Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.

atha vajragarbhapramukhāḥ sarvavajraḍākinyaḥ saṃśayaprāptā daurmanasyaprāptā bhagavantaṃ vajrasatvam evam āhuḥ || bhagavan saṃsayam apanayatu

caryyāpaṭale yad ākhyātaṃ gītan nāṭyañ ca siddhidaṃ | tatra sandeho me varttante kiṅ gītan nāṭyañ ca kiṃ | devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇaṃ || tatra me sandeho varttate kiṃ mudraṃ kasya mudraṇaṃ || mantroddhāre ca yat proktaṃ nairātmādes tu bījakaṃ | tatra me bhrānti saṃjātā kiṃ bāja kasya bājakam | kulapaṭale yā khyātā nāḍyo dviṣoḍaśātmikāḥ viśuddhiṃs tāsāṃ kathayatu | bhagavanto bhrāntir mme 'bhūt || bhagavān āha || kollaïre ṭhia bolā mummunire kakkolo | ghaṇa kipiṭa ho vājjaï | karuṇe kiaï ṇa gelā | tahiṃ bala khājjaï gāḍhe maaṇā pijjaï hale kāliṃjara paṇiaï dundura vajjiaï | caüsama kathuri sihla karppūra lāïaï | mālaïndhaṇa sālija tahiṃ bharu khāiaï | prekṣaṇa ṭa karante suddhāsuddha ṇa maṇiaï | ṇiraṃsua aṅga caavia tahi ja sarāpa paṇiaï | malaaja kunduru vaṭaï didima tahi ṇa vajjiaï || nāṭyaṃ śrīherukarūpeṇa amuṣitasmṛtiyogataḥ | bhāvanārakṣacittena aviratābhyāsacetasā | vajradharmmais tathā buddhair yoginībhiś ca mātṛbhiḥ | ābhyāṃ gītanāṭyābhyāṃ gīyate nṛtyate paraṃ || gaṇarakṣā tv anenaiva ātmarakṣā tathaiva ca || anenaiva saṃ loke maṃntrajāpaṃ tv anena tu | sādaraṃ gīyate yatra sādaraṃ yatra nṛtyate || gaṇādhyakṣaṃ tu puraskṛtya tatra ghrāṇaṃ tu lakṣayet | lasunaṃ prathamaṃ gandhaṃ gṛdbagandhan tathāḥ punaḥ | karppūra malayajaṃ tadanu gītādhiṣṭhānalakṣaṇaṃ | rutaṃ hansasya bhṛṃgasya śrūyate gītaseṣataḥ | gomāyor api śabdasya bāhyodyāne pi lakṣayet | mudraṇaṃ liṅganāṅkañ ca aṅkena lakṣayet | kulaṃ vyastakulaṃ bhāvanāyogān na siddhir nāpi sādhakaḥ || nairātmyā dveṣamudreṇa vajrāñ ca mohamudrayā | gaurī paisūnyamudreṇa vārī rāgeṇa mudrayet || irṣyāmudrayā ḍākī pukkasī dveṣamudrataḥ śavarī mohamudreṇa caṇḍālī piśunamudrayā | ḍoṃbī rāgamudreṇa punargaurīñ ca dveṣataḥ || caurī mohasya mudreṇa vetālī pisunamudrataḥ | ghasmarī rāgamudreṇa mohamudreṇa bhūcarīṃ khecarī rāgamudreṇa mudraṇaṃ janatecchayā | āler ādi nairātmā vajrā āler dvaitīyakaṃ | āles tṛtīyakaṃ | gaurī caturtham vāriyoginī | paṃca vajraḍākī ca ṣaṣṭhaṃ pukkaśī tathā | śavarī saptamaṃ caiva | caṇḍālī aṣṭamaṃ mataṃ | navamaṃ ḍombinī caiva | punargaurī dvipaṃcakaṃ | caurī ekādaśaṃ khyātaṃ vetā dvādaśaṃ mataṃ | ghasmarī trayodaśañ ca | caturddaśamaṃ bhūcarī | pañcadaśama khecaryā yoginīnāṃ svabajikaṃ | kulapaṭale yā nāḍyaḥ kathitā dviṣoḍaśātmikāḥ | nāḍīdvayedvayaikaika yoginyaḥ kramaso matāḥ | lalanā rasanā avadhūtī nairātmāyoginī matā | sarvvaseṣāṃ tyajed yatnāt ṣoḍasī na kalā yataḥ | kasmād dhetoḥ arthakriyāakaraṇatvāt | bodhicittam bhavec candraṃ paṃcadaśakalātmakaṃ | ālirūpam mahāsaukhyaṃ yoginyas tasya 'stakāḥ || vajragarbha āha || karppūraṃ kin na vai tyājyaṃ sarvvayoginīsambhavaṃ || sahajānandasvabhāvaṃ cāvyayaṃ pīvaraṃ khagaṃ || bhagavān āha || evam etad yathā vadasi || vajragarbha āha || kenopāyenotpādanīyaṃ bodhicittaṃ || bhagavān āha || maṇḍalacakrādyupāyena svādhiṣṭhānakramena ca || bodhicittam utpādayed vivṛttisaṃvṛtirūpakaṃ || saṃvṛti kundasaṃkāsaṃ virvṛtiṃ sukharūpiṇaṃ | strīkakkole sukhāvatyām evaṃkārasvarūpake | sukhasya rakṣaṇād eva sukhāvatīti śabditaṃ || buddhānāṃ bodhisatvānām ādhāraṃ vajradhāriṇāṃ | evam eva tu saṃsāraṃ nirvāṇam evam eva tu | saṃsārād ṛte nānyan nirvāṇam pratipadyate | saṃsāraṃ rūpaśabdādyāḥ saṃsāro vedanādayaḥ || saṃsāra indriyāṇy eva saṃsāro dveṣakādayaḥ | amī dharmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ | amūḍhaḥ saṃsaran suddhyā saṃsāro nirvṛtāyate | nirvṛti bodhicitta hi vivṛtisaṃvṛtirūpakaṃ | cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ | syāmāṃ dhīrāṃ kulīnān tra sihlakappūrasaṃbhavā svābhiṣiktaṃ hevajre sukeśā sādhakapriyāṃ | madanas pāpayet tāsāṃ svayaṃ caiva pibet tataḥ paścād anurāgayen mudrāṃ svaparārthaprasiddhaye || kakkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī | tasmin yoge samudbhūtaṃ kappūraṃ na tyajed budhaḥ | na kareṇa tato grāhyaṃ suktikāyān na saṃkhake | amṛtaṃ jihvayā grāhyam edhanāya balasya vai | karppūra eva nairātmā sukhan nairātmyarūpiṇaṃ || tasya saukhya mahāmudrā saṃsthitā nābhimaṇḍale | ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitāḥ || saiva bhagavatī prajñā utpannakramayogataḥ | na sā dīrgha na sā hrasvā na caturasrā na vartulā | svādugandharasātītā sahajānandakāraṇī || tasyām utpadyate yogī tasyā saukhyaṃ bhunakti ca | tayā sārddhaṃ bhavet siddhi mahāmudrā sukhandadā | rūpaṃ śabdaṃ tathā gandhaṃ rasaṃ rspas tathaiva ca | dharmmadhātusvabhāvaś ca prajñāyaivopabhujyate | saiva sahajarūpā ca mahāsukhā divyayoginī | saiva maṇḍalacakrañ ca pañcajñānasvarūpiṇī | ādarśanajñānarūpā sā | samatājñānabhāvinī | sadbhūtapratyavekṣā ca kṛtyānuṣṭhānam eva ca | śuviśuddhadharmmadhātv īsā saivāhaṃ maṇḍalāṣipaḥ | saiva nirātmāyoginī svarūpan dharmmadhātukaṃ || vajragarbha āha || cakraṃ bhāvanāmārgan devatānāṃ yathodayaṃ | bhagavatā kathitaṃ pūrvva samvaraṃ kathayasva me || bhagavān āha || yoginyā dehamadhyastham akāraṃ samvaraṃ sthitaṃ samāpatyā bāhyaṃ dvaṃdvaṃ nidarśitaṃ || trikāyan dehamadhye tu cakrarūpeṇa kathyate | trikāyasya parijñānaṃ karmmahāsukham mataṃ || dharmasaṃbhoganirmāṇam mahāsun tathaiva ca | yonihṛtkaṇṭhamasteṣu trayaḥ kāyā vyavasthitāḥ || aśeṣāṇāṃ tu satvānāṃ yatrotpattiḥ pragīyate | tatra nirmāṇakāyaḥ syān nirmāṇaṃ sthāvaraṃ yataḥ || utpadyate nirmate 'nena ti nairmāṇikaṃ kāyaṃ mataṃ | dharmmacittasvarūpan tu dharmakāyaṃ ca hṛd bhavet | saṃbhogaṃ bhuṃjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇāṃ || kaṇṭhe saṃbhogacakraṃ ca mahāsukhaṃ śirasi sthitaṃ | evaṃkāre | ca niṣyandaṃ vipākaṃ dharmacakrataḥ || puruṣakārañ ca sambhogai vaimalya sukhacakrake | phalañ caturvidhaṃ proktan niḥṣyandādyair vibheditaṃ || karmmabhuk vaimalya yogaviśuddhiphalaṃ | puruṣakāram upārjanaṃ || sthāvarī nirmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ| sarvāstivādo dharmmacakre tu dharmmā vādasamudbhavaḥ || saṃvidī sambhogacakre ca kaṇṭhe samvedanaṃ yataḥ | mahāsaṃghī sukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ || nikāyaṃ kāyam i ktam udaraṃ vihāram ucyate | vītarāgo bhaved yonau jarāyūjjvalacīvaraṃ || upādhyāyī tathā jananī | vandanaṃ mastakāṃjalīḥ | sikhāpadaṃ jagatkṛtyaṃ mantrajāpam ahat tathā || aṁkāraṃ yogicakrasya haṁkāraṃ mahāsukhasya ca | to bhikṣur ddhvanan mantraṃ nagna śirastumuṇḍitaḥ || āti sāmagrībhiḥ satvā buddhā eva na saṃśayaḥ | bhūmayo daśamāsāś ca satvā daśabhūmīsvarā matāḥ ||

