National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
atha vajrī sarvvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa | samvarañ cābhiṣekañ ca sandhyābhāsan tathaiva ca | ānandakṣaṇabhedañ ca anyac ca bhojanādikaṃ | tatra samvaram āha | samvaraṃ sarvvabuddhānāṃm evaṃkāre pratiṣṭhitaṃ | abhiṣekaṃ jñāyate samyak ekākāraṃ mahāsukhaṃ | atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ || evaṃkāraṃ kikinīnāṃ tu samvaraṃ | deśayatu yathānyāyaṃ bhagavān śāstā jagadguruḥ || bhagavān āha || ekārākṛtir yard divyaṃ madhye vaṃkārabhūṣitaṃ | ālayaḥ sarvvasaukhyānāṃ buddharatnakaraṇḍakaṃ || ānandādena bheditāḥ | kṣaṇajñānāt sukhaṃ jñānam evaṃkāre pratiṣṭhitaṃ || vicitrañ ca vipākañ ca vimarddo vilakṣaṇas tathā | catuḥkṣaṇaṃ samāgamya evaṃ yānanti yoginaḥ || vicitram vividhaṃ khyā vipākan tadviparyāsaṃ sukhaṃ jñānasya bhuñjanaṃ || vimarddam ālocanaṃ proktaṃ sukha bhuktaṃ mayeti ca | vilakṣaṇan tribhyo 'nya rāgārāgavivarjitaḥ || vicitre prathamānadaḥ para vimardde ca sahajānando vilakṣaṇa || ācārya guhya prajñā ca caturthan tat punas tathā | ānandādyāḥ kramaśo jñeyāḥ catuḥsecanasaṃkhyataḥ || hasitaśuddhyā tv ācārya īkṣa vāptau ca tata punar dvandvatantrake || sekañ caturvvidhaṃ khyātaṃ satvānāṃ siddhihetave | sicyate snāpyate aneneti sekas tenābhidhīyate || pāṇibhyān tu samāliṅgya prajñā vai ṣoḍa vajrasamāyogād ācāryasecanam mataṃ | cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ | jyeṣṭhānāmikābhyān tu śiṣyavaktre nipātayet || prajñāṃ pūjayec chāstā arccayitvā sama śāstā brūyān mahāsatva gṛhṇa mudrāṃ sukhāvahāṃ || jñātvā śiṣyaṃ mahadbhūtaṃ irṣyākrodhavivarjitaṃ | śāstā tam ājñāpayati kunduruṃ kuru vajradhṛk || śiṣyakṛtyaṃ pravakṣyāmi ṣekam anunāthayed yathā | mudrām uktaṃ guruṃ dṛṣṭvā stutipūjāṃ kuryāt tathā || he bhagavan mahāśānta vajrayogaikatatparaḥ | mudrāprasādhakābhedyavajrayogasamudbhavaḥ || yathā yūyaṃ mahātmāno mamāpi kuru tad vitaṃ | saṃsārapaṅkasaṃghāte magno haṃ trāhy aśaraṇaṃ || miṣṭānnapānakhādyañ ca madanam bala mahattaraṃ | dhūpanaivedyamālyañ ca ghaṇṭādhvajavilepanaiḥ || ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ | paramānandan tu saṃprāpte nānātvam varjite kṣaṇe || śāstā brūyān mahāsatva dhāraṇīyaṃ mahāsukhaṃ | yāvad ābodhiparyantaṃ satvārthaṃ kuru vajradhṛk || ity evam vadate vajrī śiṣyaṃ dīkṣākriyācayaṃ | etad eva mahājñānaṃ sarvvadehe vyavasthitaṃ || advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuḥ | sthiracalaṃ vyāpya santiṣṭhen māyārūpī ca bhāti ca || maṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ |

atha sarvvayoginīnāṃ vaśitvā vajragarbho bhagavantam evam āha || maṇḍalacakraṃ kim ucyet sarvvabuddhātmakaṃ puraṃ | deśayantu yathānyāyaṃ bhagavān bhrāntir mme 'bhūt |

bhagavān āha | maṇḍalaṃ sāram ity uktaṃ bodhicitaṃ mahāsukhaṃ | ādānaṃ taṃ karotīti maṇḍalaṃ mīlanaṃ mataṃ | cakraṃ nivaṃha khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ bolakakkolayogena tasya saukhyaṃ pradīyate || vajragarbha uvāca || kena samayena sthātavyaṃ kena samvareṇeti || bhagavān āha || prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ | adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ || ekacitaṃ prāṇivadhaṃ proktaṃ prāṇañ citaṃ yato mataṃ | lokān uttārayiṣyāmīti mṛṣāvādañ ca śabditaṃ | yoñcādattañ ca paradārā svābhasundarī | atha sarvvayoginyo bhagavantaṃ evam āhuḥ | ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ ṣaḍ viṣayāḥ | rūpa śabdaś ca gandhaś ca rasa sparśas tathaiva ca | dharmmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ | indriyāṇi ṣaṭ | cakṣuḥ śrotrañ ca ghrāṇañ ca jihvā kāyo manas tathā | mohavajrāṇi ca | viṣayaviṣayillakābhyān tu dvādaśāyatanaṃ bhavet | pañcaskandhā rūpādyāḥ saṃskārāntā mahākṛpa | indriyaṃ viṣayañ caiva indriyavijñānam eva ca | tathā dhātavo 'ṣṭādaye svabhāvañ caivādyanutpannaṃ na satyaṃ na mṛṣā tathā | udakacandropamaṃ sarvvaṃ yoginyo jātecchayā |

