atha vajra
garbhapramukhāḥ sarvavajraḍākinyaḥ saṃsayaprāptāḥ daurmanasyaprāptāḥ bhagavantaṃ vajrasatvam āhuḥ || bhagavaṃ saṃsayam apanaya ||
ca || || ryyā ryāpaṭa
le yad ākhyātaṃ gītaṃ nāṭyaṃ ca siddhidaṃ ||
tantra saṃdeha me varttet kiṃ gītaṃ nāṭyaṃ ca kiṃ ||
devatāsekato yaś ca kathitaṃ dveṣādimudraṇaṃ |
taṃtra saṃdeho me vartte kiṃ mudryaṃ kasya mudraṇaṃ |
mantroddhāre ca yat proktaṃ nairātmyādes tu bījakaṃ |
tatra me bhrānti saṃjātā kiṃ bījaṃ kasya bījakaṃ |
kulapaṭale yā khyātā nāḍyo dviṣoḍasātmikāḥ |
visuddhis tāsāṃ kathayantu bhagavanto bhrānti me abhūt ||
bhagavān āha ||
kollaïre ṭṭhia bolā | mummuṇire kakko
lā |
ghaṇa kippiṭṭa ho vajjaī | karuṇe kiaī na rolā
tahi bala khājjaī gāḍheṃ maaṇā pijjiaī |
hale kāliṃjara paṇiaī dundura vajjiī |
caüsama katthuri
sihlā kappura lāīaī |
mālaī indhana sālia tahi bharu khāīaī |
preṃkhaṇa kheṭa karante suddhāsuddha na maṇiaī |
niraṃsu aṅga caḍḍāvia | tahi ja sa
rāva vi paṇiaī |
malaajeṃ kunduru vaṭṭaï ḍiṃḍima tahi na vajjiaī ||
nāṭyaṃ herukarūpena amuṣitasmṛtiyogataḥ |
bhāvanāraktacittena aviraktābhyāsacetasā |
vajradharmmes tathā buddhair yogiṇībhiś ca mātṛbhiḥ |
ābhyāṃ gītanṛtyābhyāṃ gīyate nṛtyate paraṃ |
gaṇarakṣā tv anenaiva ātmarakṣāṃ tathaiva ca |
anenaiva vaśaṃ lo
ke mantrajāpan tv anena tu ||
sādaraṃ gīyate yatra sādaraṃ yatra pavyate ||
gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇan tu lakṣayet |
lasunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ |
karppūra ma
layajan tadanu gītādhiṣṭhānalakṣaṇaṃ ||
rutaṃ hansasya bhṛṃga srūyate gītaseṣataḥ |
gomāyor api sabdaś ca bāhyodyāne pi lakṣayet |
mudraṇāliṃgaṇākañ ca ane
na lakṣate kulaṃ |
vyaktikulabhāvanāyogāt na siddhe nāpi sādhakaḥ ||
nairātmyā dveṣamudreṇa | vajrāṃ ca mohamudrayā |
gaurī paisunyamudreṇa | vārīṃ rāgeṇa mudra
yet+ |
īrṣyāmudrayā ḍākīṃ pukkasīṃ dveṣamudrataḥ |
savarīṃ dveṣamudreṇa caṇḍālī piśunamudrayā |
ḍombī rāgamudreṇa punaḥgaurīñ ca dveṣataḥ |
caurī mohasya mudreṇa vettālī pisunamudrataḥ |
ghasmarī rāgamudreṇa mohamudreṇa bhūcarī |
khecarī rāgamudreṇa mudraṇaṃ jānatecchayā ||
ākhyātā hi nairātmyā vajrā ale dvitī
yakaṃ
alestṛtīyakaṃ gaurī caturthaṃ vāriyogiṇī |
pañcamaṃ vajraḍākī ca ṣaṣṭhamaṃ pukkasī smṛtā |
savarī saptamaṃ caiva caṇḍālī aṣṭamaṃ mataṃ |
navamaṃ ḍombinī caiva
punagaurī dvipañcakaṃ |
caurī ekādaśa khyātaṃ vettālī dvāsaṃ mataṃ|
ghasmarī trayodasakaṃ caturdasamaṃ bhūcarī |
pañcadasamaṃ khecaryā yoginīnāṃ svabījakaṃ ||
kula
paṭale yo nāḍyaḥ kathitā dviṣoḍasābdikāḥ |
nāḍīdvayadvayekaika yoginyaḥ kramaso matāḥ ||
lalanā rasanā avadhūtī | nairātmyayoginī matā |
sarva
seṣāṃ tyajed yatnāt ṣoḍasī na kalā yataḥ ||
kasmād dhetoḥ arthakriyākaraṇatvāt ||
