atha vajrī sarvatantranidānaṃ nāmopāyaṃ yoginīṇāṃ kathayām āsa ||
samvarañ cābhiṣekaṃ ca sandhyābhāṣan tathaiva ca |
ānandakṣaṇabhedañ ca | anyañ ca bho
janādikaṃ ||
tatra samvaram āha ||
saṃvaraṃ sarvabuddhānāṃ evaṃkāre pratiṣṭhitaṃ |
abhiṣekāj jñāyate samyag ekākāram mahat sukhaṃ ||
atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ |
evaṃkāraṃ kim ucyeta ḍākināṃ tu samvaraṃ ||
deśayantu yathānyāyaṃ bhagavān śāstā jagadguru ||
bhagavān āha ||
ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitaṃ |
ālayaṃ sarvasau
khyānāṃ buddharatnakaraṇḍakaṃ |
ānandās tatra jāyante kṣaṇo bhedena bheditāḥ |
kṣaṇajñānāt sukhaṃ jñānaṃ evaṃkāre pratiṣṭhitaṃ ||
vicitrañ ca vipākañ ca vimardda vilakṣaṇaṃ tathā |
catuḥ
kṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ ||
vicitraṃ vividhaṃ khyātaṃ āliṃganacumbanādikaṃ |
vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanaṃ ||
vimarddam ālocanaṃ proktaṃ sukha bhukta mayeti ca |
vilakṣaṇas tribhyo 'nyat rāgārāgavivarjjitaṃ ||
vicitre prathamānadaḥ paramānando vipākake |
viramānando vimardde ca sahajānando vilakṣaṇe ||
ācārya guhya prajñā ca caturthaṃ tat punas tathā ||
ānandādyā kramaso jñeyāś caturthaḥsecanasaṃkhyataḥ ||
hasitaśuddhyā tv ācāryam īkṣaṇe guhyakas tathā |
prajñā pāṇyāvāptau
ca tat puna dvandatantrake ||
sekaṃ caturvidhaṃ khyātaṃ satvānāṃ siddhihetave |
sicyate snāpyate 'neneti śekas tenābhidhīyate ||
pāṇibhyān tu samāliṃgya prajñā vai ṣoḍaśābdi
kāṃ |
ghaṇṭāvajrasamāyogād ācāryaḥ secanam mataṃ ||
cāruvaktra visālākṣīṃ rūpayauvanamaṇḍitāṃ |
jyeṣṭānāmikābhyān tu siṣyavaktre nipātayet |
prajñāṃ pūjayec chāstā arccayitvā samarppayet |
śāstā brūyān mahāsatva gṛhṇa mudrā sukhāvahā |
jñātvā śiṣyaṃ mahadbhūtaṃ īrṣyākrodhavivarjjitaṃ |
śāstā tam ājñāpayati kunduru kuru vajradhṛk |
śiṣyakṛtyaṃ pravakṣyāmi sekam anunāthayed yathā |
mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā |
he bhagavan mahā
śānta vajrayogaikatatparaḥ |
mudrāprasādhakābhedyavajrayogasamudbhavaḥ |
yathā yūyaṃ mahātmāno mamāpi kuru tad vitu |
saṃsārapaṅkasaṃghāta magno
haṃ trāhy aśaraṇaṃ |
miṣṭānnapānakhādyañ ca madanaṃ ca balam mahataraṃ |
dhūpanaivedyamālyañ ca ghaṇṭādhvajavilepanaiḥ ||
ābhi pūjābhi ṣiśya pūjayed vajradhā
riṇaṃ |
paramānandeṣu saṃprāpte nānātvaṃ varjite kṣaṇe |
śāstā brūyāt mahāsatva dhāraṇīyaṃ mahat sukhaṃ |
yāvad ābodhiparyantaṃ satvārthaṃ kuru vajradhṛk |
ity evaṃ vadate vajrī śiṣyaṃ dīkṣya kriyācayaṃ |
etad eva mahājñānaṃ sarvadehe vyavasthitaṃ |
advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ |
sthiracalaṃ vyāpya saṃti
ṣṭhen māyārūpī ca bhāti ca |
maṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ ||
athavā sarvayoginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āhuḥ ||
maṇḍalacakraṃ
kim ucyeta sarvabuddhātmakaṃ puraṃ |
deśayantu yathānyāyaṃ bhagavanto bhrāntir me bhūt ||
bhagavān āha ||
maṇḍalaṃ sāram ity uktaṃ bodhicittaṃ mahat sukhaṃ |
ādānan taṃ karotī
hi maṇḍalaṃ mīlanam mataṃ |
cakran nivaha khadhātvākhyaṃ viṣayādīnām viśodhanaṃ ||
bolakakkolayogena tasya saukhyaṃ pratīyate ||
vajragarbha āha ||
kena samaye
kena saṃvareṇeti ||
bhagavān āha |
prāṇinaś ca tvayā ghātyā
adattañ ca tvayā grāhyaṃ sevayet pararayoṣitaḥ ||
ekacittaṃ prāṇivadhaṃ prāṇaṃ cittaṃ yato mataṃ |
lokān uttārayiṣyāmīti mṛṣāvādaṃ ca śabditaṃ ||
yoṣicchukram adattañ ca paradārā svābhasundarī ||
atha sa
rvayoginyo bhagavantam evam āhuḥ ||
ke punas te viṣayāḥ kānindriyāṇiḥ kim āyatanaṃ katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvaṃ ||
bhagavān āha
ṣaḍ viṣayāḥ
rūpa śabdas tathā gandho rasa sparśas tathaiva ca |
dharmadhātusvabhāvaś ca ṣaḍ ete viṣayāḥ matāḥ |
indriyāni ca ṣaṭ
cakṣuḥ srotrañ ca ghrāṇañ ca jihvā kā
yo manas tathā |
mohavajrādibhir yuktāni ṣaḍ etenīndriyāṇi ca |
viṣayeviṣayillakābhyān tu dvādaśāyanaṃ bhavet ||
pañcaskandhā svarūpādyāḥ saṃskārāntā mahākṛpa ||
indriyaṃ viṣayaṃ caiva indriyaṃ vijñānam eva ca |
dhātavo aṣṭādaśākhyātā yoginīnāṃ tu bodhaye |
svabhāvaṃ cādyanutpannaṃ na satyaṃ na mṛṣā tathā |
udakacandropamaṃ
sarvayoginyo jānatecchayā ||
tad yathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmañ cākasmād agnir upajāyate | asau agni na kāṇḍai tiṣṭhati na mathanīye na puruṣahasta
yoḥ | sarvākāraḥ parigaveṣyamāṇa ekasminn api nāsti sa cāgni na satyan na mṛṣā | evaṃ sarvadharmā yoginyo manasikuruta ||
atha nairātmyayoginīpramukhāḥ sarva
vajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā samayadravyaṃ ca bhagavantaṃ vajrasatvaṃ pūjayanti | kunduruyogenānurāgayanti | vidhāpayanti ca vajrāmṛtarasaṃ ||
tataḥ paścād bhagavāṃ tuṣṭe sati
adhiṣṭhānaṃ darśayati ||
bho bho vajraḍākinyo |
mayā guptīkṛṃtaṃ tatvaṃ sarvabuddhair namaskṛtaṃ |
pūjāvajraprabhāvena kathayāmi śṛṇutecchayā ||
ucchāhaprāptāḥ harṣaprāptāḥ sarvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃ tenāñjali praṇamya bhagavato bhāṣitaṃ śṛṇvanti ||
bhagavān āha ||
khānaṃ pānaṃs tathāprāptaṃ gamyāga
myan na varjayet |
snāna saucaṃ na kurvīta grāmyadharman tu varjayet
mantraṃ naiva japed dhīmān dhyānan naivāvalambayet |
nidrātyāgaṃ na kurvīta naindriyāṇāṃ nivāraṇaṃ |
bhakṣaṇīyaṃ ba
laṃ sarvam pañcavarṇṇaṃ samācaret |
ramate sarvayoṣitān tu nirviśaṃkena cetasā |
