svāhā || evaṃ baliṃ bhuṃja jiṅgha phulladhūpa mānsa viṃgha | amha sarvva kajja sādhaya khantikhūṇi pheḍa khāda |

oṁ akāro mukhaṃ sarvadharmāṇāṃ ādyanutpannatvāt | oṃ āḥ hūṁ phaṭ svāhā ||

anena balinā yadi sarvabhūtān pūjāṃ prakurvanti subhāya yoginaḥ | bhavet tadā teṣu sukhan tv anāvilaṃ devyāś ca tuṣyanti jagatsubhūtayaḥ || vaśyābhicāraṃ ripusainyanāsanam coccāṭanaṃ māraṇākarṣaṇañ ca śāntipauṣṭikaṃ bhavec ca dadyāt | baliṃ yad iha bhūtagaṇāya samvet || vajragarbha āha || khecarī kena mudreṇa bhūcarī kasya mudrataḥ | karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā prabhoḥ || bhagavān āha || tṛguhya cakramadhye ca kāyavākcittabhedataḥ | adhordvamadhyamasthānañ cakramadhye vyavasthitaṃ | bhūcarī kāyamudrī syād adhomukhī kāyavajriṇī | khecarī rāgamudrī ca ūrdvamukhī vāgvajriṇī | cittavajrī ca nairātmyā citta nairātmyarūpakaṃ | citta madhyamaka sthānaṃ nairātmyaṃ tena madhyajāḥ | kulāni ṣaḍvidhāny āhu vistareṇa prakāsanāt | tṛvidhaṃ pañcavidhaṃ caiva kathyate śṛṇu yoginī ||

akṣobhyavairocanaratnasaṃbhavam amitābhaīrṣyāvajrasatvaḥ | dveṣamohapisunarāgaīrṣyāsaukhyāḥ | suddhān nayānakramato hi bhāvyāḥ ||

vihāya vajrasatvākhyaṃ paścāt pañcavidhaṃ kulaṃ | tad anu yāti traividhyaṃ mohadveṣarāgakaiḥ | kulam ekaṃ tu cittesa akṣobhyadveṣarūpiṇaṃ | dveṣavajra prabāvo yaṃ kulaṃ ṣaṭ pañcakaṃ mataṃ || ||

hevajre sarvatantramudraṇapiṇḍārtho nāmaś caturthapaṭalaḥ || ||