atha vajrī tantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa |
samarañ cābhi
ṣekañ ca sandhyābhāsaṃ
ānandaṃ kṣaṇabhedaṃ cānyañ ca bhojanādikam |
tatra samvaraṃ āha |
saṃvaraṃ sarvabuddhānām evaṃkāre pratiṣṭhitam |
abhiṣekāj jñāyate samyag ekākāraṃ mahat sukham |
atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ |
evaṃkāraṃ kim ucyate | ḍākinīnāṃn tu samvaram |
deśayet tatra yathānyāyaṃ bhagavān śāstā jagadguruḥ ||
bhagavān āha |
ekārākṛ
ti yad divyam madhye vaṃkārabhūṣitam |
ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakaṃ |
ānandās tatra jāyaṃte kṣaṇabhedena bheditāḥ ||
kṣaṇajñānāt sukhaṃ jñānam evaṃkāre pratiṣṭhitam ||
vicitrañ ca vipākañ ca vimarddo vilakṣaṇas tathā |
catuḥkṣaṇaṃ samāgamya e
vaṃ jānanti yoginaḥ |
vicitraṃ vividhaṃ khyātam āliṅganacumbanādikam |
vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanam |
vi
mardda locanaṃ proktaṃ sukhaṃ bhukta mayeti ca |
vilakṣaṇas tribhyo 'nyad rāgārāgavarjjitam |
vicitre prathamānada paramānando
vipākake
viramānando vimardde ca sahajānando vilakṣaṇe |
ācārya guhya prajñā ca caturthan tat punas tathā |
ānandādyāḥ kramaso jñeyāś catuḥsecanasaṃkhyayā |
hasitaśuddhya tv ācārya īkṣaṇe guhyakan tathā |
prajñā pāṇyāptau ca tat puna dvandatantra
ke |
sekaṃ caturvidhaṃ khyātaṃ satvānāṃ siddhihetave |
sicyate 'neneti sekas tenābhidhīyate |
pāṇibhyāṃ tu samāliṅgya prajñāṃ vai śo
ḍaśābdikāṃ |
ghaṇṭāvajrasamāyogād ācāryasecanaṃ matam |
cāruvaktrā viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
jyeṣṭhānāmikā
bhyān tu śiṣyavaktre nipātayet |
kāritavyañ ca tatraiva samarasaṃ siṣyagocare |
prajñā pūjayec chāstā arccayitya samarppayet |
sukhāvahāṃ |
jñātvā śiṣya mahadbhūtaṃ nīrṣyakrodhavarjjitam ||
śāstā tam ājñāpayati kunduraṃ kuru
vajradhṛk |
śiṣyakṛtyaṃ pravakṣyāmi sekam anunāthayed yathā |
mudrāyuktaṃ guruṃ dṛṣṭvā stutimudrāṅ kared yathā |
he bhagavan mahāśā
nta vajrayogaikatatparā ||
mudrāprasādhakābhedyāvajrayogasamudbhava |
yathā yūyaṃ mahātmāno mamāpi kuru tad vibhoḥ ||
saṃsāre paṅkasaṃghāte magnau haṃ trāhy aśaraṇaṃ |
miṣṭānapānakhādyañ ca madanaṃ bala mahattaram |
dhūpanaivedyamālyañ ca ghaṇṭādhvajavi
le
ṣyaḥ pūjayed vajradhāriṇaṃ |
paramānande tu saṃprāpte nānātvavarjjite kṣaṇe |
śāstā brū
dhāraṇīyam mahat sukham |
yāvad ābodhiparyantaṃ satvārthaṃ kuru vajradhṛk |
ity evaṃ vadate vajrī śiṣyaṃ dīkṣakriyā
vyavasthitaṃ |
advaya dvayarūpañ ca bhāvābhāvātmakaṃ prabhum |
sthiracalaṃ vyāpya saṃtiṣṭhe
krādyupāyena sātatyaṃ yānti niścitam ||
atha vajrayoginīnāṃ bhaginīnāṃ mṛṣitvā
vajragarbho bhagavantam evaṃ āha ||
maṇḍalacakraṃ kim ucyate | sarvabuddhātmakaṃ puram |
deśayantu yathānyāyaṃ bhagavanto bhrānti
r mme bhūt ||
bhagavān āha |
maṇḍalaṃ sāram ity uktaṃ bodhicitta mahat sukham |
ādānaṃ taṃ karotīti maṇḍalaṃ mīlaṃ mataṃ ||
cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ |
bolakakkolayogena tasya saukhyaṃ pratīyate ||
vajragarbbha uvāca ||
ke samvareṇeti |
bhagavān āha |
prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ |
adattañ ca tva
yā ḥ |
ekacittaṃ prāṇivadhaṃ prāṇi cittaṃ yato matam |
lokān uttārayiṣyāmi mṛṣāvādañ ca
śa
paradārā svābhasundarī |
atha sarvayoginyo bhagavantam evam āhuḥ |
ke punas te viṣa
kim āyatanaṃ | katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvaṃ |
bhagavān āha | ṣaḍ viṣa
yāḥ |
gandho rasaḥ sparśas tathaiva ca |
dharmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ |
indrīyāṇi ṣaṭ |
cakṣuḥ
śrotrañ ca ghrāṇañ ca manas tathā |
mohavajrādibhir yuktā ṣaḍ etānīndriyāṇi ca |
viṣayaviṣayillikābhyān tu dvādasāyatanaṃ bhavet |
pañcaskandhāś ca rūpādyār vijñānāntā mahākṛpa |
