atha vajragarbhapramukhāḥ sarvaḍākinyaḥ saṃśayaprāptā daurmanasyaprāptā bhagavantaṃ vajrasattvam evam āhuḥ |
bhagavān saṃśayam apanayatu || 1 ||
caryāpaṭale yad ākhyātaṃ gītaṃ nāṭyaṃ ca siddhidam |
tatra saṃdeho me vartate kiṃ gītaṃ nāṭyaṃ ca kim || 2 ||
devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇam |
tatra saṃdeho me vartate kiṃ mudryaṃ kasya mudraṇam || 3 ||
mantrapaṭale yat proktaṃ nairātmyādeś ca bījakam |
tatra me bhrāntiḥ saṃjātā kiṃ bījaṃ kasya bījakam || 4 ||
kulapaṭale yāḥ khyātā nāḍyo dviṣoḍaśātmikāḥ |
viśuddhiṃ tāsāṃ kathayantu bhagavanto bhrāntir me 'bhūt || 5 ||
bhagavān āha—
kollaïre ṭṭhia bolā mummuṇire kakkolā |
ghaṇa kiviḍa ho vājjaï karuṇe kiaï na rolā || 6 ||
tahi baru khājjaï gāḍhe maanā pijjaï |
hale kāliñjara paṇiaï dunduru tahi vajjiaï |
causama kacchuri sihlā kappura lāi aï |
māla indhana śāliñja tahi bharu khāiaï || 7 ||
preṅkhaṇa kheṭa karante śuddhāśuddha na muṇiaï |
niraṃsua aṅga caḍābī tahiṃ ja sarāba paṇiaï |
malayaje kunduru bāṭaï ḍiṇḍima tahiṇṇa vajjiaï || 8 ||
nāṭyaṃ śrīherukarūpeṇa amuṣitasmṛtiyogataḥ |
bhāvanā raktacittenāviratābhyāsacetasā || 9 ||
vajradharmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṃ gītanāṭyābhyāṃ gīyate nṛtyate param || 10 ||
gaṇarakṣā tv anenaivātmarakṣā tathaiva ca |
anenaiva vaśaṃ loke mantrajāpaṃ tv anena tu || 11 ||
sādaraṃ gīyate yatra sādaraṃ yatra nṛtyate |
gaṇādhyakṣaṃ puraskṛtyaṃ tatra ghrāṇaṃ tu lakṣayet || 12 ||
laśunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ |
karpūraṃ malayajaṃ tadanu gītādhiṣṭhānaṃ lakṣayet || 13 ||
rutaṃ haṃsasya bhṛṅgasya śrūyate gītaśeṣataḥ |
gomāyor api śabdaṃ ca bāhyodyāne tu lakṣayet || 14 ||
mudraṇaṃ liṅgaṇāṅkaṃ ca aṅkena lakṣate kulam |
vyastakulaṃ bhāvanāyogān na siddhir nāpi sādhakaḥ || 15 ||
nairātmyāṃ dveṣamudreṇa vajrāṃ ca mohamudrayā |
gaurīṃ piśunamudreṇa vārīṃ rāgeṇa mudrayet || 16 ||
īrṣyāmudrayā ḍākinīñ ca pukkasīṃ dveṣamudrataḥ |
śavarīṃ mohamudreṇa caṇḍālīṃ piśunamudrayā || 17 ||
ḍombīṃ rāgamudreṇa punargaurīṃ ca dveṣataḥ |
caurīṃ mohamudreṇa vetālīṃ piśunamudrayā || 18 ||
ghasmarīṃ rāgamudreṇa bhūcarīṃ mohamudrataḥ |
khecarīṃ rāgamudreṇa mudraṇaṃ jānatecchayā || 19 ||
aler ādī nairātmyā vajrāler dvitīyakam |
āles tṛtīyakaṃ gaurī caturthaṃ vāriyoginī || 20||
pañcamaṃ vajraḍākī ca ṣaṣṭamaṃ pukkasī matā|
śavarī saptamaṃ caiva caṇḍālī aṣṭamaṃ smṛtā|| 21||
navamaṃ ḍombinī caiva punargaurī dvipañcakam|
caurī ekādaśaṃ khyātaṃ vetālī dvādaśaṃ matam|| 22||
ghasmarī trayodaśakaṃ caturdaśakaṃ bhūcarī|
pañcadaśamaṃ khecarī yoginīnāṃ svabījakam|| 23||
kulapaṭale yā nāḍyaḥ kathitā dviṣoḍaśātmikāḥ|
nāḍīdvayadvayaikaikā yoginyaḥ kramaśo matāḥ|| 24||
lalanā rasanā avadhūtī nairātmyayoginī matāḥ|
sarvaśeṣāṃ tyajed yatnāt ṣoḍaśī na kalā yataḥ|| 25||
kasmād dhetoḥ? arthakriyākaraṇatvāt||
bodhicittaṃ bhavec candraṃ pañcadaśakalātmakam|
ālirūpaṃ mahāsaukhyaṃ yoginyas tasyāṃśakāḥ|| 26||
vajragarbha āha||
karpūraṃ kiṃ na vai tyājyaṃ sarvayoginīsaṃbhavam|
