atha vajragarbhapramukhāḥ sarvavajraḍāki
nyaḥ saṃśayaprāptā daurmanasyaprāptā bhagavantaṃ vajrasatvam evam āhuḥ ||
bhagavan saṃsayam apanayatu
caryyāpaṭale yad ākhyā
taṃ gītan nāṭyañ ca siddhidaṃ |
tatra sandeho me varttante kiṅ gītan nāṭyañ ca kiṃ |
devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇaṃ ||
tatra me sandeho varttate kiṃ mudraṃ kasya mudraṇaṃ ||
mantroddhāre ca yat proktaṃ nairātmādes tu bījakaṃ |
tatra me bhrānti saṃjātā kiṃ bāja kasya bājakam |
kulapaṭale yā khyātā nāḍyo dviṣoḍaśātmikāḥ
viśuddhiṃs tāsāṃ kathayatu | bhagavanto bhrāntir mme 'bhūt ||
bhagavān āha ||
kollaïre ṭhia bolā mu
mmunire kakkolo |
ghaṇa kipiṭa ho vājjaï | karuṇe kiaï ṇa gelā |
tahiṃ bala khājjaï gāḍhe maaṇā pijjaï
hale kā
liṃjara paṇiaï dundura vajjiaï |
caüsama kathuri sihla karppūra lāïaï |
mālaïndhaṇa sālija tahiṃ bharu khāi
aï |
prekṣaṇa ṭa karante suddhāsuddha ṇa maṇiaï |
ṇiraṃsua aṅga caavia tahi ja sarāpa paṇiaï |
malaaja kundu
ru vaṭaï didima tahi ṇa vajjiaï ||
nāṭyaṃ śrīherukarūpeṇa amuṣitasmṛtiyogataḥ |
bhāvanārakṣacittena aviratābhyā
sacetasā |
vajradharmmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṃ gītanāṭyābhyāṃ gīyate nṛtyate paraṃ ||
gaṇarakṣā tv anenaiva ātmarakṣā tathaiva ca ||
anenaiva saṃ loke maṃntrajāpaṃ tv anena tu |
sādaraṃ gīyate yatra sādaraṃ yatra nṛtyate ||
gaṇādhyakṣaṃ tu puraskṛtya tatra ghrāṇaṃ tu lakṣayet |
lasunaṃ pra
thamaṃ gandhaṃ gṛdbagandhan tathāḥ punaḥ |
karppūra malayajaṃ tadanu gītādhiṣṭhānalakṣaṇaṃ |
rutaṃ hansasya bhṛṃgasya śrūyate gītaseṣataḥ |
gomāyor api śabdasya bāhyodyāne pi lakṣayet |
mudraṇaṃ liṅganāṅkañ ca aṅkena lakṣayet | kulaṃ
vyastakulaṃ bhāvanāyogā
n na siddhir nāpi sādhakaḥ ||
nairātmyā dveṣamudreṇa vajrāñ ca mohamudrayā |
gaurī paisūnyamudreṇa vārī rāgeṇa mudrayet ||
irṣyāmudrayā ḍākī pukkasī dveṣamudrataḥ
śavarī mohamudreṇa caṇḍālī piśunamudrayā |
ḍoṃbī rāgamudreṇa punargaurī
ñ ca dveṣataḥ ||
caurī mohasya mudreṇa vetālī pisunamudrataḥ |
ghasmarī rāgamudreṇa mohamudreṇa bhūcarīṃ
khecarī rāgamudreṇa mudraṇaṃ janatecchayā |
āler ādi nairātmā vajrā āler dvaitīyakaṃ |
āles tṛtīyakaṃ | gaurī caturtham vāriyoginī |
paṃca vajraḍākī ca ṣaṣṭhaṃ pukkaśī tathā |
śavarī saptamaṃ caiva | caṇḍālī aṣṭamaṃ mataṃ |
navamaṃ ḍombinī caiva | punargaurī dvipaṃcakaṃ |
caurī ekādaśaṃ khyātaṃ vetā
dvādaśaṃ mataṃ |
ghasmarī trayodaśañ ca | caturddaśamaṃ bhūcarī |
pañcadaśama khecaryā yoginīnāṃ svabajikaṃ |
kulapaṭale yā
nāḍyaḥ kathitā dviṣoḍaśātmikāḥ |
nāḍīdvayedvayaikaika yoginyaḥ kramaso matāḥ |
lalanā rasanā avadhūtī nairātmā
yoginī matā |
sarvvaseṣāṃ tyajed yatnāt ṣoḍasī na kalā yataḥ |
kasmād dhetoḥ arthakriyāakaraṇatvāt |
bodhicitta
m bhavec candraṃ paṃcadaśakalātmakaṃ |
ālirūpam mahāsaukhyaṃ yoginyas tasya 'stakāḥ ||
vajragarbha āha ||
karppūraṃ kin na vai tyājyaṃ sarvvayoginīsambhavaṃ ||
sahajānandasvabhāvaṃ cāvyayaṃ pīvaraṃ khagaṃ ||
bhagavān āha || evam etad yathā vadasi ||
vajragarbha āha || kenopāyenotpādanīyaṃ
bodhicittaṃ ||
bhagavān āha ||
maṇḍalacakrādyupāyena svādhiṣṭhānakramena ca ||
bodhicittam utpādayed vivṛttisaṃvṛtirū
pakaṃ ||
saṃvṛti kundasaṃkāsaṃ virvṛtiṃ sukharūpiṇaṃ |
strīkakkole sukhāvatyām evaṃkārasvarūpake |
sukhasya rakṣaṇād e
va sukhāvatīti śabditaṃ ||
buddhānāṃ bodhisatvānām ādhāraṃ vajradhāriṇāṃ |
evam eva tu saṃsāraṃ nirvāṇam evam eva tu |
saṃ
sārād ṛte nānyan nirvāṇam pratipadyate |
saṃsāraṃ rūpaśabdādyāḥ saṃsāro vedanādayaḥ ||
saṃsāra indriyāṇy eva saṃ
sāro dveṣakādayaḥ |
amī dharmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ |
amūḍhaḥ saṃsaran suddhyā saṃsāro nirvṛtāyate |
nirvṛti bodhicitta hi vivṛtisaṃvṛtirūpakaṃ |
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
syāmāṃ dhīrāṃ kulīnān tra sihlakappūrasaṃbhavā
svābhiṣiktaṃ heva
jre sukeśā sādhakapriyāṃ |
madanas pāpayet tāsāṃ svayaṃ caiva pibet tataḥ
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye ||
ka
kkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī |
tasmin yoge samudbhūtaṃ kappūraṃ na tyajed budhaḥ |
na kareṇa tato grāhyaṃ sukti
kāyān na saṃkhake |
amṛtaṃ jihvayā grāhyam edhanāya balasya vai |
karppūra eva nairātmā sukhan nairātmyarūpiṇaṃ ||
tasya
saukhya mahāmudrā saṃsthitā nābhimaṇḍale |
ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitāḥ ||
saiva bhagavatī prajñā utpanna
kramayogataḥ |
na sā dīrgha na sā hrasvā na caturasrā na vartulā |
svādugandharasātītā sahajānandakāraṇī ||
tasyām utpadyate yogī tasyā saukhyaṃ bhunakti ca |
tayā sārddhaṃ bhavet siddhi mahāmudrā sukhandadā |
rūpaṃ śabdaṃ tathā gandhaṃ rasaṃ rspas tathaiva ca |
dharmmadhātusvabhāvaś ca prajñāyai
vopabhujyate |
saiva sahajarūpā ca mahāsukhā divyayoginī |
saiva maṇḍalacakrañ ca pañcajñānasvarūpiṇī |
ādarśanajñāna
rūpā sā | samatājñānabhāvinī |
sadbhūtapratyavekṣā ca kṛtyānuṣṭhānam eva ca |
śuviśuddhadharmmadhātv īsā saivāhaṃ maṇḍalā
ṣipaḥ |
saiva nirātmāyoginī svarūpan dharmmadhātukaṃ ||
vajragarbha āha ||
cakraṃ bhāvanāmārgan devatānāṃ yathodayaṃ |
bha
gavatā kathitaṃ pūrvva samvaraṃ kathayasva me ||
bhagavān āha ||
yoginyā dehamadhyastham akāraṃ samvaraṃ sthitaṃ
samāpatyā bāhyaṃ
dvaṃdvaṃ nidarśitaṃ ||
trikāyan dehamadhye tu cakrarūpeṇa kathyate |
trikāyasya parijñānaṃ karmmahāsukham mataṃ ||
dharmasaṃbhoganirmāṇam mahāsun tathaiva ca |
yonihṛtkaṇṭhamasteṣu trayaḥ kāyā vyavasthitāḥ ||
aśeṣāṇāṃ tu satvānāṃ yatrotpattiḥ pragīyate |
tatra nirmāṇakāyaḥ syā
n nirmāṇaṃ sthāvaraṃ yataḥ ||