atha sarvadevatyo nairātmāyoginīpramukhāḥ | tadyathā locanā māmakī ca pāṇḍarā ca tārā ca cundā bhṛkūṭī ca parṇṇasavarī ca | adhomukhā ca evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavisma pannāḥ etā bhāratī śrutvā mūrcchitāḥ | santrasto avanau patitāḥ punarprāptāḥ tān sarvān devatīn dṛṣṭvā saṃstauti vajrī punar utthāpanāya ||

ṇititajalayavaṇaāsaṇaha tuṃsha bhāaṇi devi | suṇaha pañcami tatta mahu jo ṇa jānaï kovi || svapnavad bhagavato vacanaṃ śutvā sarvvās tā jīraprāptā 'bhūvan || bhagavān āha || satvā buddhā eva kintu āgantukamalāvṛtāḥ tasyopakarṣaṇād buddhāḥ | evam etad bhagavān satyat na mṛṣāḥ || bhagavān āha || ghummaï garalaha bhakṣaṇahiṃ yo nicceaṇḍa loa mohavivajjia tattamaṇu tasu pareṃ tuṭui mā vi || tathā nirvṛtyupāyajñā hevajreṣu kṛtasramāḥ | avidyādyai na gṛhyante na ca mohādibandanaiḥ || abuddho nāsti satvaikaḥ saṃbodhāt svasya svasya ca | narakapretatiryyañ ca devāsuramanuṣyakāḥ || amedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ | na jānanti yataḥ saukhyaṃ devasyāpy asurasya ca || na buddho labhyate 'nyatra lokadhātusu kutracit || cittam eva hi saṃbuddho 'nyatra darśitaḥ || caṇḍālaveṇukārādyā māraṇārthārthacittakāḥ | te pi hevajram āgamyā siddhyante nātra saṃśayaḥ || ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ | saṃsaranti ca ye mūḍhāḥ ṣansatau bhavacārake || upāyaṃ prāpya hevajraṃ vajragarbha mahākṛpa | visodhayanti ye viṣayāṃ lapsyante hy anuttaraṃ || vajragarbha āha || pṛthivī pokkosī khyātā katham akṣobhyamudraṇaṃ | mohaṃ yasmāt kakhaṭatvaṃ kāye vairocano mataḥ || bhagavān āha || kāyam vihāya cittasya nānyatra laḍitaṃ bhavet | tasmād vairocanaṃ cittaṃ kāyaṃ cittena mudrayet || vajragarbha āha || ābdhātu savarī khyātā akṣobhyaṃ dravarūpakaṃ | śavarī akṣobhya mudraṇaṃ yudyate prabho || bhagavān āha || cittaṃ vihāya kāyasya sthitir anyā na dṛśyate | tasyā cittaṃ bhaven mohaṃ cittaṃ mohena mudrayet || vajragarbha āha || tejaṃ caṇḍālinī khyātā kathaṃ ratne samudraṇaṃ | yudyate rogamudreṇa caṇḍālyā nānyamudraṇaṃ || || bhagavān āha || rāgaṃ raktaṃ yataḥ khyātaṃ raktaṃ ca ratnasambhavaṃ | tejo raktasvarūpatvād rāgaṃ pisunena mudrayet || vajragarbha āha || yasmād ḍombinī vāyur amogham vāyurūpakaṃ | ḍombim amoghamudreṇa mudraṇaṃ yudyate prabho || bhagavān āha || rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ | tasmād rāgasya mudreṇa ḍoṃbinī mudrayed budhaḥ || rūpaṃ yasmā kkakhaṭatvaṃ gauryyā vairocano mataḥ | pūrvoktenaiva nyāyena cittena citteśenaiva mudrayet | caurīt tenaiva nyāyena vettālīn tathaiva ca | ghasmarīñ ca tayā yuktā mudraṇam aviparītataḥ | samāpattau sthite deve he vajradhāriṇai || tatra pṛcchati naitmā satvārthāya mahābaliṃ | evaṃkāre samāsīno vajrasatvā did balim | sattvānāṃ prāṇarakṣāya vighnād vināyakād api || oṁ inda jama jala ja bhūda varṇṇi vāu rakkha | canda sujja māda bāppa talapātāla aṣṭamappa sāhā | idaṃ baliṃ bhuṃja jiṅgha phulladhūppa māṃsa vighāṃ | amha kajja savva sāha khanti muṇi pheḍa gāda |

oṁ akāro mukha sarvvadharmāṇām ādyanutpannatvāt oṁ āḥ hūṁ phaṭ svāhā ||

anena balinā yadi sarvabhūtān pūjāṃ prakurvanti subhāya yoginaḥ | bhavet tadā teṣu sukham tv anāvilaṃ | devyāś ca tuṣyanti jarātsubhūtayaḥ || vaśyābhicāraṃ ripusainyaṃ nāśanam uccāṭanaṃ māraṇākarṣaṇañ ca | śāntiṃ śubhaṃ pauṣṭikam bhavet tasya dadyād baliṃ yadi da bhūtagaṇāya saśvat || vajragarbha āha || khecarī kena mudreṇa bhūcarī kasya mudrataḥ | karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā prabho || bhagavān āha || guhyaṃ cakramadhye tu kāyavākcittabhedataḥ | adhordvamadhyamaṃ sthānaṃ cakramadhye vyavasthitaṃ || bhūcarī rūpamudrī syād adhomukhī kāyavajriṇī | khecarī rāgamudrī ca ūrdvamukhī vāgvajriṇī | cittavajrī ca nairātmā cittaṃ nairātmarūpiṇaṃ cittaṃ madhyamakaṃ sthānaṃ nairātmā tena madhyajā || kulāni ṣaḍvidhāny āhu vistareṇa prakāsanāt | trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yogini ||

akṣobhyavairocanaratnasambhavāmitābhaīrṣyā ca vajrasatvaḥ | dveṣamoṣahapisunarāgaīrṣyāḥ saukhya śuddhyānayānukramato hi bhāvyāḥ |

vihāya vajrasatvākhyaṃ paścāt pañcavidhaṃ kulaṃ || tad anu yāti taividhyaṃ mohadveṣarāgavaiḥ kulam ekan tu citteśam akṣobhyadveṣarūpiṇaṃ | dveṣavajra prabhāvo yaṃ kulaṃ ṣaḍ pañca trikaṃ mataṃ || ||

sarvvatantramudraṇapiṇḍārtho nāma caturtham iti || ||