atha vajrī sarvvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa |
samvarañ cābhiṣekañ ca sandhyābhāsan tathaiva ca |
ānandakṣaṇabheda
ñ ca anyac ca bhojanādikaṃ |
tatra samvaram āha |
samvaraṃ sarvvabuddhānāṃm evaṃkāre pratiṣṭhitaṃ |
abhiṣekaṃ jñāyate samyak ekākāraṃ mahāsukhaṃ |
atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ ||
evaṃkāraṃ ki
kinīnāṃ tu samvaraṃ |
deśayatu yathānyāyaṃ bhagavān śāstā jagadguruḥ ||
bhagavān āha ||
ekārākṛtir yard divyaṃ madhye vaṃkārabhūṣitaṃ |
ālayaḥ sarvvasaukhyānāṃ buddharatnakaraṇḍakaṃ ||
ānandā
dena bheditāḥ |
kṣaṇajñānāt sukhaṃ jñānam evaṃkāre pratiṣṭhitaṃ ||
vicitrañ ca vipākañ ca vimarddo vilakṣaṇas tathā |
catuḥkṣaṇaṃ samāgamya evaṃ yānanti yoginaḥ ||
vicitram vividhaṃ khyā
vipākan tadviparyāsaṃ sukhaṃ jñānasya bhuñjanaṃ ||
vimarddam ālocanaṃ proktaṃ sukha bhuktaṃ mayeti ca |
vilakṣaṇan tribhyo 'nya rāgārāgavivarjitaḥ ||
vicitre prathamānadaḥ para
vimardde ca sahajānando vilakṣaṇa ||
ācārya guhya prajñā ca caturthan tat punas tathā |
ānandādyāḥ kramaśo jñeyāḥ catuḥsecanasaṃkhyataḥ ||
hasitaśuddhyā tv ācārya īkṣa
vāptau ca tata punar dvandvatantrake ||
sekañ caturvvidhaṃ khyātaṃ satvānāṃ siddhihetave |
sicyate snāpyate aneneti sekas tenābhidhīyate ||
pāṇibhyān tu samāliṅgya prajñā vai ṣoḍa
vajrasamāyogād ācāryasecanam mataṃ |
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
jyeṣṭhānāmikābhyān tu śiṣyavaktre nipātayet ||
prajñāṃ pūjayec chāstā arccayitvā sama
śāstā brūyān mahāsatva gṛhṇa mudrāṃ sukhāvahāṃ ||
jñātvā śiṣyaṃ mahadbhūtaṃ irṣyākrodhavivarjitaṃ |
śāstā tam ājñāpayati kunduruṃ kuru vajradhṛk ||
śiṣyakṛtyaṃ pravakṣyāmi ṣekam anunātha
yed yathā |
mudrām uktaṃ guruṃ dṛṣṭvā stutipūjāṃ kuryāt tathā ||
he bhagavan mahāśānta vajrayogaikatatparaḥ |
mudrāprasādhakābhedyavajrayogasamudbhavaḥ ||
yathā yūyaṃ mahātmāno mamāpi kuru tad vitaṃ
|
saṃsārapaṅkasaṃghāte magno haṃ trāhy aśaraṇaṃ ||
miṣṭānnapānakhādyañ ca madanam bala mahattaraṃ |
dhūpanaivedyamālyañ ca ghaṇṭādhvajavilepanaiḥ ||
ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ |
paramānanda
n tu saṃprāpte nānātvam varjite kṣaṇe ||
śāstā brūyān mahāsatva dhāraṇīyaṃ mahāsukhaṃ |
yāvad ābodhiparyantaṃ satvārthaṃ kuru vajradhṛk ||
ity evam vadate vajrī śiṣyaṃ dīkṣākriyācayaṃ |
etad eva mahājñānaṃ sarvvadehe vyavasthitaṃ ||
advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuḥ |
sthiracalaṃ vyāpya santiṣṭhen māyārūpī ca bhāti ca ||
maṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ |
atha sarvvayoginīnāṃ vaśitvā vajragarbho bhagavanta
m evam āha ||
maṇḍalacakraṃ kim ucyet sarvvabuddhātmakaṃ puraṃ |
deśayantu yathānyāyaṃ bhagavān bhrāntir mme 'bhūt |
bhagavān āha |
maṇḍalaṃ sāram ity uktaṃ bodhicitaṃ mahāsukhaṃ |
ādānaṃ taṃ karotīti maṇḍalaṃ mīlanaṃ mataṃ
|
cakraṃ nivaṃha khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ
bolakakkolayogena tasya saukhyaṃ pradīyate ||
vajragarbha uvāca ||
kena samayena sthātavyaṃ kena samvareṇeti ||
bhagavān āha ||
prāṇi
naś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ |
adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ ||
ekacitaṃ prāṇivadhaṃ proktaṃ prāṇañ citaṃ yato mataṃ |
lokān uttārayiṣyāmīti mṛṣāvādañ ca śabditaṃ |
yo
ñcādattañ ca paradārā svābhasundarī |
atha sarvvayoginyo bhagavantaṃ evam āhuḥ |
ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ
ṣaḍ viṣayāḥ |
rūpa śabdaś ca gandhaś ca rasa sparśas tathaiva ca |
dharmmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ |
indriyāṇi ṣaṭ |
cakṣuḥ śrotrañ ca ghrāṇañ ca jihvā kāyo manas tathā |
mohavajrā
ṇi ca |
viṣayaviṣayillakābhyān tu dvādaśāyatanaṃ bhavet |
pañcaskandhā rūpādyāḥ saṃskārāntā mahākṛpa |
indriyaṃ viṣayañ caiva indriyavijñānam eva ca |
tathā dhātavo 'ṣṭādaye
svabhāvañ caivādyanutpannaṃ na satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvvaṃ yoginyo jātecchayā |
tad yathā kāṇḍañ ca mathanīyañ ca puruṣahastavyāyāmañ ca pratītya akasmād agnir ū
kāṇḍe tiṣṭhati | na mathanīye na puruṣahastayoḥ sarvvākārataḥ parigaveṣamāṇaḥ | ekasminn api nāsti sa cāgnir na satyaṃ na mṛṣā | evaṃ sarvvadharmmā yonyo manasikuruta |
atha nairā
pramukhāḥ sarvvavajraḍākinyaḥ pañcāmṛtaṃ samayadravyaṃ ca gṛhītvā bhagavantam vajrasatvaṃ pūjayanti | kunduruyogena anurāgayanti pībāvarddayanti vajrāmṛtarasaṃ |
tataḥ paścād bhagavān tuṣṭe
sati adhiṣṭhānaṃ darśayati |
bho bho vajraḍākinyo
mayā guptīkṛtaṃ tatvaṃ sarvvabuddhair nnamaskṛta |
pūjāvajrasvabhāvena kathayāmi śṛṇutecchayā |
utsāhaprāptā harṣaprāptāḥ sarvvā devatyo dakṣiṇañ jānu
maṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti ||
bhagavān āha |
khānaṃ pānaṃ yathāprāptaṃ gamyāgamya na varjayet ||
snānaṃ saucaṃ na kurvvīta grāmyadharmmaṃ na varja
yet |
mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet |
nidrātyāgaṃ na kurvvīt nendriyāṇāṃ nivāraṇaṃ |
bhakṣaṇīya balaṃ sarvvaṃ pañcavarṇṇa samācaret |
ramate sarvvayoṣitāṃ tu nirviṣaṃkena cetasā ||
