Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.

vajragarbhapramukhāḥ vajraḍākinyaḥ saṃśayaprāptāḥ daurmmanasyaprāptāḥ | bhagavantaṃ vajrasatvam evam āhuḥ | bhagavān saṃśayam apanayatu

caryāpaṭale yathākhyātaṃ | gītaṃ nāṭyaṃ siddhidaṃ | tatra sandeha me vavarttet | kiṃ gītaṃ nāṭyañ ca kiṃ | devatābhiṣekato yac ca kathitaṃ | dveṣādimudraṇam tatra sandehaṃ me varttet | kiṃ mudryaṃ kasya mudraṇaṃ mantroddhāre yat proktaṃ | nairātmādes tu bījakaṃ tatra me bhrānti saṃjātā | kiṃ bījaṃ kasya bījakaṃ | kulapaṭale yā khyātā nāḍyo dviṣoḍaṣātmikā | viśuddhis tāsāṃ kathayantu bhagavanto bhrāntir mme 'bhūt | bhagavān āha kakollaïre ṭhiya bolā mummuṇire kakkolā | ghaṇa kipiṭṭa ho vājjaï karuṇe kiaï na rolā | tahiṃ balu khājjaï gāḍḍheṃ maaṇā pijjaaï | hale kāliñjara paṇiaï dunduru vājjiaï | caüsama kāthuri sihlā kāppura lāïaï | mālaïindhaṇa śālija tahiṃ bharu khāiaï | preṅkhaṇa kheṭṭa karenteṃ śuddhāśuddha na maṇṇiaï | niraṅśu aṅkga caḍāvi tahiṃ ja vasarāpa vi paṇiaï | malayajeṃ kunduru vāṭṭaï ḍiṇḍima tahiṃ na vājaaïre | nāṭyaṃ śrīherukayogerūpeṇa amuṣitasmṛtiyogataḥ | bhāvanāraktacittena aviratābhyāsacetasā | vajradharmmais tathā buddhair yoginībhiś ca mātṛbhiḥ | ābhyāṃ gītanṛtyābhyāṃ gīyate nṛtyate paraṃ | gaṇarakṣā tv anenaiva ātmarakṣā tathaiva ca | anenaiva vasaṃ loke mantrajāpan tv anena tu | sādaraṃ gīyate yatra | sādaraṃ yatra pavyate | gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇan tu lakṣayet | laśunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ karppūraṃ malayajaṃ tadanu gītādhiṣṭhānaṃ lakṣaṇaṃ | rutaṃ hansasya bhṛṅgasya śrūyate gītaśeṣataḥ | gomāyor api śabdaś ca bāhyodyāne pi lakṣayet | mudraṇaṃ liṅganāṅgañ ca aṅkena lakṣyate kulaṃ | vyastakulabhāvanāyogāt | na siddhir nnāpi sādhakaḥ | nairātmā dveṣamudreṇa vajrāṃ ca5 mohamudrayā | gaurīṃ paiśūnyamudreṇa vāri rāgeṇa mudredrayet | īrṣāmudrāyā ḍākinī | pukkasīṃ dveṣamudrataḥ | savarīṃ mohamudreṇa | caṇḍālīṃ ratnamudrayā | ḍoḍombīṃ rāgasya mudreṇa | punargaurīñ ca dveṣataḥ | caurīñ ca mohāmudreṇa | vettālīṃ piśunamudrataḥ | ghasmarī rāgamudreṇa | mohamudreṇa bhūcarī | khecarīṃ rāgamudreṇa | mudraṇaṃ jānatecchayā | aler ādi nairātmā | vajra āle dvitīyakaṃ | gaurī tṛtīyakañ caiva caturthaṃ vāriyoginī | pañcamaṃ vajraḍākinī ca | ṣaṣṭhamaṃ pukkasī tathā | savarī saptamaṃ caiva | caṇḍālī aṣṭamaṃ mataṃ | navamaṃ ḍombinī caiva | punargaurī dvipañcakaṃ | caurī ñca ekādaśaṃ khyātaṃ | 4 vettālī dvādaśa .. ..| ghasmarī ca trayodaśaṃ | caturddaśañ ca bhūcarī | pañcadaśaṃ khecarī matā | yoginīnāṃ svabījakaṃ | kulapaṭale yā nāḍyaḥ kathitāḥ dviṣoḍaśātmikāḥ | nāḍiīdvayadvayaikekā yoginyaḥ kramaso matāḥ | lalanā | rasanā | avadhūtī | kathitā nairātmayoginī matāḥ | sarvvaśeṣāṃs tyajed yatnāt ṣoḍaśī na kalā yataḥ | kasmād dhetor arthakriyākaraṇatvāt | bodhicittaṃ bhavec candraṃ | pañcadaśakalātmakaṃ | ālirūpaṃ mahāsaukhyaṃ | yoginyas tasya aṅśakāḥ | vajrabhagarbha āha | karppūraṃ kiṃ na vai tyājyaṃ sarvvayoginīsambhavaṃ | sahajānandasvabhāvañ ca avyayaṃ pīvaraṃ khagaṃ | bhagavān āha | evam eva tvaṃ yathā vadasi | vajragarbha āha | kenopāyenotpādanīyaṃ bodhicittaṃ | bhagavān āha | maṇḍalacakrādyupāyena | svādhiṣṭhānakrameṇa ca | bodhicittam utpādayet | vivṛtisaṃvṛtirūpakaṃ | samvṛtiaṃ kundasaṃkāśaṃ vivṛtiṃ sukharūpiṇaṃ | strīkakkolasukhāvatyām evaṅkārasvarūpake | sukhasya kharaṇād evaṃ sukhāvatīti śabditaṃ | buddhānāṃ bodhisattvānāṃ ādhāram vajradhāriṇaḥ | evam eva tu saṃsāraṃ | nirvvāṇam evam eva tu | saṃsārād ṛte nānyaṃ nirvvāṇam pratipadyate | saṃsāraṃ rūpaśabdādyāḥ saṃsāraṃ vedanādayaḥ | saṃsāram indriyāṇy eva | saṃsāraṃ dveṣakādayaḥ | amī dharmmās tu nirvvāṇāḥ | mohāt saṃsārarūpiṇaḥ | amūḍhāḥ saṃsarantaḥ śuddhyā saṃsāro nirvvṛtāyate | vivṛtir bbodhicittañ ca | cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ | śyāmāṃ dhīrāṃ kulīnān tu sihlakarppūrasambhavāṃ | madanañ ca pāyet tāsāṃ svayañ caiva pibed vratī | paścād anurāgayen mudrāṃ svaparārthaprasiddhaye | kakkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī | tasmin yoge samudbhūtaṃ karppūraṃ na tyajed budhaḥ | na kareṇa evaṃ tato gṛhṇīt suktikāyāṃ na saṅkhake | amṛtaṃ jihvayā grāhyaṃm edhanāya balasya vai | karppūra eva nairātmā sukhaṃ nairātmarūpiṇaṃ | tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale | ādisvarasvabhāvā sā idhī3ti buddhaiḥ prakalpitāḥ | saiva bhagavatī prajñā utpannakramayogataḥ | na sā dīrghā na hrasvā ca na catusrā na varttulā | svādagandharasātītā sahajānandakāriṇī | tasyām utpadyate yogī | tasyāḥ saukhyaṃ bhunakti ca | tayā sārddhaṃ bhavet siddhir mmahāmudrā sukhaṃdadā | rūpaṃ śabdaṃ tathā gandhaṃ rasaḥ sparśas tathaiva ca | dharmmadhātusvabhāvaś ca prajñaivopabhujyate | saiva sahajarūpā tu mahāsukhā divyayoginī | saiva maṇḍalacakrañ ca pañcajñānasvarūpiṇī | adarśajñānarūpā sā samatājñānabhāvinī | saṃbhūtapratyavekṣā ca kṛtyānuṣṭhāna saiva tu | suviśuddhadharmmadhātv īsā saivāhaṃ maṇḍalādhipaḥ | saiva nairātmayoginyaḥ svarūpaāṃ dharmmadhātukāṃ | vajragarbha āha | cakraṃ bhāvanāmārgaṃ devatānāṃ yathodayaṃ | bhagavatā kathitaṃ rvvaṃ samvaraṃ kathayasva me | bhagavān āha | yoginyāo dehamadhyasthaṃ | ākāraṃ samvaraṃ sthitaṃ | yathā bāhyaṃ tathādhyātmaṃ samvaran tatra prakāśitaṃ | bolasaukhya mahāmudrā vajrāyatanam upāyakaṃ | anayā guhyasamāpattyā bāhyadvandvaṃ na darśitaṃ | trikāyeaṃ dehamadhye tu cakrarūpeṇa kathyate | tṛkāyasya parijñānaṃ cakraṃ mahat sukhaṃ mataṃ | dharmmasaṃbhoganirmmāṇaṃ mahāsukhan tathaiva ca | yoniginīhṛhṛtkaṇṭheamasteṣu trayaḥ kāyāḥ vyavasthitāḥ | aśeṣāṇān tu satvānāṃ yatrotpattiḥ pragīyate | tatra nirmmāṇakāyaḥ syān nirmmāṇaṃ sthāvaraṃ yataḥ | dharmmaṃ ni cittarūpan tu dharmmakāyañ ca hṛbhad bhavet | sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇaāṃ | kaṇṭhe sambhogacakrañ ca mahāsukhaṃ śirasi sthitaṃ | evaṃkāre ca niṣyandaṃ vipākaṃ dharmmacakrataḥ | puruṣakārañ ca sambhoge vaimalyaṃ sukhacakrake | phalañ caturvvidhaṃ proktaṃ | niṣyandā5dyair vvibheditaṃ | karmmabhug bhavagavatiī prajñā karmmamārutacoditā | sthāvarī nirmmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ | sarvvāstivāda dharmmacakre tu dharmmo nādasamudbhavaḥ | samvidī saṃbhogacakre tu | kaṇṭhe samvedanaṃ yataḥ | mahāsaṃghī sukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ | nikāyaṃ kāyam ity uktaṃ | udaraṃ vihāram ucyate | vītarāga bhaved yonau jvaraāyor jjvalacīvaraṃ | upādhyāyī tathā jananī vandanaṃ mastakāñjalaiḥ śikṣāpadaṃ jagatkṛtyaṃ | mantramajāpam ahaṃ tathā | aṃkāraṃ yonicakrasya haṃkāraṃ mahāsukhasya ca | jāto bhikṣur ddhvanen mantraṃ nagnaḥ śirastuṇḍamuṇḍitaḥ | ābhiḥ sāmagrībhiḥ satvā buddhā eva na saṃśayaḥ | bhūmayo daśamāsāś ca satvā daśabhūmīśvarāḥ |

