NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
atha vajrī sarvatantranidānaṃ nāmopāyaṃ yoginīṇāṃ kathayām āsa || samvarañ cābhiṣekaṃ ca sandhyābhāṣan tathaiva ca | ānandakṣaṇabhedañ ca | anyañ ca bhojanādikaṃ || tatra samvaram āha || saṃvaraṃ sarvabuddhānāṃ evaṃkāre pratiṣṭhitaṃ | abhiṣekāj jñāyate samyag ekākāram mahat sukhaṃ || atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ | evaṃkāraṃ kim ucyeta ḍākināṃ tu samvaraṃ || deśayantu yathānyāyaṃ bhagavān śāstā jagadguru || bhagavān āha || ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitaṃ | ālayaṃ sarvasaukhyānāṃ buddharatnakaraṇḍakaṃ | ānandās tatra jāyante kṣaṇo bhedena bheditāḥ | kṣaṇajñānāt sukhaṃ jñānaṃ evaṃkāre pratiṣṭhitaṃ || vicitrañ ca vipākañ ca vimardda vilakṣaṇaṃ tathā | catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ || vicitraṃ vividhaṃ khyātaṃ āliṃganacumbanādikaṃ | vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanaṃ || vimarddam ālocanaṃ proktaṃ sukha bhukta mayeti ca | vilakṣaṇas tribhyo 'nyat rāgārāgavivarjjitaṃ || vicitre prathamānadaḥ paramānando vipākake | viramānando vimardde ca sahajānando vilakṣaṇe || ācārya guhya prajñā ca caturthaṃ tat punas tathā || ānandādyā kramaso jñeyāś caturthaḥsecanasaṃkhyataḥ || hasitaśuddhyā tv ācāryam īkṣaṇe guhyakas tathā | prajñā pāṇyāvāptau ca tat puna dvandatantrake || sekaṃ caturvidhaṃ khyātaṃ satvānāṃ siddhihetave | sicyate snāpyate 'neneti śekas tenābhidhīyate || pāṇibhyān tu samāliṃgya prajñā vai ṣoḍaśābdikāṃ | ghaṇṭāvajrasamāyogād ācāryaḥ secanam mataṃ || cāruvaktra visālākṣīṃ rūpayauvanamaṇḍitāṃ | jyeṣṭānāmikābhyān tu siṣyavaktre nipātayet | prajñāṃ pūjayec chāstā arccayitvā samarppayet | śāstā brūyān mahāsatva gṛhṇa mudrā sukhāvahā | jñātvā śiṣyaṃ mahadbhūtaṃ īrṣyākrodhavivarjjitaṃ | śāstā tam ājñāpayati kunduru kuru vajradhṛk | śiṣyakṛtyaṃ pravakṣyāmi sekam anunāthayed yathā | mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā | he bhagavan mahāśānta vajrayogaikatatparaḥ | mudrāprasādhakābhedyavajrayogasamudbhavaḥ | yathā yūyaṃ mahātmāno mamāpi kuru tad vitu | saṃsārapaṅkasaṃghāta magno haṃ trāhy aśaraṇaṃ | miṣṭānnapānakhādyañ ca madanaṃ ca balam mahataraṃ | dhūpanaivedyamālyañ ca ghaṇṭādhvajavilepanaiḥ || ābhi pūjābhi ṣiśya pūjayed vajradhāriṇaṃ | paramānandeṣu saṃprāpte nānātvaṃ varjite kṣaṇe | śāstā brūyāt mahāsatva dhāraṇīyaṃ mahat sukhaṃ | yāvad ābodhiparyantaṃ satvārthaṃ kuru vajradhṛk | ity evaṃ vadate vajrī śiṣyaṃ dīkṣya kriyācayaṃ | etad eva mahājñānaṃ sarvadehe vyavasthitaṃ | advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ | sthiracalaṃ vyāpya saṃtiṣṭhen māyārūpī ca bhāti ca | maṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ ||