bodhicittaṃ bhavec candraṃ pañcadaśakalātmakaṃ |
ālirūpaṃ mahāsaukhyaṃ yoginyas tasya aṃsakāḥ ||
bhagavān āha ||
karppūraṃ kiṃ na vai tyājyaṃ sarvayoginīsaṃbhavaṃ |
sahajānandasvabhāvaṃ cāvyayaṃ pī
varaṃ khagaṃ ||
bhagavān āha || evam etad yathā vadase ||
vajragarbha āha || kenopāyenotpādanīyaṃ bodhicitta ||
bhagavān āha ||
maṇḍalacakrādyupāye
na adhiṣṭhānakramena ca|
bodhicittam utpādayed vivṛttisaṃvṛttirūpakaṃ ||
saṃvṛtti kundasaṃkāsaṃ vivṛtti sukharūpiṇaṃ |
strīkakkole sukhāvatyām evaṃ
kārasvarūpake |
sukhasya lakṣaṇād evaṃ sukhāvatīti sabditaṃ |
buddhānāṃ bodhisatvānām ādhāra vajradhāriṇaḥ ||
evam eva tu sansāro nirvāṇaṃ evam e
va tu |
sansārād ṛtre nānya nirvāṇaṃ pratipadyate ||
saṃsāra rūpasabdādyāḥ sansāraṃ vedanādayaḥ|
saṃsāram indriyāny eva saṃsāraṃ dveṣakādayaḥ ||
amī dharmmās mohāt saṃsārarūpiṇaḥ |
a suddhyā saṃsāro nirvṛtāyate ||
bodhicittaṃ
va
ktrāṃ visālākṣīṃ rūpayauvanamaṇḍitāṃ |
samā dhīrāṃ kulīnāṃ sihlakarppūrasaṃbhavāṃ |
madanañ ca pāyayet tāsāṃ svayañ caiva pibet tataḥ |
paścād anurāgayen mudrāṃ svapa
rārthaprasiddhaye ||
kakkolake bolaṃ kṣiptvā kunduru kurute vratī |
tasmiṃ yoge samudbhūtaṃ karppūraṃ na tyajed budhaḥ ||
na kareṇaiva tato gṛhyet suktikāyā na saṃkhake |
amṛ
taṃ jihvayā grāhyaṃm edhanāya balasya vai ||
karppūraṃ eva nairātmyā sukhan nairātmarūpiṇaṃ |
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale |
ādisvarasvabhāvā sā
dhīti buddhair prakalpitā |
sa eva bhagavatī prajñā utpannakramayogataḥ |
na caturasrā na vartulā |
sātītā sahajānandakāriṇī |
tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca |
tayā sārddhaṃ bhavet siddhir mmahāmudrā sukhaṃdadā ||
rūpaṃ sabdaṃ tathā gandhaṃ rasa sparśas tathaiva ca |
dharmadhātusvabhāvaś ca prajñovopabhujyate |
saiva saha mahāsukhā divyayoginī |
saiva maṇḍalacakra ca pañcajñānasva
rūpiṇī |
ādarśajñānarūpā sā samatājñānabhāvinī
atyavekṣā ca kṛtyānuṣṭhāna saiva tu |
suvisuddhadharmadhātv īsā saivāhaṃ maṇḍalādhipaḥ |
saiva nairā
tmyayogināḥ svarūpaṃ dharmadhātukaṃ ||
vajragarbha āha ||
cakraṃ bhāvanāmārggan devatānāṃ yathodayaṃ |
bhagavatā kathitaṃ pūrvaṃ samvaraṃ kathayasva me ||
bhagavān āha
yoginyā dehamadhyasthaṃ akārasamvarasthitaṃ |
yathā bāhyan tathādhyātmaṃ saṃvaraṃ tat prakāsitaṃ |
bolasaukhyam mahāmudrā vajrāyatanam upāyakaṃ |
anayā guhyasamāpatyā bāhyadvandan na darśitaṃ |
trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate |
trikāyasya parijñānaṃ cakram mahat sukhaṃ mataṃ |
dharmasaṃbhoganirmāṇaṃ mahā
sukhaṃ tathaiva ca |
yonihṛtkaṇṭhamaste ca trayo kāyā vyavasthitāḥ ||
aseṣāṇāṃ tu satvānāṃ yatrotpattiḥ pragīyate |
tatra nirmmāṇakāyaḥ syān nirmāṇaṃ sthā
varaṃ yataḥ |