sahajānandasvabhāvaṃ cāvyayaṃ pīvaraṃ khagam|| 27||
bhagavān āha|| evam etad yathā vadasi||
vajragarbha āha|| kenopāyenotpādanīyaṃ bodhicittam|| 28||
bhagavān āha||
maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca|
bodhicittam utpādayed vaivṛtisaṃvṛtirūpakaṃ|| 29||
saṃvṛtaṃ kundasaṃkāśaṃ vivṛtaṃ sukharūpiṇam|
strīkakkolasaukhāvatyām evaṃkārasvarūpake|| 30||
sukhasya rakṣaṇād eva sukhāvatīti śabditam|
buddhānāṃ bodhisattvānām ādhāraṃ vajradhāriṇām|| 31||
evam eva tu saṃsāraṃ nirvāṇam evam eva tu|
saṃsārād ṛte nānyan nirvāṇam iti kathyate|| 32||
saṃsāraṃ rūpaśabdādyāḥ saṃsāraṃ vedanādayaḥ|
saṃsāram indriyāṇy eva saṃsāraṃ dveṣakādayaḥ|| 33||
amī dharmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ|
amūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate|| 34||
nirvṛti bodhicittaṃ tu vivṛtisaṃvṛtirūpakam|
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitām|| 35||
śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasaṃbhavām|
svābhiṣiktāṃ tu hevajre sukeśāṃ sādhakapriyām|| 36||
madanaṃ pāyayet tasyāṃ svayaṃ caiva pibet tataḥ|
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye|| 37||
kakkole bolakaṃ kṣiptvā kunduruṃ kurute vratī|
tasmin yoge samudbhūtaṃ karpūraṃ na tyajed budhaḥ|| 38||
na kareṇa tato gṛhyet śuktikayā na śaṅkhakaiḥ|
amṛtaṃ jihvayā grāhyam edhanāya balasya vai|| 39||
karpūram eva nairātmyā sukhaṃ nairātmyarūpiṇaṃ|
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale|| 40||
ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |
saiva bhagavatī prajñā utpannakramayogataḥ || 41 ||
na sā dīrghā na sā hrasvā na caturasrā na vartulā |
svādagandharasāritā sahajānandakāriṇī || 42 ||
tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca |
tayā sārdhaṃ bhavet siddhir mahāmudrā sukhaṃdadā || 43 ||
rūpaṃ śabdas tathā gandho rasaḥ sparśas tathaiva ca |
dharmadhātusvabhāvaś ca prajñayaivopabhujyate || 44 ||
saiva sahajarūpā tu mahāsukhā divyayoginī |
saiva maṇḍalacakraṃ tu pañcajñānasvarūpiṇī || 45 ||
ādarśajñānarūpā sā samatājñānabhāvinī |
sadbhūtapratyavekṣā ca kṛtyānuṣṭhāna saiva tu || 46 ||
suviśuddhadharmadhātuḥ sā saivāhaṃ maṇḍalādhipaḥ |
saiva nairātmyayoginī svarūpaṃ dharmadhātukam || 47 ||
vajragarbha āha—
cakrabhāvanāmārgeṇa devatānāṃ yathodayam |
bhagavatā kathitaṃ pūrvaṃ saṃvaraṃ kathayasva me || 48 ||
bhagavān āha—
yoginyā dehamadhyasthaṃ akārasaṃvarasthitam |
yathā bāhyaṃ tathādhyātmaṃ saṃvaraṃ tat prakāśitam || 49 ||
bolasaukhyaṃ mahāmudrā vajrāyatanam upāyakam |
anayā guhyasamāpatyā bāhyadvandvaṃ nirdarśitam || 50 ||
trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate |
trikāyasya pañcajñānaṃ cakramahāsukhaṃ matam || 51 ||
dharmasambhoganirmāṇaṃ mahāsukhaṃ tathaiva ca |
yonihṛtkaṇṭhamasteṣu trayaḥ kāyā vyavasthitāḥ || 52 ||
aśeṣāṇāṃ tu sattvānāṃ yatrotpattiḥ pragīyate |
tatra nirmāṇakāyaḥ syān nirmāṇaṃ sthāvaraṃ matam || 53 ||
utpadyate nirmīyate anena nirmāṇikaṃ matam |
