Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
atha vajrī tantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa | samarañ cābhiṣekañ ca sandhyābhāsaṃ ānandaṃ kṣaṇabhedaṃ cānyañ ca bhojanādikam | tatra samvaraṃ āha | saṃvaraṃ sarvabuddhānām evaṃkāre pratiṣṭhitam | abhiṣekāj jñāyate samyag ekākāraṃ mahat sukham | atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ | evaṃkāraṃ kim ucyate | ḍākinīnāṃn tu samvaram | deśayet tatra yathānyāyaṃ bhagavān śāstā jagadguruḥ || bhagavān āha | ekārākṛti yad divyam madhye vaṃkārabhūṣitam | ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakaṃ | ānandās tatra jāyaṃte kṣaṇabhedena bheditāḥ || kṣaṇajñānāt sukhaṃ jñānam evaṃkāre pratiṣṭhitam || vicitrañ ca vipākañ ca vimarddo vilakṣaṇas tathā | catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ | vicitraṃ vividhaṃ khyātam āliṅganacumbanādikam | vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanam | vimardda locanaṃ proktaṃ sukhaṃ bhukta mayeti ca | vilakṣaṇas tribhyo 'nyad rāgārāgavarjjitam | vicitre prathamānada paramānando vipākake viramānando vimardde ca sahajānando vilakṣaṇe | ācārya guhya prajñā ca caturthan tat punas tathā | ānandādyāḥ kramaso jñeyāś catuḥsecanasaṃkhyayā | hasitaśuddhya tv ācārya īkṣaṇe guhyakan tathā | prajñā pāṇyāptau ca tat puna dvandatantrake | sekaṃ caturvidhaṃ khyātaṃ satvānāṃ siddhihetave | sicyate 'neneti sekas tenābhidhīyate | pāṇibhyāṃ tu samāliṅgya prajñā vai śoḍaśābdikāṃ | ghaṇṭāvajrasamāyogād ācāryasecanaṃ matam | cāruvaktrā viśālākṣīṃ rūpayauvanamaṇḍitāṃ | jyeṣṭhānāmikābhyān tu śiṣyavaktre nipātayet | kāritavyañ ca tatraiva samarasaṃ siṣyagocare | prajñā pūjayec chāstā arccayitya samarppayet | sukhāvahāṃ | jñātvā śiṣya mahadbhūtaṃ nīrṣyakrodhavarjjitam || śāstā tam ājñāpayati kunduraṃ kuru vajradhṛk | śiṣyakṛtyaṃ pravakṣyāmi sekam anunāthayed yathā | mudrāyuktaṃ guruṃ dṛṣṭvā stutimudrāṅ kared yathā | he bhagavan mahāśānta vajrayogaikatatparā || mudrāprasādhakābhedyāvajrayogasamudbhava | yathā yūyaṃ mahātmāno mamāpi kuru tad vibhoḥ || saṃsāre paṅkasaṃghāte magnau haṃ trāhy aśaraṇaṃ | miṣṭānapānakhādyañ ca madanaṃ bala mahattaram | dhūpanaivedyamālyañ ca ghaṇṭādhvajavile ṣyaḥ pūjayed vajradhāriṇaṃ | paramānande tu saṃprāpte nānātvavarjjite kṣaṇe | śāstā brū dhāraṇīyam mahat sukham | yāvad ābodhiparyantaṃ satvārthaṃ kuru vajradhṛk | ity evaṃ vadate vajrī śiṣyaṃ dīkṣakriyā vyavasthitaṃ | advaya dvayarūpañ ca bhāvābhāvātmakaṃ prabhum | sthiracalaṃ vyāpya saṃtiṣṭhe krādyupāyena sātatyaṃ yānti niścitam ||

atha vajrayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbho bhagavantam evaṃ āha || maṇḍalacakraṃ kim ucyate | sarvabuddhātmakaṃ puram | deśayantu yathānyāyaṃ bhagavanto bhrāntir mme bhūt ||

bhagavān āha | maṇḍalaṃ sāram ity uktaṃ bodhicitta mahat sukham | ādānaṃ taṃ karotīti maṇḍalaṃ mīlaṃ mataṃ || cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ | bolakakkolayogena tasya saukhyaṃ pratīyate || vajragarbbha uvāca || ke samvareṇeti | bhagavān āha | prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ | adattañ ca tvaḥ | ekacittaṃ prāṇivadhaṃ prāṇi cittaṃ yato matam | lokān uttārayiṣyāmi mṛṣāvādañ ca śa paradārā svābhasundarī | atha sarvayoginyo bhagavantam evam āhuḥ | ke punas te viṣa kim āyatanaṃ | katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvaṃ | bhagavān āha | ṣaḍ viṣayāḥ | gandho rasaḥ sparśas tathaiva ca | dharmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ | indrīyāṇi ṣaṭ | cakṣuḥ śrotrañ ca ghrāṇañ ca manas tathā | mohavajrādibhir yuktā ṣaḍ etānīndriyāṇi ca | viṣayaviṣayillikābhyān tu dvādasāyatanaṃ bhavet | pañcaskandhāś ca rūpādyār vijñānāntā mahākṛpa | indriyaṃ viṣayaṃ caiva indriyaṃ vijñānam eva ca | dhātavo 'ṣṭādaśākhyātā yoginīnān tu bodhaye | svabhāvaṃ caivādyanutpannaṃ nna satyaṃ na mṛṣā tathā | udakacandropamaṃ sarvaṃ yoginyo jānatecchayā |