athavā sarvayoginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āhuḥ || maṇḍalacakraṃ kim ucyeta sarvabuddhātmakaṃ puraṃ | deśayantu yathānyāyaṃ bhagavanto bhrāntir me bhūt ||

bhagavān āha || maṇḍalaṃ sāram ity uktaṃ bodhicittaṃ mahat sukhaṃ | ādānan taṃ karotīhi maṇḍalaṃ mīlanam mataṃ | cakran nivaha khadhātvākhyaṃ viṣayādīnām viśodhanaṃ || bolakakkolayogena tasya saukhyaṃ pratīyate || vajragarbha āha || kena samaye kena saṃvareṇeti || bhagavān āha | prāṇinaś ca tvayā ghātyā adattañ ca tvayā grāhyaṃ sevayet pararayoṣitaḥ || ekacittaṃ prāṇivadhaṃ prāṇaṃ cittaṃ yato mataṃ | lokān uttārayiṣyāmīti mṛṣāvādaṃ ca śabditaṃ || yoṣicchukram adattañ ca paradārā svābhasundarī || atha sarvayoginyo bhagavantam evam āhuḥ || ke punas te viṣayāḥ kānindriyāṇiḥ kim āyatanaṃ katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvaṃ || bhagavān āha ṣaḍ viṣayāḥ rūpa śabdas tathā gandho rasa sparśas tathaiva ca | dharmadhātusvabhāvaś ca ṣaḍ ete viṣayāḥ matāḥ | indriyāni ca ṣaṭ cakṣuḥ srotrañ ca ghrāṇañ ca jihvā kāyo manas tathā | mohavajrādibhir yuktāni ṣaḍ etenīndriyāṇi ca | viṣayeviṣayillakābhyān tu dvādaśāyanaṃ bhavet || pañcaskandhā svarūpādyāḥ saṃskārāntā mahākṛpa || indriyaṃ viṣayaṃ caiva indriyaṃ vijñānam eva ca | dhātavo aṣṭādaśākhyātā yoginīnāṃ tu bodhaye | svabhāvaṃ cādyanutpannaṃ na satyaṃ na mṛṣā tathā | udakacandropamaṃ sarvayoginyo jānatecchayā ||

tad yathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmañ cākasmād agnir upajāyate | asau agni na kāṇḍai tiṣṭhati na mathanīye na puruṣahastayoḥ | sarvākāraḥ parigaveṣyamāṇa ekasminn api nāsti sa cāgni na satyan na mṛṣā | evaṃ sarvadharmā yoginyo manasikuruta ||

atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā samayadravyaṃ ca bhagavantaṃ vajrasatvaṃ pūjayanti | kunduruyogenānurāgayanti | vidhāpayanti ca vajrāmṛtarasaṃ ||

tataḥ paścād bhagavāṃ tuṣṭe sati adhiṣṭhānaṃ darśayati || bho bho vajraḍākinyo | mayā guptīkṛtaṃ tatvaṃ sarvabuddhair namaskṛtaṃ | pūjāvajraprabhāvena kathayāmi śṛṇutecchayā ||

ucchāhaprāptāḥ harṣaprāptāḥ sarvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃ tenāñjali praṇamya bhagavato bhāṣitaṃ śṛṇvanti ||