dharmaś cittasvarūpaṃ tu dharmakāyo hṛdi bhavet || 54 ||
saṃbhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇam |
kaṇṭhe saṃbhogacakraṃ ca mahāsukhaṃ śirasi sthitam || 55 ||
evaṃkāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ |
puruṣakāraṃ sambhoge vaimalyaṃ sukhacakrake || 56 ||
phalaṃ caturvidhaṃ proktaṃ niṣyandādyair vibheditam |
karmabhug bhagavatī prajñā karmamārutacoditā || 57 ||
yathā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditam |
vipākaṃ tadviparyāsaṃ karmaṇy alpe mahat phalam |
puruṣakāram upārjanaṃ vaimalyaṃ yogaśuddhitaḥ || 58 ||
sthāvarī nirmāṇacakre tu nirmāṇaṃ sthāvaraṃ yataḥ |
sarvāstivādo dharmacakre ca dharmavādasamudbhavaḥ || 59 ||
saṃvidī sambhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ |
mahāsaṅghī mahāsukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ || 60 ||
nikāyaṃ kāyam ity uktam udaraṃ vihāram ucyate |
vītarāgād bhavet yonau jarāyu jvalacīvaram || 61 ||
upādhyāyī tathā jananī vandanaṃ mastakāñjaliḥ |
śikṣāpadaṃ jagatkṛtyaṃ mantrajāpam ahan tathā || 62 ||
akāraṃ yonicakrasya hakāraṃ mahāsukhasya ca |
jāto bhikṣur dhvanan mantro nagnaḥ śirastuṇḍamuṇḍitaḥ || 63 ||
ābhiḥ sāmagrībhiḥ sattvā buddhā eva na saṃśayaḥ |
bhūmayo daśamāsāś ca sattvā daśabhūmīśvarāḥ || 64 ||
atha sarvā devyo nairātmyayoginīpramukhāḥ | tadyathā locanā māmakī ca pāṇḍurā ca tārā ca bhṛkuṭī ca cundā ca parṇaśavarī ca ahomukhā ca | evaṃ pramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayam āpannāḥ || 65 || etāṃ bhāratīṃ śrutvā mūrcchitāḥ saṃtrastā avanau patitāḥ | dhūnaprāptāḥ tāḥ sarvadevīr dṛṣṭvā saṃstauti vajrī punar utthāpanāya ca || 66 ||
khiti jala pavaṇa hūtāsānaha tumhe bhāīṇi devī |
sunaha pavañcami tatum ahu jo ṇa jānaī ko vi || 67 ||
svapnavad bhagavato vacanaṃ śrutvā sarvās tā jīvaprāptā abhūvan || 68 ||
bhagavān āha—
sattvā buddhā eva kiṃ tu āgantukamalāvṛtāḥ |
tasyāpakarṣaṇāt sattvā buddhā eva na saṃśayaḥ || 69 ||
devya āhuḥ—
evam etad bhagavan, satyaṃ na mṛṣā || 70 ||
bhagavān āha—
ghasmaï garalaha bhakkhāṇahi jo nicceḍya ṇa loa |
mohavaïvarjitā tatumaṇa tattva para tuṭua soa || 71 ||
tathā nirvṛttyupāyajñā hevajreṣu kṛtaśramāḥ |
avidyādyair na gṛhyante na ca mohādibandanaiḥ || 72 ||
abuddho nāsti sattvaikaḥ saṃbodhāt svasya svasya ca |
narakapretatiryañcaḥ devāsuramanuṣyakāḥ || 73 ||
amedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti yataḥ saukhyaṃ devasyāpy asurasya ca || 74 ||
na buddho labhate 'nyatra lokadhātuṣu kutracit |
cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ || 75 ||
caṇḍālaceṇḍakārādyā māraṇārthārthacittakāḥ |
te 'pi hevajram āgamya sidhyante nātra saṃśayaḥ || 76 ||
ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ |
saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake || 77 ||
upāyaṃ prāpya hevajram vajragarbha mahākṛpa |
viśodhayanti viṣayān lapsyante te hy anuttaram || 78 ||
vajragarbha āha—
pṛthivī pukkasī khyātā katham akṣobhyamudraṇam |
mohaṃ yasmāt kakkhāṭatvaṃ kāyo vairocano mataḥ |