atha sarvvā devatyo nairātmayoginīpramukhāḥ | tadyathā locanā ca māmakī ca pāṇḍarā ca tārā ca bhṛkuṭī ca cundā ca patraśavarī ca adhomukhī ca evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayam āpannāḥ | etāṃ bhāratīṃ śrutvā mūrcchitāḥ saṃtrastā avanau patitāḥ dhūnan prāptāḥ | tāṃ sarvvān devatīn dṛṣṭvā saṃstauti vajrī punar utthāpanāya |

kṣitijalapavaṇahuāsaṇaha tumhe bhāiṇi devīi suṇa papañcami tattu kahami | yo r ṇṇa jāṇaï kovi | svapnavad bhagavato vacanaṃ śrutvā sarvvās tā jīvaprāptā 'bhūvan | bhagavān āha | satvā buddhā eva kintu aāgantukamalāvṛtāḥ | tasyāpakarṣaṇād buddhā evam etad bhagavāan | na satyaṃ na mṛṣā | bhagavān āha | ghughummaï garalaha bhaha bhakṣaṇehiṃ | yo ṇicceaṇa loa | mohavivajjia tatumaṇu | tasu para tuṭṭaï soa | tathā nivṛtyupāyajñā hevajre kṛtaśramāḥ | avidyādyair nna gṛhyante na mohādibandanaiḥ | abuddho nāsti satvaikaḥ | sambodhāt svasya svasya ca | narakapretatiryagañ ca devāsuramanuṣyakāḥ āmedhya | kīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ | na jānanti yataḥ saukhyaṃ devasyāpy asurasya ca | na buddho labhyate 'nyatra lokadhātuṣu kutracit | cittam eva hi sambuddho na buddho 'nyatra darśitaḥ caṇḍālaveṇukārādyā māraṇārthārthacintakāḥ | te pi hevajram āgamya sidhyante nātra saṃśayaḥ | ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ saṃsaranti ca te mūḍhāḥ | sagatau bhavacārake | upāyaṃ prāpya hevajraṃ vajragarbha mahāmahaḥ | viśodhayanti ye viṣayān lapsyante te hy anuttaraṃ | pṛthavī pukkasī khyātā | katham akṣobhyamudraṇaṃ | mohaṃ yasmāt kakhaṭatvaṃ | kāyo vairocano mataḥ | bhagavān āha | kāyam vihāya cittasya nānyatra laḍitaṃ bhavet | tasmād vairocanaṃ cittaṃ kāyaṃ cittena mudrayet | abdhātu savarī khyātā | akṣobhyaṃ dravarūpakaṃ | savarī akṣobhamudreṇa mudraṇaṃ prayujyate prabho | bhagavān āha | cittaṃ vihāya kāyasya sthitir anyā na dṛśyate | tasmāc cittaṃ bhavet mohaṃ | cittaṃ mohena mudrayet | tejaś caṇḍālinī khyātā kathaṃ ratnena mudraṇaṃ | yujyate rāgamudreṇa caṇḍālyā nānyamudraṇaṃ | bhagavān āha | rāgaṃ raktaṃ yataḥ khyātaṃ raktañ ca ratnasambhavaṃ | tejo raktasvarūpatvāt | rāgaṃ piśunena