dharmacittasvarūpan tu dharmakāyaṃ hṛd bhavet |
saṃbhogam bhuñjanaṃ proktaṃ ṣaṇṇām vai rasarūpiṇāṃ |
kaṇṭhe saṃbhogacakrañ ca mahāsukhaṃ śirasi sthitaṃ |
evaṃ
kāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ |
puruṣakāraṃ ca saṃbhoge vaimalye sukhacakrake |
phalaṃ caturvidhaṃ proktaṃ niṣyandādair vibheditaṃ |
karmabhug bhagavatī prajñā
karmmamārutacoditā |
sthāvarī nirmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ |
sarvāsti dharmacakre ca dharmo vādasamudbhavaḥ |
saṃvṛtī bhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ |
mahāsaṃghī sukhacakre ca mahāsukha ke sthitaṃ yataḥ |
nikāyaṃ kāyam ity uktaṃ udaraṃ vihāram ucya
te ||
vītarāga bhaved yonau jarāyor jaracīvaraṃ |
upādhyāyī tathā jananī vandanam mastakāṃjaliḥ |
śikṣāpadañ jagatkṛtyaṃ mmantrajāpamm ahan tathā |
aṃkāraṃ yonicakrasya haṃkā
ram mahāsukhasya ca |
jāto bhikṣur dhvanaṃ mantraṃ nagnaṃ śiratuṇḍamuṇḍitaṃ |
ābhiḥ sāmāgribhiḥ satvā buddhā eva na saṃsayaḥ ||
bhūmayo daśamāsāś ca satvā daśabhū
mīśvarāḥ ||
atha sarvā devatyo nairātmayoginīpramukhāḥ || tadyathā locanā ca | māmakī ca | pāṇḍarā ca | tārā ca | bhṛkuṭī ca | cundā ca | yatrasavarī ca | ahomu
khasya ca || evaṃpramukhāḥ sumeruparamānurajaḥsamāḥ yoginyaḥ paramavismayam āpannāḥ | etāṃ bhāratīṃ śrutvā mūrcchitāḥ santrastā avanau nipatitāḥ | dhunanaprāptāḥ tāṃ sarvām devatīṃ dṛṣṭvā saṃstauti vajrī punar utthāpanāya ||
jitijalapavanahuāsaṇaha tumhe bhāaṇi devi |
suṇahu pavañcami tattuhahu jo ṇa jānaï
kovi ||
svapnavad bhagavato vacanam upasrutvā sarvās tāṃ jīvaprāptā 'bhūvan ||
bhagavān āha ||
satvā buddhā eva kintu āgantukamalāvṛtāḥ |
tasyāpakarṣaṇād buddhāḥ ||
devyu
vāca ||
evam etad bhagavan na satyan na mṛṣā ||
bhagavān āha ||
ghummaī garalata bhakkhaṇahiṃ | jo ṇṇicceana loa |
mohavivajjia buntumakhā tasve pare tuṭṭaī soā
tathā nirvṛtyupāyajñā hevajreṣu kṛtasramāḥ |
avidyādyair nna gṛhyante na ca mohāvibandanaiḥ |
abuddho nāsti satvaikaḥ saṃbodhāt svasya svasya ca |
narakapretatiryañ ca devāsu
ramanuṣyakāḥ ||
amedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti yataḥ saukhyaṃ devasyāsy asurasya ca |
na buddho labhyate 'nyatra lokadhātuṣu kutracit ||
cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ ||
caṇḍālaveṇukārādyā māraṇārthārthacittakāḥ |
te pi he
vajram āgamya siddhyante nātra saṃsayaḥ ||
ajñānenāvṛtā bālā imāṃ gatim ajānataḥ |
saṃsaranti ca ye mūḍhā ṣaḍgatau bhavacārake |
upāyaṃ prāpya hevajraṃ vajraga
rbha mahāmaha ||
visodhayanti ye viṣayān lapsyante hy anuttaraṃ ||
vajragarbha āha ||
pṛthivī pukkasī khyātā katham akṣobhyamudraṇaṃ |
mohaṃ yasmāt kṣakhaṭatvaṃ kā
yo vairocano mataḥ ||
bhagavān āha ||
kāyaṃ vihāya cittasya nānyatra laḍitaṃ bhavet |