indriyaṃ viṣayaṃ caiva indriyaṃ vijñānam eva ca |
dhātavo 'ṣṭā
daśākhyātā yoginīnān tu bodhaye |
svabhāvaṃ caivādyanutpannaṃ nna satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvaṃ yoginyo jānateccha
yā |
tad yathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmañ ca bho akasmād agnir upajāyate | asāv agnir nna kāṇḍe tiṣṭhati na matha
nīye hastayoḥ | sarvākārataḥ parigaveṣamāṇaḥ | ekasminn api nnāsti | sa cāgni nna satyan na mṛṣā | evaṃ sarvadha
rmmāṃ yoginyo manasikuruta |
atha nairātmayoginīpramukhāḥ sarvaḍākinyaḥ paṃcāmṛtaṃ samayadravyañ ca gṛhītvā bhagava
ntaṃ vajrasatvaṃ pūjayanti kundurayogenānurāgayanti | pibācayanti vajrāmṛtarasaṃ |
tataḥ paścād bhagavana tuṣṭe saty ādhiṣṭhā
naṃ darśayati |
bho bho vajraḍākinyā |
mayā guptīkṛtaṃ | tatvaṃ sarvabuddhair nnamaskṛtam |
pūjāvajraprabhāvena kathayāmi śṛṇutecchayā |
usthāhaprāptā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṁs tenāñjaliṃ pra
ṇamya bhagavato bhāṣitaṃ śṛṇvanti |
bhagavān āha |
khānaṃ pānaṃ yathāprāptaṃ gamyāgamya na varjjayet |
snānaṃ saucaṃ na kurvī
t grāmyadharmmaṃ na varjjayet |
mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet |
nidrātyāgan na kurvīta nendriyāṇān ni
vāraṇaṃ |
bhakṣaṇīyaṃ balaṃ sarvaṃ paṃcavarṇṇaṃ samācaret |
ramate sarvayoṣitān tu nirvikalpena cetasā |
mitre snehan na ka
rtta tathā na ca |
na vandayed imān devān kāṣṭhapāṣāṇamṛnmayān ||
satataṃ devatāmūrttyā sthātavyaṃ yoginā
yataḥ |
ḍombacaṇḍāla duspṛśān
brahmakṣatriyaviṭśūdrādyān ātmadeham iva spṛśet ||
pañcāmṛtaṃ guḍaṃ
madyaṃ viṣaṃ nimbaṃ prasūtajam |
amlamadhurakaṣāyādi tiktaṃ lavaṇakaṭukan tathā |
pūtisurabhir jalāsṛpa bodhicittena bhakṣayet |
nābhakṣaṃ vidyate kiñcit advayajñānacetasā |
svayaṃbhūkusumaṃ prāpya padmabhāṇḍe niveśayet |
śleṣmasiṃ
ghāṇad vratī |
kaupīnaṃ viśvavajraṃ ca mṛcchārai bhūṣaṇan tathā |
puṣpaṃ pretālayaṃ prāpya bandhayen mūrddha
jam varaṃ |
āha |
indriyāṇy aviśuddhā viṃṣaṭsaṃkhyākṛtāni vai |
viśuddhiḥ sarvaviṣasya bhagavatā kathi
mohavajrī syāt śrotrayor dveṣavajrikā |
ghrāṇe mātsaryakī khyātā | vaktre rāgavajri
no nairātmayoginī |
kavacam ebhir mmahāsatva indriyāṇāṃ viśuddhaye ||
vajragarbbha uvā
ca ||
sandhyābhāṣaṃ kim nto brūhi niścitaṃ |
yogināṃ mahāsamayaṃ śrāvakādyair nna cchidritam |
hasitekṣaṇapā
s tathā |
tantreṇāpi caturṇṇāñ ca saṃdhyābhāsan na śabditam |
bhagavān āha |
vajragarbbha vakṣe haṃ śṛṇu tvam ekacetasā |
saṃdhyābhāṣam mahābhāṣaṃ samayasaṃketavistaram ||
madanaṃ madyaṃ balam māsaṃ malayajaṃ mīlanan tathā |
gatiḥ
kheṭaḥ śavaḥ srā niraṃśukaṃ |
āgatiḥ prekṣaṇaṃ prājñaḥ kṛpīṭaṃ ḍamarukam matam |
abhavyaṃ dunduraṃ proktaṃ bhavya
ṅ kāliñja
proktaṃ kapālaṃ padmabhājanaṃ ||
bhaktaṃ tṛguptira jñeyaṃ vyaṃja mālītīndhanaṃ |
gūthañ catuḥsamaṃ
proktaṃ
sihlakaṃ jñeyaṃ śukraṃ karppūrakam matam |
mahāmānsa śālijaṃ proktaṃ dvayendriyaṃ kunduram |
va
jraṃ bolakaṃ
kulaṃ paṃcavidhaṃ khyātaṃ varṇṇabhedena bheditam |
saṃdhyābhāsas tu ecā syuḥ buddhāḥ pañcakauli
kāḥ |
naṭī padmakulī khyātā |
svapacī ratnakulā caiva dvijātā tāthāgatī matā ||
rajakī karmma
kulī caiva edāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī ||
vajragarbbha mahāsatva yan mayā kathitaṃ tvayi |
tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāsaṃ mahad bhutam |
yo 'nabhiṣikto hevajre na vadet sandhyābhāṣayā |
samayavidrohanaṃ tasya jāyate nātra
saṃsayaḥ |
ity upadravacauraiś ca grahajvaraviṣeṇa ca |
mṛyate yadi buddho pi saṃdhyābhāṣaṃ na bhāṣayet |
svasamayavidāṃ prāpya yadi
na bhāṣed i
bhaṃ prakurvanti yoginyaś catuḥpīṭhajāḥ ||
hevajraḍākinījālasaṃvare sarvatantranidhānasaṃdhyābhāso
nāma paṭalas tṛtīyaḥ || ||