mitrasnehan na karttavyaṃ dviṣṭe dveṣan tathaiva ca |
na vandayed imān devān kāṣṭhapāśānamṛnmayāṃ
ḍombacarmāracaṇḍālahaḍḍikādyān duḥspṛsān |
brahmakṣatraviṭśūdrādyān ātmadeham iva spṛśet |
pañcāmṛtaṃ guḍaṃ madyaṃ viṣan nimbaṃ prasūtajaṃ |
āmlamadhurakaṣāyādi tikta lavaṇakaṭukas tathā |
pūtisurabhi jalāsṛg vā bodhicittena bhakṣayet |
nābhakṣaṃ vidyate kiñcid advayajñānacetasā |
svayambhukusumaṃ prāpyaṃ padmabhāṇḍe niveśayet ||
śleṣmasiṃghānakābhyāṃ tu miśrīkṛtya pibed vratī |
kaupīnaṃ visvavarṇṇaṃ ca mṛcchārai bhūṣaṇaṃ tathā |
puṣpaṃ prettālaye prāpya bandhaye
n mūrddhajaṃ varaṃ ||
vajragarbha āha ||
indriyāṇi viśuddhāni ṣaṭsaṃkhyākṛtāni vai |
śuddhiḥ sarvaviṣayasya bhagavatā kathitā purā ||
bhagavān āha ||
cakṣuṣo mohavajrīn tu śro
trayo dveṣavajrikā |
ghrāṇe mātsaryakī khyātā vaktre rāgavajrikā |
sparse īrṣyāvajrī ca mano nairātmyayoginī |
kavacam ebhir mahāsatva indriyāṇāṃ viśuddhaye ||
vajragarbha uvāca ||
saṃdhyābhāṣaṃ kim ucyeta bhagavanto brūtha niścitaṃ |
yogiṇīnāṃ mahāsamayaṃ srāvakādyair na cchidritaṃ |
haṣitaś cekṣaṇābhyāṃ ca āliṃgya dvandakais tathā
tantreṇāpi caturṇṇāṃ ca sandhyābhāṣaṃ na sabditaṃ ||
bhagavān āha ||
vajragarbham ahaṃ vakṣye śṛṇu tvam ekacetasā |
saṃdhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ |
madanaṃ madyaṃ balaṃ mānsaṃ malayajaṃ mīlanaṃ tathā |
gatiḥ kheṭaḥ śavaḥ śrāvaḥ asthyābharaṇa niraṃśukaṃ |
āgatiḥ preṃkhaṇaṃ prājñaḥ kṛpīṭaṃ ḍamarukaṃ mataṃ |
abhavyaṃ dudduraṃ khyātaṃ bhavyaṃ
kāliṃjaraṃ mataṃ |
asparśaṃ ḍiṃḍimaṃ proktaṃ kapālaṃ padmabhājanaṃ |
bhaktaṃ tṛptikaraṃ jñeyaṃ vyaṃjanaṃ mālatīndhanaṃ |
gūthaṃ catussamaṃ proktaṃ mūtraṃ kasturikā smṛtāḥ |
svayaṃbhu sihla
kaṃ jñeyaṃ śukraṃ karppūrakam mataṃ |
mahāmānsa śālijaṃ proktaṃ dvendriyayoga kunduraṃ |
vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakam mataṃ |
kulaṃ pañcavidhaṃ khyātaṃ varṇṇabhe
dena bheditaṃ |
saṃdhyābhāṣayevā syuḥ buddhāḥ pañcakolikā ||
ḍombī vajrakulī khyātā naṭī padmakulī tathā |
śvapacī ratnakulā caiva dvijā tāthāgatī matā |
rajakī karmmakulī khyātā etā mudrā susiddhidāḥ |
āsāṃ śukra bhaved vajraṃ pūjayitvā pibed vratī |
vajragarbha mahāsatva yan mayā kathitaṃ tvayi |
tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutaṃ |
yo bhiṣikto tra hevajre saṃdhyābhāṣayā |
samayavidrohana
tasya jāyate nātra saṃśayaḥ ||
ity upadravacauraiś ca grahajvaraviśena ca |
mṛyate yadi buddho pi saṃdhyābhāṣaṃ na bhāṣayet |
samayavidāṃ prāpya yadi na bhā
ṣayed idaṃ vacaḥ |
tadā kṣobhaṃ na kurvanti yoginyaś catuṣpīṭhajāḥ ||
|| hevajratantranidānaṃ sandhyābhāṣo nāmas tṛtīyapaṭalaḥ || ||