*pukkasī mohamudraṇaṃ mudraṇaṃ yujyate prabho* || 79 ||
bhagavān āha—
kāyaṃ vihāya cittasya nānyatra lalitaṃ bhavet |
tasmād vairocanaś cittaṃ kāyaṃ cittena mudrayet || 80 ||
vajragarbha āha—
abdhātuḥ śavarī khyātā akṣobhyo dravarūpakaḥ |
śavarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho || 81 ||
bhagavān āha—
cittaṃ vihāya kāyasya sthitir anyā na dṛśyate |
tasmāc cittaṃ bhavet mohaṃ cittaṃ mohena mudrayet || 82 ||
vajragarbha āha—
tejaś caṇḍālinī khyātā kathaṃ ratnena mudraṇam |
yujyate rāgamudreṇa caṇḍālyā nānyamudraṇam || 83 ||
bhagavān āha—
rāgo raktaṃ yataḥ khyātaṃ raktaṃ ca ratnasambhavaḥ |
tejo raktasvabhāvatvād rāgaṃ piśunena mudrayet || 84 ||
vajragarbha āha—
yasmād ḍombinī vāyur amogho vāyurūpakaḥ |
ḍombiny amoghamudreṇa mudraṇaṃ yujyate prabho || 85 ||
bhagavān āha—
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ |
tasmād rāgasya mudreṇa ḍombinīṃ mudrayed budhaḥ || 86 ||
rūpaṃ yasmāt kakkhāṭatvaṃ gauryā vairocano mataḥ |
pūrvoktenaiva nyāyena citteśenaiva mudrayet || 87 ||
caurīṃ tenaiva nyāyena vetālīñ ca tathaiva ca |
ghasmarīṃ ca tayā yuktyā mudraṇam aviparītataḥ || 88 ||
samāpattau sthite deve hevajre vajradhāriṇi |
tatra pṛcchati nairātmyā sattvārthāya mahābalim || 89 ||
evaṃkāre samāsīno vajrasattvo diśed balim |
sattvānāṃ prāṇarakṣāya vighnād vināyakād api || 90 ||
inda jama jala jakkha bhuta vahni vāyu rakkha |
canda sujja māda bappa talapātāle aṭṭhasappa svāhā || 91 ||
idaṃ baliṃ bhuñja jighra phulla-dhūpa-māṃsa-viṅgha |
ambha kajja savva sādha khanti kuṇi pheḍa gāda || 92 ||
oṃ akāro mukhaṃ sarvadharmāṇām ādyanutpannatvāt | oṃ āḥ hūṁ phaṭ svāhā || 93 ||
anena balinā yadi sarvabhūtān pūjāṃ prakurvanti śubhāya yoginaḥ |
bhavet tadā teṣu sukham anāvilaṃ devāś ca tuṣyanti jagatsubhūtayaḥ || 94 ||
vaśyābhicāraripusainyanāśanam uccāṭanamāraṇākarṣaṇaṃ ca
śāntisukhaṃ pauṣṭikaṃ bhavec ca dadyāt baliṃ yadīha bhūtagaṇāya śāśvataḥ || 95 ||
vajragarbha āha—
khecarī kena mudreṇa bhūcarī kasya mudrataḥ |
karttavyaṃ mudraṇaṃ kathaṃ prāg na jñātaṃ mayā prabho || 96 ||
bhagavān āha—
triguhyaṃ cakramadhye tu kāyavākcittabhedataḥ |
adhordhvamadhyamaṃ sthānaṃ cakramadhye vyavasthitam || 97 ||
bhūcarī kāyamudrī syād adhomukhī kāyavajriṇī |
khecarī rāgamudrī ca ūrdhvamukhī vāgvajriṇī || 98 ||
cittavajrī ca nairātmyā cittaṃ nairātmyarūpakam |
cittaṃ madhyamakaṃ sthānaṃ nairātmyā tena madhyajā || 99 ||
kulāni ṣaḍvidhāny āhur vistareṇa prakāśayet |
trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yoginī || 100 ||
akṣobhya-vairocana-ratnasambhava-amitaprabha-amoghasiddhi-vajrasattvaḥ | dveṣa-moha-piśuna-rāga-īrṣyā-saukhyam | śuddhyānayānukramato hi bhāvyāḥ || 101 ||
vihāya vajrasattvākhyaṃ paścāt pañcavidhaṃ kulam |
tad anu yāti traividhyaṃ moharāgadveṣakaiḥ || 102 ||
kulam ekaṃ tu citteśam akṣobhyadveṣarūpiṇam |
dveṣavajra prabhāvo 'yaṃ kulaṃ ṣaṭ pañcakaṃ matam || 103 ||
hevajrasarvatantramudraṇapiṇḍārtho nāma caturthaḥ paṭalaḥ ||