Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon

atha vajragarbhapramukhāḥ sarvavajraḍākinyaḥ saṃśayaprāptā daurmanasyaprāptā bhagavantaṃ vajrasattvam evam āhuḥ—bhagavān saṃśayam apanayatu || 1 ||

caryāpaṭale yad ākhyātaṃ gītaṃ nāṭyaṃ ca siddhidam | tatra saṃdeho me vartate kiṃ gītaṃ nāṭyaṃ ca kim || 2 || devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇam | tatra saṃdeho me vartate kiṃ mudryaṃ kasya mudraṇam || 3 || mantroddhāre ca yat proktaṃ nairātmyādes tu bījakam | tatra me bhrāntiḥ saṃjātā kiṃ bījaṃ kasya bījakam || 4 || kulapaṭale yāḥ khyātā nāḍyo dviṣoḍaśātmikāḥ | viśuddhiṃ tāsāṃ kathayantu bhagavanto bhrāntir me 'bhūt || 5 || bhagavān āha— kollaïre ṭṭhia bolā mummuṇire kakkolā | ghaṇaa kipiṭṭa ho vājjaï karuṇe kiaï na rolā || 6 || tahi balu khājjaï gāḍheṃ maaṇā pijjaaï | hale kāliñjara paṇiaï dunduru vajjiaï | caüsama katthuri sihlā kappura lāiaï | mālaïindhaṇa sālia tahi bharu khāiaï || 7 || preṅkhaṇakheṭa karante suddhāsuddha na muṇiaï | niraṃsu aṅga caḍāvī tahi ja sarāva vi paṇiaï | malayaje kunduru vaṭṭaï ḍiṇḍima tahiṃ na vajjiaï || 8 || nāṭyaṃ śrīherukarūpeṇa amuṣitasmṛtiyogataḥ | bhāvanāraktacittenāviratābhyāsacetasā || 9 || vajradharmais tathā buddhair yoginībhiś ca mātṛbhiḥ | ābhyāṃ gītanṛtyābhyāṃ gīyate nṛtyate param || 10 || gaṇarakṣā tv anenaiva ātmarakṣā tathaiva ca | anenaiva vaśaṃ loke mantrajāpaṃ tv anena tu || 11 || sādaraṃ gīyate yatra sādaraṃ yatra pavyate | gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇaṃ tu lakṣayet || 12 || laśunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ | karpūraṃ malayajaṃ tadanu gītādhiṣṭhānalakṣaṇam || 13 || rutaṃ haṃsasya bhṛṅgasya śrūyate gītaśeṣataḥ | gomāyor api śabdaś ca bāhyodyāne 'pi lakṣayet || 14 || mudraṇaṃ liṅganāṅkaṃ ca aṅkena lakṣyate kulaṃ | vyastakulabhāvanāyogān na siddhir nāpi sādhakaḥ || 15 || nairātmyā dveṣamudreṇa vajrā ca mohamudrayā | gaurī paiśunyamudreṇa vārīṃ rāgeṇa mudrayet || 16 || īrṣyāmudrayā ḍākinī pukkasī dveṣamudrataḥ | śabarī mohamudreṇa caṇḍālī piśunamudrayā || 17 || ḍombī rāgasya mudreṇa punargaurī ca dveṣataḥ | caurī mohamudreṇa vettālī piśunamudrataḥ || 18 || ghasmarī rāgamudreṇa mohamudreṇa bhūcarī | khecarī rāgamudreṇa mudraṇaṃ jānatecchayā || 19 || āler ādi nairātmyā vajrā āler dvitīyakam | āles tṛtīyakaṃ gaurī caturthaṃ vāriyoginī || 20 || pañcamaṃ vajraḍākī ca ṣaṣṭhamaṃ pukkasī smṛtā | śavarī saptamaṃ caiva caṇḍālī aṣṭamaṃ matam || 21 || navamaṃ ḍombinī caiva punargaurī dvipañcakam | caurī ekādaśaṃ khyātaṃ vettālī dvādaśaṃ matam || 22 || ghasmarī trayodaśakaṃ caturdaśamaṃ bhūcarī | pañcadaśamaṃ khecaryā yoginīnāṃ svabījakam || 23 || kulapaṭale yā nāḍyaḥ kathitā dviṣoḍaśātmikāḥ | nāḍidvayadvayaikaikā yoginyaḥ kramaśo matāḥ || 24 || lalanā rasanā avadhūtī nairātmyayoginī matā | sarvaśeṣāṃ tyajed yatnāt ṣoḍaśī na kalā yataḥ | kasmād dhetoḥ | arthakriyākaraṇatvāt || 25 || bodhicittaṃ bhavec candraṃ pañcadaśakalātmakam | ālirūpaṃ mahāsaukhyaṃ yoginyas tasya aṃśakāḥ || 26 || vajragarbha āha— karpūraṃ kiṃ na vai tyājyaṃ sarvayoginīsambhavam | sahajānandasvabhāvaṃ ca avyayaṃ pīvaraṃ khagam || 27 || bhagavān āha—evam etad yathā vadasi | vajragarbha āha—kenopāyenotpādanīyaṃ bodhicittam || 28 || bhagavān āha— maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca | bodhicittam utpādayed vivṛtisaṃvṛtirūpakam || 29 || saṃvṛtaṃ kundasaṃkāśaṃ vivṛtaṃ sukharūpiṇam | strīkakkole saukhāvatyām evaṃkārasvarūpake || 30 || sukhasya rakṣaṇād eva sukhāvatīti śabditam | buddhānāṃ bodhisattvānām ādhāraṃ vajradhāriṇaḥ || 31 || evam eva tu saṃsāraṃ nirvāṇam evam eva tu | saṃsārād ṛte nānyan nirvāṇam pratipadyate || 32 || saṃsāraṃ rūpaśabdādyāḥ saṃsāraṃ vedanādayaḥ | saṃsāram indriyāṇy eva saṃsāraṃ dveṣakādayaḥ || 33 || amī dharmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ | amūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate || 34 || nirvṛtir bodhicittaṃ hi vivṛtisaṃvṛtirūpakam | cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitām || 35 || śyāmāṃ dhīrāṃ kulīnān tu sihlakarpūrasaṃbhavām | svābhiṣiktāṃ tu hevajre sukeśāṃ sādhakapriyām || 36 || madanaṃ pāyayet tāsāṃ svayaṃ caiva pibet tataḥ | paścād anurāgayen mudrāṃ svaparārthaprasiddhaye || 37 || kakkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī | tasmin yoge samudbhūtaṃ karpūraṃ na tyajed budhaḥ || 38 || na kareṇa tato gṛhyetśuktikāyāṃ na śaṅkhake | amṛtaṃ jihvayā grāhyam edhanāya balasya vai || 39 || karpūra eva nairātmyā sukhaṃ nairātmyarūpiṇam | tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale || 40 || ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā | saiva bhagavatī prajñā utpannakramayogataḥ || 41 || na sā dīrghā na sā hrasvā na caturaśrā na vartulā | svādagandharasātītā sahajānandakāriṇī || 42 || tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca | tayā sārdhaṃ bhavet siddhir mahāmudrā sukhaṃdadā || 43 || rūpaṃ śabdas tathā gandho rasaḥ sparśas tathaiva ca | dharmadhātusvabhāvaś ca prajñayaivopabhujyate || 44 || saiva sahajarūpā tu mahāsukhā divyayoginī | saiva maṇḍalacakraṃ ca pañcajñānasvarūpiṇī || 45 || ādarśajñānarūpā sā samatājñānabhāvinī | sadbhūtapratyavekṣā ca kṛtyānuṣṭhāna saiva tu || 46 || suviśuddhadharmadhātv īśā saivāhaṃ maṇḍalādhipaḥ | saiva nairātmyayoginyaḥ svarūpaṃ dharmadhātukam || 47 || vajragarbha āha— cakrabhāvanāmārgeṇa devatānāṃ yathodayam | bhagavatā kathitaṃ pūrvaṃ saṃvaraṃ kathayasva me || 48 || bhagavān āha— yoginyā dehamadhyasthaṃ akāraṃ saṃvaraṃ sthitam | yathā bāhyaṃ tathādhyātmaṃ saṃvaraṃ tat prakāśitam || 49 || bolasaukhyaṃ mahāmudrā vajrāyatanam upāyakam | anayā guhyasamāpattyā bāhyadvandvaṃ nirdarśitam || 50 || trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate | trikāyasya parijñānaṃ cakraṃ mahat sukhaṃ matam || 51 || dharmasambhoganirmāṇaṃ mahāsukhaṃ tathaiva ca | yonihṛtkaṇṭhamasteṣu trayaḥ kāyā vyavasthitāḥ || 52 || aśeṣāṇāṃ tu sattvānāṃ yatrotpattiḥ pragīyate | tatra nirmāṇakāyaḥ syān nirmāṇaṃ sthāvaraṃ matam || 53 || utpadyate nirmyate 'nena nirmāṇakāyam uttamam | dharmaś cittasvarūpaṃ tu dharmakāyaṃ ca hṛd bhavet || 54 || sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇām | kaṇṭhe saṃbhogacakraṃ ca mahāsukhaṃ śirasi sthitam || 55 || evaṃkāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ | puruṣakāraṃ sambhoge vaimalyaṃ sukhacakrake || 56 || phalaṃ caturvidhaṃ proktaṃ niṣyandādyair vibheditam | karmabhug bhagavatī prajñā karmamārutacoditā || 57 || yathā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditam | vipākaṃ tadviparyāsaṃ karmaṇy alpe mahat phalam | puruṣakāram upārjanaṃ vaimalyaṃ yogaśuddhitaḥ || 58 || sthāvarī nirmāṇacakre tu nirmāṇaṃ sthāvaraṃ yataḥ | sarvāstivādo dharmacakre ca dharmo vādasamudbhavaḥ || 59 || saṃvidī sambhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ | mahāsaṅghī sukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ || 60 || nikāyaṃ kāyam ity uktam udaraṃ vihāram ucyate | vītarāgo bhavet yonau jarāyurujjvalacīvaraḥ || 61 || upādhyāyī tathā jananī vandanaṃ mastakāñjaliḥ | śikṣāpadaṃ jagatkṛtyaṃ mantrajāpam ahaṃ tathā || 62 || akāraṃ yonicakrasya haṃkāraṃ mahāsukhasya ca | jāto bhikṣur dhvanan mantraṃ nagnaḥ śirastuṇḍamuṇḍitaḥ || 63 || ābhiḥ sāmagrībhiḥ sattvā buddhā eva na saṃśayaḥ | bhūmayo daśamāsāś ca sattvā daśabhūmīśvarāḥ || 64 ||