tad yathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmañ ca bho akasmād agnir upajāyate | asāv agnir nna kāṇḍe tiṣṭhati na mathanīye hastayoḥ | sarvākārataḥ parigaveṣamāṇaḥ | ekasminn api nnāsti | sa cāgni nna satyan na mṛṣā | evaṃ sarvadharmmāṃ yoginyo manasikuruta |

atha nairātmayoginīpramukhāḥ sarvaḍākinyaḥ paṃcāmṛtaṃ samayadravyañ ca gṛhītvā bhagavantaṃ vajrasatvaṃ pūjayanti kundurayogenānurāgayanti | pibācayanti vajrāmṛtarasaṃ |

tataḥ paścād bhagavana tuṣṭe saty ādhiṣṭhānaṃ darśayati | bho bho vajraḍākinyā | mayā guptīkṛtaṃ | tatvaṃ sarvabuddhair nnamaskṛtam | pūjāvajraprabhāvena kathayāmi śṛṇutecchayā |

usthāhaprāptā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṁs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti |

bhagavān āha | khānaṃ pānaṃ yathāprāptaṃ gamyāgamya na varjjayet | snānaṃ saucaṃ na kurvīt grāmyadharmmaṃ na varjjayet | mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet | nidrātyāgan na kurvīta nendriyāṇān nivāraṇaṃ | bhakṣaṇīyaṃ balaṃ sarvaṃ paṃcavarṇṇaṃ samācaret | ramate sarvayoṣitān tu nirvikalpena cetasā | mitre snehan na kartta tathā na ca | na vandayed imān devān kāṣṭhapāṣāṇamṛnmayān || satataṃ devatāmūrttyā sthātavyaṃ yoginā yataḥ | ḍombacaṇḍāla duspṛśān brahmakṣatriyaviṭśūdrādyān ātmadeham iva spṛśet || pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajam | amlamadhurakaṣāyādi tiktaṃ lavaṇakaṭukan tathā | pūtisurabhir jalāsṛpa bodhicittena bhakṣayet | nābhakṣaṃ vidyate kiñcit advayajñānacetasā | svayaṃbhūkusumaṃ prāpya padmabhāṇḍe niveśayet | śleṣmasiṃghāṇad vratī | kaupīnaṃ viśvavajraṃ ca mṛcchārai bhūṣaṇan tathā | puṣpaṃ pretālayaṃ prāpya bandhayen mūrddhajam varaṃ | āha | indriyāṇy aviśuddhā viṃṣaṭsaṃkhyākṛtāni vai | viśuddhiḥ sarvaviṣasya bhagavatā kathi mohavajrī syāt śrotrayor dveṣavajrikā | ghrāṇe mātsaryakī khyātā | vaktre rāgavajri no nairātmayoginī | kavacam ebhir mmahāsatva indriyāṇāṃ viśuddhaye || vajragarbbha uvāca || sandhyābhāṣaṃ kim nto brūhi niścitaṃ | yogināṃ mahāsamayaṃ śrāvakādyair nna cchidritam | hasitekṣaṇapās tathā | tantreṇāpi caturṇṇāñ ca saṃdhyābhāsan na śabditam | bhagavān āha | vajragarbbha vakṣe haṃ śṛṇu tvam ekacetasā | saṃdhyābhāṣam mahābhāṣaṃ samayasaṃketavistaram || madanaṃ madyaṃ balam māsaṃ malayajaṃ mīlanan tathā | gatiḥ kheṭaḥ śavaḥ srā niraṃśukaṃ | āgatiḥ prekṣaṇaṃ prājñaḥ kṛpīṭaṃ ḍamarukam matam | abhavyaṃ dunduraṃ proktaṃ bhavyaṅ kāliñja proktaṃ kapālaṃ padmabhājanaṃ || bhaktaṃ tṛguptira jñeyaṃ vyaṃja mālītīndhanaṃ | gūthañ catuḥsamaṃ proktaṃ sihlakaṃ jñeyaṃ śukraṃ karppūrakam matam | mahāmānsa śālijaṃ proktaṃ dvayendriyaṃ kunduram | vajraṃ bolakaṃ kulaṃ paṃcavidhaṃ khyātaṃ varṇṇabhedena bheditam | saṃdhyābhāsas tu ecā syuḥ buddhāḥ pañcakaulikāḥ | naṭī padmakulī khyātā | svapacī ratnakulā caiva dvijātā tāthāgatī matā || rajakī karmmakulī caiva edāḥ | āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || vajragarbbha mahāsatva yan mayā kathitaṃ tvayi | tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāsaṃ mahad bhutam | yo 'nabhiṣikto hevajre na vadet sandhyābhāṣayā | samayavidrohanaṃ tasya jāyate nātra saṃsayaḥ | ity upadravacauraiś ca grahajvaraviṣeṇa ca | mṛyate yadi buddho pi saṃdhyābhāṣaṃ na bhāṣayet | svasamayavidāṃ prāpya yadi na bhāṣed i bhaṃ prakurvanti yoginyaś catuḥpīṭhajāḥ ||

hevajraḍākinījālasaṃvare sarvatantranidhānasaṃdhyābhāso nāma paṭalas tṛtīyaḥ || ||