utpadyate nirmate 'nena ti nairmāṇikaṃ kāyaṃ mataṃ |
dharmmacittasvarūpan tu dharmakāyaṃ ca hṛd bhavet |
saṃbhogaṃ bhuṃjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇāṃ ||
kaṇṭhe saṃ
bhogacakraṃ ca mahāsukhaṃ śirasi sthitaṃ |
evaṃkāre | ca niṣyandaṃ vipākaṃ dharmacakrataḥ ||
puruṣakārañ ca sambhogai vaimalya
sukhacakrake |
phalañ caturvidhaṃ proktan niḥṣyandādyair vibheditaṃ ||
karmmabhuk
vaimalya yogaviśuddhiphalaṃ | puruṣakāram upā
rjanaṃ ||
sthāvarī nirmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ|
sarvāstivādo dharmmacakre tu dharmmā vādasamudbhavaḥ ||
saṃvidī sambhoga
cakre ca kaṇṭhe samvedanaṃ yataḥ |
mahāsaṃghī sukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ ||
nikāyaṃ kāyam i ktam udaraṃ vihāram ucyate |
vītarāgo bhaved yonau jarāyūjjvalacīvaraṃ ||
upādhyāyī tathā jananī | vandanaṃ mastakāṃjalīḥ |
sikhāpadaṃ jagatkṛtyaṃ mantrajāpam ahat tathā ||
aṁ
kāraṃ yogicakrasya haṁkāraṃ mahāsukhasya ca |
jāto bhikṣur ddhvanan mantraṃ nagna śirastumuṇḍitaḥ ||
āti sāmagrībhiḥ satvā buddhā
eva na saṃśayaḥ |
bhūmayo daśamāsāś ca satvā daśabhūmīsvarā matāḥ ||
atha sarvadevatyo nairātmāyoginīpramukhāḥ |
tadyathā locanā māmakī ca pāṇḍarā ca tārā ca cundā bhṛkūṭī ca parṇṇasavarī ca | adhomukhā ca evaṃpramukhāḥ sumeru
paramāṇurajaḥsamā yoginyaḥ paramavisma pannāḥ etā bhāratī śrutvā mūrcchitāḥ | santrasto avanau patitāḥ punar
prāptāḥ tān sarvān devatīn dṛṣṭvā saṃstauti vajrī punar utthāpanāya ||
ṇititajalayavaṇaāsaṇaha tuṃsha bhāaṇi devi |
suṇaha pañcami tatta mahu jo ṇa jānaï kovi ||
svapnavad bhagavato vacanaṃ śutvā sarvvās tā jīraprāptā 'bhūvan ||
bhagavān āha ||
satvā buddhā eva kintu ā
gantukamalāvṛtāḥ
tasyopakarṣaṇād buddhāḥ |
evam etad bhagavān satyat na mṛṣāḥ ||
bhagavān āha ||
ghummaï garalaha bhakṣa
ṇahiṃ yo nicceaṇḍa loa
mohavivajjia tattamaṇu tasu pareṃ tuṭui mā vi ||
tathā nirvṛtyupāyajñā hevajreṣu kṛtasra
māḥ |
avidyādyai na gṛhyante na ca mohādibandanaiḥ ||
abuddho nāsti satvaikaḥ saṃbodhāt svasya svasya ca |
narakapreta
tiryyañ ca devāsuramanuṣyakāḥ ||
amedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti yataḥ saukhyaṃ de
vasyāpy asurasya ca ||
na buddho labhyate 'nyatra lokadhātusu kutracit ||
cittam eva hi saṃbuddho 'nyatra darśitaḥ ||
caṇḍālaveṇukārādyā māraṇārthārthacittakāḥ |
te pi hevajram āgamyā siddhyante nātra saṃśayaḥ ||
ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ |
saṃsaranti ca ye mūḍhāḥ ṣa
nsatau bhavacārake ||
upāyaṃ prāpya hevajraṃ vajragarbha mahākṛpa |
visodhayanti ye viṣayāṃ lapsyante hy anuttaraṃ ||
vajragarbha āha ||
pṛthivī pokkosī khyātā katham akṣobhyamudraṇaṃ |
mohaṃ yasmāt kakhaṭatvaṃ kāye vairocano mataḥ ||
bhagavān āha ||
kāyam vi