tad yathā kāṇḍañ ca mathanīyañ ca puruṣahastavyāyāmañ ca pratītya akasmād agnir ū kāṇḍe tiṣṭhati | na mathanīye na puruṣahastayoḥ sarvvākārataḥ parigaveṣamāṇaḥ | ekasminn api nāsti sa cāgnir na satyaṃ na mṛṣā | evaṃ sarvvadharmmā yonyo manasikuruta |

atha nairāpramukhāḥ sarvvavajraḍākinyaḥ pañcāmṛtaṃ samayadravyaṃ ca gṛhītvā bhagavantam vajrasatvaṃ pūjayanti | kunduruyogena anurāgayanti pībāvarddayanti vajrāmṛtarasaṃ |

tataḥ paścād bhagavān tuṣṭe sati adhiṣṭhānaṃ darśayati | bho bho vajraḍākinyo mayā guptīkṛtaṃ tatvaṃ sarvvabuddhair nnamaskṛta | pūjāvajrasvabhāvena kathayāmi śṛṇutecchayā |

utsāhaprāptā harṣaprāptāḥ sarvvā devatyo dakṣiṇañ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti ||

bhagavān āha | khānaṃ pānaṃ yathāprāptaṃ gamyāgamya na varjayet || snānaṃ saucaṃ na kurvvīta grāmyadharmmaṃ na varjayet | mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet | nidrātyāgaṃ na kurvvīt nendriyāṇāṃ nivāraṇaṃ | bhakṣaṇīya balaṃ sarvvaṃ pañcavarṇṇa samācaret | ramate sarvvayoṣitāṃ tu nirviṣaṃkena cetasā || mitre snehan na karttavyaṃ dviṣṭe dveṣaṃ tathā na ca || na vandayed imān devān kāṣṭhapāṣāṇamṛnmayān | ḍombacaṇḍālacarmmārahaḍḍikādyā duḥspṛśān | brahmakṣatriyaviṭaśūdrādyān ātmādeham iva spṛśet | pañcāmṛta guḍa madyaṃ viṣaṃ nimba prasūtajaṃ || amlamadhurakaṣāyādi tiktalavaṇakaṭukas tathā || pūtisurabhi jalāsṛg bodhicitena tu bhakṣayet | nābhakṣaṃ vidyate kiñcid advayajñānacetasāṃ | svayaṃbhukusumaṃ prāpya padmabhāṇḍe tu sthāpayet || śleṣmasiṃhāṇakābhyāṃ tu miśrīkṛtya pibed vratī || kaupīnaṃ viśvavarṇṇañ ca mṛcchārair bhūṣaṇan tathā | puṣpaṃ pretālaye prāpya bandhayen mūrddhajaṃ varaṃ || atha vajragarbha āha || indriyāṇy aviśuddhāni ṣaṭsaṃkhyākṛtāni vai | śuddhiḥ sarvvaviṣayasya bhagavatā kathitā purā || bhagavān āha | cakṣuṣo mohavajrī tu śrotrayor dveṣavajrikā | ghrāṇe mātsaryakī khyātā vaktre ca rāgavajrikā || sparśe īrṣyāvajrī ca mano nairātmyayoginī | kavacam ebhir mmahāsatva indriyāṇāṃ viśuddhaye || vajragarbha uvāca || sandhyābhāsaṃ kim ucyeta bhagavanto brūhi niścitaṃ | yoginīnāṃ mahāsamayaṃ śrāvakādyair nna cchidritaṃ || ṇābhyān tu āliṅganadvandvakais tathā | tantreṇāpi caturṇṇāñ ca sandhyābhāṣaṃ na bhāṣitaṃ || bhagavān āha | vajragarbha ahaṃ vakṣe śṛṇu tvam ekāgracetasā | sandhyābhāṣa mahābhāṣaṃ samayasaṃketavista mānsaṃ malayajaṃ mīlanan tathā | gatiḥ kheṭaḥ śravaḥ śrāpaḥ asthyābharaṇaṃ niraṃśukaṃ || āgatiḥ preṃkhaṇaṃ prājña kṛpīṭaṃ ḍamarukaṃ mataṃ | abhavyaṃ dundura khyātaṃ bhavyaṃ kāliñjaram mataṃ || asparśaṃ ṇḍiṃ | bhaktan tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanaṃ || gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā matā | svayambhū sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ mataṃ || mahāmānsaṃ śālijaṃ proktaṃ dvendriya padmaṅ kakkolakaṃ mataṃ || kulaṃ pañcavidhaṃ khyātaṃ varṇṇabhedena bheditaṃ sandhyābhāṣaṃ etāḥ syuḥ | buddhāḥ pañcakaulikāḥ || ḍombī vajrakulī khyātā naṭī padmakulī tathā svapagatā matā || rajakī karmmakulī caiva | etā mudrāsya siddhidāḥ | āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī | vajragarbha mahāsatva yan mayā kathitan tvayi | tat sarvvaṃ sādaraṃ grāhyaṃ || yo bhiṣikto tra hevajre na vadet sandhyābhāṣayā samayavidrohanaṃ tasya jāyate raurave nātra saṃśayaḥ || ity upadravacauraiś ca jvaragrahaviṣeṇa ca | mriyate yadi buṣayet || svasamayavidāṃ prāpya yadi na bhāṣed idam vacaḥ | tadā kṣobhyaṃ prakurvvanti yoginyaś catuḥpīṭhajāḥ ||

sarvvatantranidhānaṃ sandhyābhāṣaṃ nāma paṭalas tṛtīyaḥ || ||