bhagavān āha || khānaṃ pānaṃs tathāprāptaṃ gamyāgamyan na varjayet | snāna saucaṃ na kurvīta grāmyadharman tu varjayet mantraṃ naiva japed dhīmān dhyānan naivāvalambayet | nidrātyāgaṃ na kurvīta naindriyāṇāṃ nivāraṇaṃ | bhakṣaṇīyaṃ balaṃ sarvam pañcavarṇṇaṃ samācaret | ramate sarvayoṣitān tu nirviśaṃkena cetasā | mitrasnehan na karttavyaṃ dviṣṭe dveṣan tathaiva ca | na vandayed imān devān kāṣṭhapāśānamṛnmayāṃ ḍombacarmāracaṇḍālahaḍḍikādyān duḥspṛsān | brahmakṣatraviṭśūdrādyān ātmadeham iva spṛśet | pañcāmṛtaṃ guḍaṃ madyaṃ viṣan nimbaṃ prasūtajaṃ | āmlamadhurakaṣādi tikta lavaṇakaṭukas tathā | pūtisurabhi jalāsṛg vā bodhicittena bhakṣayet | nābhakṣaṃ vidyate kiñcid advayajñānacetasā | svayambhukusumaṃ prāpyaṃ padmabhāṇḍe niveśayet || śleṣmasiṃghānakābhyāṃ tu miśrīkṛtya pibed vratī | kaupīnaṃ visvavarṇṇaṃ ca mṛcchārai bhūṣaṇaṃ tathā | puṣpaṃ prettālaye prāpya bandhayen mūrddhajaṃ varaṃ || vajragarbha āha || indriyāṇi viśuddhāni ṣaṭsaṃkhyākṛtāni vai | śuddhiḥ sarvaviṣayasya bhagavatā kathitā purā || bhagavān āha || cakṣuṣo mohavajrīn tu śrotrayo dveṣavajrikā | ghrāṇe mātsaryakī khyātā vaktre rāgavajrikā | sparse īrṣyāvajrī ca mano nairātmyayoginī | kavacam ebhir mahāsatva indriyāṇāṃ viśuddhaye || vajragarbha uvāca || saṃdhyābhāṣaṃ kim ucyeta bhagavanto brūtha niścitaṃ | yogiṇīnāṃ mahāsamayaṃ srāvakādyair na cchidritaṃ | haṣitaś cekṣaṇābhyāṃ ca āliṃgya dvandakais tathā tantreṇāpi caturṇṇāṃ ca sandhyābhāṣaṃ na sabditaṃ || bhagavān āha || vajragarbham ahaṃ vakṣye śṛṇu tvam ekacetasā | saṃdhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ | madanaṃ madyaṃ balaṃ mānsaṃ malayajaṃ mīlanaṃ tathā | gatiḥ kheṭaḥ śavaḥ śrāvaḥ asthyābharaṇa niraṃśukaṃ | āgatiḥ preṃkhaṇaṃ prājñaḥ kṛpīṭaṃ ḍamarukaṃ mataṃ | abhavyaṃ dudduraṃ khyātaṃ bhavyaṃ kāliṃjaraṃ mataṃ | asparśaṃ ḍiṃḍimaṃ proktaṃ kapālaṃ padmabhājanaṃ | bhaktaṃ tṛptikaraṃ jñeyaṃ vyaṃjanaṃ mālatīndhanaṃ | gūthaṃ catussamaṃ proktaṃ mūtraṃ kasturikā smṛtāḥ | svayaṃbhu sihlakaṃ jñeyaṃ śukraṃ karppūrakam mataṃ | mahāmānsa śālijaṃ proktaṃ dvendriyayoga kunduraṃ | vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakam mataṃ | kulaṃ pañcavidhaṃ khyātaṃ varṇṇabhedena bheditaṃ | saṃdhyābhāṣayevā syuḥ buddhāḥ pañcakolikā || ḍombī vajrakulī khyātā naṭī padmakulī tathā | śvapacī ratnakulā caiva dvijā tāthāgatī matā | rajakī karmmakulī khyātā etā mudrā susiddhidāḥ | āsāṃ śukra bhaved vajraṃ pūjayitvā pibed vratī | vajragarbha mahāsatva yan mayā kathitaṃ tvayi | tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutaṃ | yo bhiṣikto tra hevajre saṃdhyābhāṣayā | samayavidrohana tasya jāyate nātra saṃśayaḥ || ity upadravacauraiś ca grahajvaraviśena ca | mṛyate yadi buddho pi saṃdhyābhāṣaṃ na bhāṣayet | samayavidāṃ prāpya yadi na bhāṣayed idaṃ vacaḥ | tadā kṣobhaṃ na kurvanti yoginyaś catuṣpīṭhajāḥ ||

|| hevajratantranidānaṃ sandhyābhāṣo nāmas tṛtīyapaṭalaḥ || ||