atha sarvā devatyo nairātmyayoginīpramukhāḥ | tadyathā locanā ca māmakī ca pāṇḍarā ca tārā ca bhṛkuṭī ca cundā ca patraśavarī ca ahomukhā ca | evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayam āpannāḥ | etāṃ bhāratīṃ śrutvā mūrcchitāḥ santrastā avanau patitāḥ | dhūnanaprāptās tāḥ sarvā devatīr dṛṣṭvā saṃstauti vajrī punar utthāpanāya || 65 66 ||

khiti jala pavaṇa hutāsāṇa ho tumhe bhāïṇi devi | suṇahu pavañcami tattu haüṃ jo ṇa jānaï kovi || 67 || svapnavad bhagavato vacanaṃ śrutvā sarvās tā jīvaprāptā abhūvan || 68 || bhagavān āha— sattvā buddhā eva kintu āgantukamalāvṛtāḥ | tasyāpakarṣanād buddhāḥ || 69 || evam etad bhagavan | satyaṃ na mṛṣā || 70 || bhagavān āha— ghummaï garalaha bhakkhaṇahiṃ jo nicceaṇa loa | mohavivajjia tattumaṇū tasu para tuṭṭaï soa || 71 || tathā nivṛtyupāyajñā hevajre sukṛtaśramāḥ | avidyādyair na gṛhyante na ca mohādibandanaiḥ || 72 || abuddho nāsti sattvaikaḥ saṃbodhāt svasya svasya ca | narakapretatiryaṃ ca devāsuramanuṣyakāḥ || 73 || amedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ | na jānanti paraṃ saukhyaṃ devasyāpy asurasya ca || 74 || na buddho labhyate 'nyatra lokadhātuṣu kutracit | cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ || 75 || caṇḍālaveṇukārādyā māraṇārthārthacittakāḥ | te 'pi hevajram āgamya sidhyante nātra saṃśayaḥ || 76 || ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ | saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake || 77 || upāyaṃ prāpya hevajram vajragarbha mahāmahaḥ | viśodhayanti ye viṣayān lapsyante te hy anuttaram || 78 || vajragarbha āha— pṛthivī pukkasī khyātā katham akṣobhyamudraṇaṃ | mohaṃ yasmāt kakkhaṭatvaṃ kāyo vairocano mataḥ || 79 || bhagavān āha | kāyaṃ vihāya cittasya nānyatra laḍitaṃ bhavet | tasmād vairocanaḥ cittaṃ kāyaṃ cittena mudrayet || 80 || vajragarbha āha— abdhātuḥ śavarī khyātā akṣobhyaṃ dravarūpakam | śavarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho || 81 || bhagavān āha— cittaṃ vihāya kāyasya sthitir anyā na dṛśyate | tasmāc cittaṃ bhaven mohaṃ cittaṃ mohena mudrayet || 82 || vajragarbha āha— tejaś caṇḍālinī khyātā kathaṃ ratnena mudraṇam | yujyate rāgamudreṇa caṇḍālyā nānyamudraṇam || 83 || bhagavān āha— rāgaṃ raktaṃ yataḥ khyātaṃ raktaṃ ca ratnasambhavam | tejo raktasvarūpatvād rāgaṃ piśunena mudrayet || 84 || vajragarbha āha— yasmād ḍombinī vāyur amoghaṃ vāyurūpakam | ḍombiny amoghamudreṇa mudraṇaṃ yujyate prabho || 85 || bhagavān āha— rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ | tasmād rāgasya mudreṇa ḍombinīṃ mudrayed budhaḥ || 86 || rūpaṃ yasmāt kakkhaṭatvaṃ gauryā vairocano mataḥ | pūrvoktenaiva nyāyena gaurī citteśenaiva mudrayet || 87 || caurīṃ tenaiva nyāyena vettālīṃ ca tathaiva ca | ghasmarīṃ ca tayā yuktyā mudraṇam aviparītataḥ || 88 || samāpattau sthite deve hevajre vajradhāriṇi | tatra pṛcchati nairātmyā sattvārthāya mahābalim || 89 || evaṃkāre samāsīno vajrasattvo diśed balim | sattvānāṃ prāṇarakṣāya vighnād vināyakād api || 90 || oṁ inda jama jala jakkha bhuda vahni vāyu rakkha | canda sujja māda bappa talapātāle aṭṭhasappa sāhā || 91 || evaṃ baliṃ bhuñja jiṅgha phulladhūpa maṃsa viṅgha | ambha kajja savva sādha khanti kuṇi pheḍa gāda || 92 ||

oṁ akāro mukhaṃ sarvadharmāṇām ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā || 93 ||

anena balinā yadi sarvabhūtān pūjāṃ prakurvanti śubhāya yoginaḥ | bhavet tadā teṣu sukhaṃ tv anāvilaṃ devāś ca tuṣyanti jagatsubhūtayaḥ || 94 || vaśyābhicāraṃ ripusainyanāśanam uccāṭanamāraṇākarṣaṇaṃ ca | śāntisukhaṃ pauṣṭikaṃ bhavec ca dadyāt baliṃ yadīha bhūtagaṇāya śaśvat || 95 || vajragarbha āha— khecarī kena mudreṇa bhūcarī kasya mudrataḥ | karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā prabho || 96 || bhagavān āha— triguhyaṃ cakramadhye tu kāyavākcittabhedataḥ | adhordhvamadhyamaṃ sthānaṃ cakramadhye vyavasthitam || 97 || bhūcarī kāyamudrī syād adhomukhī kāyavajriṇī | khecarī rāgamudrī ca ūrdhvamukhī vāgvajriṇī || 98 || cittavajrī ca nairātmyā cittaṃ nairātmyarūpakam | cittaṃ madhyamakaṃ sthānaṃ nairātmyā tena madhyajā || 99 || kulāni ṣaḍvidhāny āhur vistareṇa prakāśanāt | trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yoginī || 100 ||

akṣobhya-vairocana-ratnasambhava-amitaprabha-amoghasiddhi-vajrasattvaḥ | dveṣa-moha-piśuna-rāga-īrṣyā-saukhyam | śuddhyānayānukramato hi bhāvyāḥ | 101 ||

vihāya vajrasattvākhyaṃ paścāt pañcavidhaṃ kulam | tad anu yāti traividhyaṃ mohadveṣarāgakaiḥ || 102 || kulam ekaṃ tu citteśam akṣobhyadveṣarūpiṇam | dveṣavajra prabhāvo 'yaṃ kulaṃ ṣaṭ pañcakaṃ matam || 103 ||

hevajrasarvatantramudraṇapiṇḍārtho nāma caturthaḥ paṭalaḥ ||