hāya cittasya nānyatra laḍitaṃ bhavet |
tasmād vairocanaṃ cittaṃ kāyaṃ cittena mudrayet ||
vajragarbha āha ||
ābdhātu sava
rī khyātā akṣobhyaṃ dravarūpakaṃ |
śavarī akṣobhya mudraṇaṃ yudyate prabho ||
bhagavān āha ||
cittaṃ vihāya kāyasya sthitir anyā
na dṛśyate |
tasyā cittaṃ bhaven mohaṃ cittaṃ mohena mudrayet ||
vajragarbha āha ||
tejaṃ caṇḍālinī khyātā kathaṃ ratne samudraṇaṃ |
yudyate rogamudreṇa caṇḍālyā nānyamudraṇaṃ || ||
bhagavān āha ||
rāgaṃ raktaṃ yataḥ khyātaṃ raktaṃ ca ratnasambhavaṃ |
tejo raktasvarūpatvād rāgaṃ pisunena mudraye
t ||
vajragarbha āha ||
yasmād ḍombinī vāyur amogham vāyurūpakaṃ |
ḍombim amoghamudreṇa mudraṇaṃ yudyate prabho ||
bhagavā
n āha ||
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ |
tasmād rāgasya mudreṇa ḍoṃbinī mudrayed budhaḥ ||
rūpaṃ yasmā kkakhaṭatvaṃ
gauryyā vairocano mataḥ |
pūrvoktenaiva nyāyena cittena citteśenaiva mudrayet |
caurīt tenaiva nyāyena vettālīn tathaiva
ca |
ghasmarīñ ca tayā yuktā mudraṇam aviparītataḥ |
samāpattau sthite deve he vajradhāriṇai ||
tatra pṛcchati naitmā satvārthāya ma
hābaliṃ |
evaṃkāre samāsīno vajrasatvā did balim |
sattvānāṃ prāṇarakṣāya vighnād vināyakād api ||
oṁ inda jama jala ja bhūda varṇṇi vāu rakkha |
canda sujja māda bāppa talapātāla aṣṭamappa sāhā |
idaṃ baliṃ bhuṃja jiṅgha phulladhūppa māṃsa vighāṃ |
amha kajja savva
sāha khanti muṇi pheḍa gāda |
oṁ akāro mukha sarvvadharmāṇām ādyanutpannatvāt oṁ āḥ hūṁ phaṭ svāhā ||
anena balinā yadi
sarvabhūtān pūjāṃ prakurvanti subhāya yoginaḥ |
bhavet tadā teṣu sukham tv anāvilaṃ | devyāś ca tuṣyanti jarātsubhūtayaḥ ||
vaśyābhicāraṃ ripusainyaṃ nāśanam uccāṭanaṃ māraṇākarṣaṇañ ca |
śāntiṃ śubhaṃ pauṣṭikam bhavet tasya dadyād baliṃ yadi da bhūta
gaṇāya saśvat ||
vajragarbha āha ||
khecarī kena mudreṇa bhūcarī kasya mudrataḥ |
karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā prabho ||
bhagavān āha ||
guhyaṃ cakramadhye tu kāyavākcittabhedataḥ |
adhordvamadhyamaṃ sthānaṃ cakramadhye vyavasthitaṃ ||
bhūcarī rūpamudrī syād adhomukhī kāyavajriṇī |
khecarī rāgamudrī ca ūrdvamukhī vāgvajriṇī |
cittavajrī ca nairātmā cittaṃ nairātmarūpiṇaṃ
cittaṃ madhyamakaṃ sthānaṃ nairātmā
tena madhyajā ||
kulāni ṣaḍvidhāny āhu vistareṇa prakāsanāt |
trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yogini ||
akṣobhya
vairocanaratnasambhavāmitābhaīrṣyā ca vajrasatvaḥ | dveṣamoṣahapisunarāgaīrṣyāḥ saukhya śuddhyānayānukramato
hi bhāvyāḥ |
vihāya vajrasatvākhyaṃ paścāt pañcavidhaṃ kulaṃ ||
tad anu yāti taividhyaṃ mohadveṣarāgavaiḥ
kulam ekan tu ci
tteśam akṣobhyadveṣarūpiṇaṃ |
dveṣavajra prabhāvo yaṃ kulaṃ ṣaḍ pañca trikaṃ mataṃ || ||
sarvvatantramudraṇapiṇḍārtho nāma caturtha
m iti || ||