tasmād vairocanaṃ cittaṅ kāyañ cittena mudrayet ||
vajragarbha āha ||
abdhātu
savarī khyātā akṣobhyaṃ dravarūpakaṃ |
savarīm akṣobhyamudreṇa mudraṇaṃ yujyate prabhoḥ ||
bhagavān āha ||
cittaṃ vihāya kāyasya sthitir anyā na dṛsyate |
tasmāc cittaṃ bhaven mohaṃ cittaṃ mohena mudrayet ||
vajragarbha āha ||
tejaḥ caṇḍālinī khyātā kathaṃ ratneṣa mudraṇaṃ |
yujyate rāgamudreṇa caṇḍālyā nānyamudraṇaṃ ||
bhagavān āha ||
rāgaṃ raktaṃ yataḥ khyātaṃ raktañ ca ratnasaṃbhavaṃ |
tejo raktasvarūpatvā rāgaṃ pisunena mudrayet ||
vajragarbha ā
ha ||
yasmāt ḍombinī vāyur amoghaṃ vāyurūpakaṃ
ḍoṃbinīr amoghaṃ mudreṇa mudraṇa yujyate prabhoḥ ||
bhagavān āha ||
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ
tasmād rāgasya mudreṇa ḍombinī mudrayed buddhaḥ |
rūpaṃ yasmāt kaṭkhaṭṭatvaṃ gauryā vairocano mataḥ |
pūrvoktenaiva nyāyena cittenaiva mudrayet ||
caurī tenaiva
nyāyena vettālīñ ca tathaiva ca |
ghasmarīñ ca tayā yuktya mudraṇam aviparīttataḥ |
samāpattau sthite devi hevajre vajradhāriṇiḥ ||
tatra pṛcchati nairātmyā satvārthāya mahābaliṃ |
evaṃkāre samāsīno vajrasatvo dised baliṃ |
satvā
nāṃ prāṇarakṣāya vighnād vināyakād api ||
oṃ inda jama jala jakkha bhū vahniṃ rakṣa vāu |
canda sūjja māa bappa talapātāla aṭṭasappa svāhā ||
evaṃ baliṃ bhuṃ
ja jiṅgha phulladhūpa mānsa viṃgha |
amha sarvva kajja sādhaya khantikhūṇi pheḍa khāda |
oṁ akāro mukhaṃ sarvadharmāṇāṃ ādyanutpannatvāt | oṃ āḥ hūṁ phaṭ svā
hā ||
anena balinā yadi sarvabhūtān pūjāṃ prakurvanti subhāya yoginaḥ |
bhavet tadā teṣu sukhan tv anāvilaṃ devyāś ca tuṣyanti jagatsubhūtayaḥ ||
vaśyābhicā
raṃ ripusainyanāsanam coccāṭanaṃ māraṇākarṣaṇañ ca
śāntipauṣṭikaṃ bhavec ca dadyāt | baliṃ yad iha bhūtagaṇāya samvet ||
vajragarbha āha ||
khecarī kena mudreṇa bhūcarī kasya mudrataḥ |
karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā prabhoḥ ||
bhagavān āha ||
tṛguhya cakramadhye ca kāyavākcittabhedataḥ |
adhordvamadhyamasthā
nañ cakramadhye vyavasthitaṃ |
bhūcarī kāyamudrī syād adhomukhī kāyavajriṇī |
khecarī rāgamudrī ca ūrdvamukhī vāgvajriṇī |
cittavajrī ca nairātmyā cittaṃ nairā
tmyarūpakaṃ |
citta madhyamaka sthānaṃ nairātmyaṃ tena madhyajāḥ |
kulāni ṣaḍvidhāny āhu vistareṇa prakāsanāt |
tṛvidhaṃ pañcavidhaṃ caiva kathyate śṛṇu yogi
nī ||
akṣobhyavairocanaratnasaṃbhavam amitābhaīrṣyāvajrasatvaḥ | dveṣamohapisunarāgaīrṣyāsaukhyāḥ | suddhān nayānakramato hi bhāvyāḥ ||
vihāya vajra
satvākhyaṃ paścāt pañcavidhaṃ kulaṃ |
tad anu yāti traividhyaṃ mohadveṣarāgakaiḥ |
kulam ekaṃ tu cittesa akṣobhyadveṣarūpiṇaṃ |
dveṣavajra prabāvo yaṃ kulaṃ ṣaṭ pañcakaṃ mataṃ || ||
hevajre sarvatantramudraṇapiṇḍārtho nāmaś caturthapaṭalaḥ || ||