mitre snehan na
karttavyaṃ dviṣṭe dveṣaṃ tathā na ca ||
na vandayed imān devān kāṣṭhapāṣāṇamṛnmayān |
ḍombacaṇḍālacarmmārahaḍḍikādyā duḥspṛśān |
brahmakṣatriyaviṭaśūdrādyān ātmādeham iva spṛśet |
pañcāmṛta guḍa madyaṃ viṣaṃ nimba prasūtajaṃ ||
amlamadhurakaṣāyādi tiktalavaṇakaṭukas tathā ||
pūtisurabhi jalāsṛg vābodhicitena tu bhakṣayet |
nābhakṣaṃ vidyate kiñcid advayajñānacetasāṃ |
svayaṃbhukusumaṃ prāpya padmabhāṇḍe tu sthā
payet ||
śleṣmasiṃhāṇakābhyāṃ tu miśrīkṛtya pibed vratī ||
kaupīnaṃ viśvavarṇṇañ ca mṛcchārair bhūṣaṇan tathā |
puṣpaṃ pretālaye prāpya bandhayen mūrddhajaṃ varaṃ ||
atha vajragarbha āha ||
indriyāṇy aviśuddhāni ṣaṭsaṃkhyākṛtā
ni vai |
śuddhiḥ sarvvaviṣayasya bhagavatā kathitā purā ||
bhagavān āha |
cakṣuṣo mohavajrī tu śrotrayor dveṣavajrikā |
ghrāṇe mātsaryakī khyātā vaktre ca rāgavajrikā ||
sparśe īrṣyāvajrī ca mano
nairātmyayoginī |
kavacam ebhir mmahāsatva indriyāṇāṃ viśuddhaye ||
vajragarbha uvāca ||
sandhyābhāsaṃ kim ucyeta bhagavanto brūhi niścitaṃ |
yoginīnāṃ mahāsamayaṃ śrāvakādyair nna cchidritaṃ ||
ṇābhyān tu āliṅganadvandvakais tathā |
tantreṇāpi caturṇṇāñ ca sandhyābhāṣaṃ na bhāṣitaṃ ||
bhagavān āha |
vajragarbha ahaṃ vakṣe śṛṇu tvam ekāgracetasā |
sandhyābhāṣa mahābhāṣaṃ samayasaṃketavista
mānsaṃ malayajaṃ mīlanan tathā |
gatiḥ kheṭaḥ śravaḥ śrāpaḥ asthyābharaṇaṃ niraṃśukaṃ ||
āgatiḥ preṃkhaṇaṃ prājña kṛpīṭaṃ ḍamarukaṃ mataṃ |
abhavyaṃ dundura khyātaṃ bhavyaṃ kāliñjaram mataṃ ||
asparśaṃ ṇḍi
ṃ |
bhaktan tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanaṃ ||
gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā matā |
svayambhū sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ mataṃ ||
mahāmānsaṃ śālijaṃ proktaṃ dvendriya
padmaṅ kakkolakaṃ mataṃ ||
kulaṃ pañcavidhaṃ khyātaṃ varṇṇabhedena bheditaṃ
sandhyābhāṣaṃ etāḥ syuḥ | buddhāḥ pañcakaulikāḥ ||
ḍombī vajrakulī khyātā naṭī padmakulī tathā
svapacī
gatā matā ||
rajakī karmmakulī caiva | etā mudrāsya siddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī |
vajragarbha mahāsatva yan mayā kathitan tvayi |
tat sarvvaṃ sādaraṃ grāhyaṃ
||
yo bhiṣikto tra hevajre na vadet sandhyābhāṣayā
samayavidrohanaṃ tasya jāyate raurave nātra saṃśayaḥ ||
ity upadravacauraiś ca jvaragrahaviṣeṇa ca |
mriyate yadi bu
ṣayet ||
svasamayavidāṃ prāpya yadi na bhāṣed idam vacaḥ |
tadā kṣobhyaṃ prakurvvanti yoginyaś catuḥpīṭhajāḥ ||
sarvvatantranidhānaṃ sandhyābhāṣaṃ nāma paṭalas tṛtīyaḥ || ||