mudrayet | yasmād ḍombinī vāyur amoghaoyurūpakaṃ | ḍombinī amoghamudreṇa mudraṇaṃ yujyate prabho || bhagavān āha | rāgaṃ hitvā īrṣāyā na syād anyatra sambhavaḥ | tasmād rāgasya mudreṇa ḍombinīṃ mudrayed budhaḥ | rūpaṃ yasmāt kakkhaṭatvaṃ gauryā vairocano mataḥ | pūrvvoktenaiva nyāyena cittaṃ tenaiva mudrayet | caurīṃ tenaiva nyāyena | vettālīṃ ca tathaiva ca | ghasmarīṃ ca tayā yuktyā mudraṇam aviparītataḥ | samāpattau sthite deve hevajre vajradhāriṇe tatra pṛcchati nairātmā satvārthāya mahābaliṃ | evaṅkāre samāsīno vajrasatvo diśed baliṃ | satvānāṃ prāṇa5rakṣaṇārthāya vighnād vināyakād api | oṁ indra yama jala jakha bhūda vahni vāyu rakṣa canda sujja māda bappa talapātāle aṭṭhasappa evaṃ baliīṃ bhuñja jiṅgha phulladhuppansā viṅgha amha kajja savva sādha khanti khuṇi pheḍa da |

oṁ akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā |

anena balinā yadi sarvvabhūtān pūjāṃ kurvvanti | śubhāya yoginaḥ bhavet tadā yoginaḥbhavet tadā teṣu sukhaṃ tv anāvilaṃ | devatāṃś ca tuṣyanti jagatasabhūtayaḥ | vasyābhicāra ripusainyanāśaṃ | uccāṭanaṃ māraṇākarṣaṇañ ca | śāntiḥ śubhaṃ pauṣṭikaṃ bhavec ca | dadyād baliṃ yadiīha bhūtagaṇāya śaāśvataḥ | vajragarbha āha | khecarīṃ kena mudreṇa bhūcarīṃ kasya mudrataḥ | karttavyaṃ mudraṇaṃ bhagavan | prāg na jñātaṃ mayā prabho | bhagavān āha | triguhyaṃ cakramadhyeṣu kāyavākcittabhedataḥ | adhordvamadhyamaṃ sthānaṃ cakramadhye vyavasthitaṃ | bhūcarī kāyamudrī syāt | adhomukhī kāyavajriṇī | khecarī rāgamudrī cordvamukhī vāgvajriṇī | cittavajrī ca nairātmā cittaṃ nairātmarūpakaṃ | citta māadhyamakaṃ sthānaṃ | nairātmā tena madhyajā | kulāni ṣaḍvidhāny āhu vistareṇa prakāśanāt | trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yoginī |

akṣobhyavairocanaratnasambhavam amitaprabhairṣā ca vajrasattvaḥ | dveṣamohapaiśunyarāgaīrṣāsaukhauḥ | śuddhānanukramato hi | bhavyā

vihāya vajrasatvākhyaṃ | paścāt pañcavidhaṃ kulaṃ | tad anu jāti traividhyaṃ mohadveṣarāgakaiḥ | kulam ekayānticitteṣam aakṣobhyaṃ dveṣarūpiṇaḥ | dveṣavajra prabhāvo yaṃ kulaṃ ṣaṭ pañcakam mataṃ ||

sarvvatantramudraṇa piṇḍārtho nāma paṭalaś caturthaḥ || ||